Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा देवानुपिय ! पद्मावती देवी भवन्तं शब्दयति । ततः खलु तेतलिपुत्रः ‘अंबधाईएअंतिए ' अम्बधाच्या अन्तिके अम्बधाच्याः सकाशात् एतमर्थ श्रुत्वा हृष्टतुष्टोऽम्बधाच्याः साद्धं स्वकाद् गृहाद् निर्गच्छति, निर्गत्य अन्तपुरस्य अपद्वारेण रहस्यिकमेवप्रच्छन्नमेव अनुप्रविशति, अनुपविश्य, यत्रैव पद्मावती देवी तत्रैव 'उगए' उपागतः संप्राप्तः करतलपरिगृहीतं दशनखं शिरसावर्त मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवदत्- संदिसतु ' संदिशतु-आज्ञापयतु खलु हे देवानुप्रिये ! पउमावई देवी सदावेइ । तएण तेतलिपुत्ते अम्मधाईए अंतिए एयमढे सोच्चा हट्ट तुढे अम्मधाईए सद्धिं साओ गिहाओ णिग्गच्छद) पद्मा. वती देवी के इस प्रकार वचन सुनकर उस अम्बधात्री ने तथेति कह कर उसकी आज्ञा को स्वीकार कर लिया। स्वीकार कर के फिर वह अंतः पुर के अपद्वार से-पीछे के दरवाजे से बाहिर निकली-निकल कर जहां तेतलि का घर और उसमें भी जहां तेतलिपुत्र था वहां गई। वहां जाकर पहिले उसने तेतलिपुत्र अमात्य को दोनों हाथ जोड़ कर नमस्कार किया-बाद में बोली-हे देवानुप्रिय ! आपको पद्मावती देवी बुला रही हैं। अम्बधात्री के मुख से इस प्रकार वचन सुन कर व तेतलि. पुत्र हर्षित एवं तुष्ट होता हुआ अम्याधात्री के साथ ही अपने घर से निकला। (णिग्गच्छित्ता अंतेउरस्स अवदारेणं रहस्सि यं चेव अणुप्पविसइ, अणुप्पविसित्ता जेणेव पउमावई देवी तेणेव उवागए करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वया. गच्छइ, उपागच्छित्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पउमावई देवी सहावेइ । तएणं तेतलिपुत्ते अम्मधाईए अंतिए एयमटं सोचा हट्ठतुढे अम्म. धाईए सद्धि साओ गिहाओ णिगच्छइ ).
- આ રીતે પદ્માવતી દેવીની વાત સાંભળીને અંધાત્રીએ “તથેતિ (સારું) આમ કહીને તેમની આજ્ઞા સ્વીકારી લીધી. સ્વીકારીને તે રણવાસના પાછલા બારણેથી બહાર નીકળી અને નીકળીને જ્યાં તેતલિપુત્રનું ઘર અને તેમાં પણ
જ્યાં તેતલિપુત્ર અમાત્ય હતા ત્યાં પહોંચી. ત્યાં પહોંચીને તેણે સૌ પહેલાં બંને હાથ જોડીને તેતલિપુત્રને નમસ્કાર કર્યા અને ત્યારપછી તેણે કહ્યું કે હે દેવાનુપ્રિય ! તમને પદ્માવતી દેવી બોલાવે છે. અંબધાત્રીના મુખથી આ જાતની વાત સાંભળીને તેતલિપુત્ર હર્ષિત તેમજ સંતુષ્ટ થતે અંધાત્રીની સાથે સાથે જ તે પોતાના ઘેરથી રણવાસ તરફ રવાના થયે.
(णिगच्छित्ता अंतेउरस्स अवदारेणं रहस्सियं चेव अणुप्पविसइ, अणुण्प विसित्ता जेणेव पउमावई देवी तेणेव उवागप, करयलपरिग्गहियं दसणई सिर.
For Private and Personal Use Only