Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
'जहणिया ' जघन्या - परमाल्पिका द्वादशमुहूर्त्ता रात्रि भवति, इह सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तरं द्वितीयमण्डलाभिमुखं तथा कथंचनापि मण्डलगत्या परिभ्रमति, येनाहोरात्रपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदे षष्टिभागान् अपरे च द्वे योजने अतिक्रम्य सर्वाभ्यन्तरानन्तरं द्वितीयोत्तरार्द्धमण्डलसीमायां वर्त्तते, तथाचाह - ' से णिक्खममाणे' इत्यादि, स निष्क्रामन् सूर्यः नवं संवत्सरमाददानः प्रथमे अहोरात्रे दक्षिणस्मादन्तराद्भागात् तस्यादिप्रदेशस्याभ्यन्तरा मर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, स सूर्यः सर्वाभ्यन्तरगतात् प्रथमक्षणादूर्ध्वं शनैः शनैः निष्क्रामन् अहोरात्रेऽतिक्रान्ते सति नवं- नूतनं संवत्सरमाददानो नवस्यान्यस्य नूतनस्य प्रथमेऽहोरात्रे दक्षिणस्माद् - दक्षिणदिग्भाविनोऽन्तरात्- सर्वाभ्यन्तरमण्डलगताष्टाचत्वारिंशद्योजनै कषष्टिभागाभ्यधिक योजनद्वयप्रमाणापान्तरालरूपाद्विनिर्गत्य तस्यादिप्रदेशस्यमुहूर्त का दिवस होता है एवं (जहणिया) जघन्य सबसे छोटी बाहर मुहूर्त की रात्री होती है । यहां सर्वाभ्यन्तरमंडल में प्रविष्ट होकर प्रथम क्षण के अनन्तर धीरे धीरे सर्वाभ्यन्तरानन्तर दूसरे मंडलाभिमुख होकर किसी भी प्रकार से मंडलगति से परिभ्रमण करता है जिससे अहोरात्र पर्यन्तमें सर्वाभ्यन्तर मंडलगत इकसठियां अडतालीसवां भाग एवं दूसरा दो योजन को अतिक्रमण करके सर्वाभ्यन्तरानन्तर दूसरे उत्तरार्द्धमंडल की सीमामें प्रवर्तमान होता हैं वही कहते हैं- (से क्खिममाणे) इत्यादि वह निष्क्रमण करता हुआ सूर्य संवत्सर को प्राप्त करता हुवा प्रथम अहोरात्र में दक्षिण के अन्तर भाग से उस के आदिप्रदेश के अभ्यन्तर अर्द्धमंडल संस्थिति को प्राप्त कर गति करता है ऐसा वह सूर्य सर्वाभ्यन्तरगत प्रथम क्षण से अनन्तर धीरे धीरे निष्क्रमण करके अहोरात्र समाप्त होने पर नया संवत्सर को प्राप्त करता हुआ नये प्रथम अहोरात्र में दक्षिणदिग्भावि सर्वाभ्यन्तर मंडलगत अडतालीस योजन के इक
भुहूर्त नो दिवस होय छे, मने (जहण्णिया) धन्य अर्थात् सौथी नानी मार भुहूर्तनी શત હાય છે. અહીંયા સર્વાભ્યન્તર મડળમાં પ્રવેશ કરીને પ્રથમ ક્ષણની પછી ધીરે ધીરે સર્વાભ્યન્તર બીજા મડલાભિમુખ થઈને કોઈ પણ પ્રકારથી મંડળગતિથી પરિભ્રમણ કરે છે, જેથી અહેારાત્ર પન્તમાં સર્વાભ્યન્તર મડળગત એકસિયા અડતાલીસમાં ભાગ અને ખીજા એ મડળને એળંગીને સર્વાભ્યન્તર પછીના બીજા ઉત્તરાદ્ધ મંડળની સીમામાં પ્રવर्तमान थाय छे. से ०४ सूत्रार उडे छे - ( से णिक्खममाणे) इत्याहि ते निष्भणु उरतो सूर्य સવત્સરને પ્રાપ્ત કરીને પહેલા અહેારાત્રમાં દક્ષિણની પછીના ભાગથી તેના આદિપ્રદેશની અંતર અદ્ધ મંડળસરિસ્થતિને પ્રાપ્ત કરીને ગતિ કરે છે. એવે તે સૂર્ય સર્વાભ્યન્તરગત પ્રથમ ક્ષણ પછી ધીરે ધીરે નિષ્ક્રમણ કરીને અહારાત્રિ સમાપ્ત થયા પછી નવા સંવત્સ રને પ્રાપ્ત કરીને નવા પ્રથમ અહેારાત્રિમાં દક્ષિણ દિગ્ગાવી સર્વાન્તર મડળગત અડતા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧