Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
ज्ञाताधर्मकथासूत्रे
दारिखं पालति, पासिता जेणेव कणगरहे राया तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं म स्थए अंजलिं कट्टु एवं वयासी एवं खलु सामी ! पउमावई देवी मइल्लियं दारियं पयाया । तरणं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेइ, बहूणि लोइयाई मयकिवाई करेइ. करिता कालेणं विमयसीए जाए । तरणं से तेत लिपुलेको हुंबिय पुरिसे सहावेइ, सदावित्ता, एवं वयासी - खिप्पामेत्र चारगसोहणं जाव ठिइवडियं, जम्हाणं अम्हं एस दारए कणगरहस्ल रज्जे जाए, तं होउ णं दारए, नामेणं कणगज्झए जाव भोग समत्थे जाए ॥ सू० ५ ॥
6
टीका- ' तरणं' इत्यादि । ततः खलु पद्मावती च देवी पोहिला च अमात्यी सममेत्र गर्भ गृह्णाति, सममेवगर्भ परिवहति धारयति । ततः खलु सा पद्मावती नवहं मासाणं जाव' नवानां मासानां नवसु मासेसु व्यतीतेषु यावत् सत्सु 'विषदंसणं' प्रियदर्शनम् - प्रियं चेतोहरं दर्शनमवलोकनं यस्य तं = दर्शकजनचेोहादजनकं सुरूपं दारकं 'पयाया' प्रजाता=मजनितत्रती । यस्यां रजन्यां च तणं परमाई देवी ' इत्यादि ॥
6
टीकार्थ - (एणं) इसके बाद ( पउमावई य देवी पोहिलाय अमच्ची सयमेव गर्भ गिरहइ) पद्मावती देवी और पोहिला अमात्यी ने साथ ही गर्भ धारण किया । (तएणं सा पउमावई नवहं मासाणं जाव पियदसणं सुरूवं दारगं पयाया ) पद्मावती देवी ने जब नौ मास अच्छी तरह गर्भ के समाप्त हो चुके तब दर्शकजन चित्ताह्लाद जनक अच्छे रूप शाली पुत्र को जन्म दिया। (जं स्यणिं च णं पउमोबई दारयं पयाया
'तएण पउमावइ य देवी' इत्यादि
टीअर्थ - (तएणं) त्यारयछी (परमाइ य देवी पोट्टिला य अमची मयमेव गमं गिण्हइ ) पद्मावती देवी भने पोट्टिसा समात्यो साथै साथै गर्भ धारशु ये. ( तरणं सा परमावई नावहं मासाणं जान पियदंसणं सुरूवं दारणं पयाया ) જ્યારે નવ માપુ સારી રીતે પસાર થઇ ગયા ત્યારે પદ્માવતી દેવીએ હેનારાએ જોઈને પ્રસન્ન થઇ જાય એવા રૂપાળા પુત્રને જન્મ આપ્યો.
For Private and Personal Use Only