Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 632
________________ 139 NOTES - CANTO X Kula says पुलकोद्गमेन विमुक्तमान इतोमुखहृदयः प्रियेभ्यः sisai कथ्यते. 78. K and Kula read गृहीतम् (gahiam) for aharam = अधरम् (R). K and Kula read qast: (paravvaso) for parammuho (R) = 9T मुखः. MY has na panaveil ( नापयत् ). K says पत्या प्रथमसमागमेन परवशः स्त्रीजनः भर्ना दत्तमपि मुखं न पिबति स्म । स्वमुखं च नार्पयति स्म । भर्चा बलाद्गृहीतं स्वमुख बलान्न मोचयति स्म, 79. K and MY read इह गते (iham gae) for ihuggae = इहोद्गते (R). Kula reads अतिगते (aiggae, SC Text) K says दूतीभिः प्रथममेवानीतप्रियतमः विलासिनीजनः प्रियतमं बहिः स्थापयित्वा दूतीभिरेवं तुल्यते परिच्छिद्यते स्म परिहासात् परोक्ष्यते स्म । कथं देवि त्वया धैर्यमवलम्ब्यतां न विषादः कार्यः । अस्मिन् प्रदोषे गतेऽपि स दयितो नैष्यति नागमिष्यति । तस्मात् धैर्यमवलम्बस्वेति. MY says olambijjai अवलम्ब्यताम् । iham इह. .. Kula has न हि na a = न च. SC has na hu = न खलु. Kula says तुल्यते किमेवमुक्तः अभिदधातीति ज्ञाप्यते (ज्ञातुमिष्यते SC). 80. K reads अनालक्षित for anavekkhia = अनपेक्षित (R); and विलब्ध for visattha (विश्वस्त). K says स्त्रीणां सुखे च दुःखे च प्रकटित सद्भावा । पीतं मद्यं पीतवतः सुखं वा दुःख वा यथावत् प्रकाशयतीत्यत एवमुक्तम् सखीव । सखी तु नायिकायाः सुखे च दुःखे च प्रकटितशोभनस्वभावा भवति । एवंभूता प्रसन्ना सुरा स्त्रीणाम् अनालक्षितलज्जानि विस्रब्धजल्पितानि निःशङ्कभाषितानि ददौ । सखी च भतुः पुरो नायिकाया निःशङ्कवाक्यानि शिक्षयति. MY says aņalakkbia 3792. This is the reading of both K and MY. cf Hemacandra 2. 190. Kula says सुखे दुःखे च प्रकटितः ņa vaņāmei A ___K here aptly quotes Magha 10.18 - या कथंचन सखीवचनेन प्रागभिप्रियतम प्रजगल्मे । वीडजाडयमभजन्मधुपा सा स्वां मदात् प्रकृतिमेति हि सर्वः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812