Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र 'भिक्खाभायणं' भिक्षाभाजनम्-भिक्षाया आधारभूतो भविष्यति । ततः खलु स तेतलिपुत्रः पावत्याः एकमथै प्रतिशृणोति-स्वीकरोति, प्रतिश्रुत्य स्वीकृत्य पद्मावत्याः समी गत् पतिगतः स्वगृहे गतवान् ।।०४॥
__मूलम्-तएणं पउमावई य देवी पोटिला य अमच्ची सयमेव गन्भं गिव्हइ, सयमेव परिवहइ । तएणं सा पउमावई नवण्हं मासाणं जाव पियदंसणं सुरुवं दारगं पयाया, जं रयणि च णं पउमावई दारयं पयाया तं रयणिं च णं पोटिला वि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया। तएणं सा पउमावई देवी अम्मधाइं सदावेइ सदावित्ता एवं वयासी-गच्छह णं तुमे अम्मो! तेतलिगिहे तेतलिपुत्तं अमच्चं रहस्सियं चेव सदावेह । तएणं साअम्मधाई तहत्ति पडिसुणेइ, पडिसुणित्ता अंतेउरस्स अवदारेणं णिग्गच्छइ, णिगच्छित्ता, जेणेव तेतलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उरागच्छइ, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया! पउमावई देवी सदावेइ । तएणं तेतलिपुत्तं अम्मधाईए अंतिए एयम सोच्चा हटतुटे अन्नधाईए सद्धिं साओ गिहाओ णिग्गच्छइ, णिग्गच्छिता अंतेउरस्स अवदारेणं रहस्सियं चेव अणुप्पविसइ, अणुप्पविसित्ता जेणेव पउमावई देवी तेणेव
तो हमारे तुम्हारे दोनों के लिये भिक्षा पात्र-भिक्षा का आधार भूतबन जायगा इस प्रकार पद्मावती के इस कथन रूप अर्थ को उस तेत लिपुत्र अमात्यने स्वीकार कर लिया। और स्वीकार करके फिर वह पद्मावती देवी के पास से अपने घर पर चला आया। सू०४॥
બાળક આખરે માટે થઈ જશે અને બચપણ વટાવીને જુવાન થઈ જશે તે મારા અને તમારા બંનેને માટે ભિક્ષાપાત્ર ભિક્ષાને આધારભૂત થઈ જશે. આ રીતે પદ્માવતીના આ કથન રૂપ અને તે તેતલિપુત્ર અમાત્ય સ્વીકાર કરીને તે પદ્માવતી દેવીની પાસેથી વિદાય લઈને પિતાને ઘેર આવી ગયે. સૂ. ૪
For Private and Personal Use Only