Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे ___टीका-सम्प्रति-कतिमंडलं व्रजति सूर्य इति प्रथमस्य प्राभृतस्य यानि विंशतिः प्राभृतप्रामृतानि सन्ति तेषु द्वितीयस्य 'आर्द्धमण्डलसंस्थितिः' इत्यस्य स्वरूपमाह-'ता कहं ते अद्धमंडल' इत्यादि, ‘ता कहं ते अद्धमंडलसंठिई आहियात्ति वएज्जा' तावत्कथं ते अर्द्धमण्डलसंस्थिति राख्याता इति वदेत् , अत्र 'ता' इति क्रमार्थबोधिका, कथं-केन प्रकारेण भगवन् ! ते-तव देवानुप्रियस्य मते अर्द्धमण्डलसंस्थितिः-अर्द्धमण्डलस्य व्यवस्था आख्याता, इति वदेत् । अत्रायमभिप्रायो यथा--इह एकैकः सूर्य एकैकेनाहोरात्रेण एकैकस्य भण्डलस्याईभ्रमणेनैव पूरयति, तत्रायं संशयो जागर्ति कथमेकैकस्य सूर्यस्य प्रत्यहोरात्र मेकैकार्द्धमण्डलपरिभ्रमणव्यवस्थेति गौतमो विनयमावेन मगवन्तं पृच्छति ततो-भगवानाह-'तत्थ खलु इमे दुवे' ति, तत्र खलु द्वे अर्द्धमण्डलसंस्थिती प्रज्ञप्ते, तत्र-अर्द्धमण्डलव्यवस्थाविचारे खलु-निश्चित मिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रज्ञप्ते, तद्यथा-एका दक्षिणा-दक्षिणदिग्वि
प्रथमप्राभृत का दूसरा प्राभृतप्राभृत का प्रारंभ टोकार्थ-अब सूर्य कितने मंडल में गमन करता है इस प्रकार के प्रथम प्राभृत के जो वोस प्राभृतप्राभृत है उनमें (अर्द्ध मंडसंस्थिति) रूप दूसरा प्राभृत है उसका कथन करते हैं-कहं (ते अद्धमंडल) इत्यादि
(ता कहं ते अद्धमंडलसंठिई आहिया त्ति वएजा) यहां पर (ता) शब्द क्रमार्थ बोधक है हे भगवन आप के अभिप्राय से अर्द्धमंडलसंस्थिति-व्यवस्था किस प्रकार से कही है ? सो हमे कहीये ? इस प्रश्न का भाव ऐसा है कि यहां पर एक एक सूर्य एक एक अहोरात्रि से एक एक मंडल का अर्द्ध भाग में भ्रमण कर के पूरता है तो यहां पर ऐसा संशय होता है कि एक एक सूर्य का प्रत्येक अहोरात्रि में एक एक अर्द्धमंडल में परिभ्रमण की व्यवस्था किस प्रकार से होती है ? ऐसा श्री गौतमस्वामी विनम्रभाव से भगवान् को पूछते हैं-इस प्रश्न के उत्तर में भगवान् कहते हैं-(तत्थ खल इमे दुवेत्ति) इस अर्द्ध
પહેલા પ્રાભૃતના બીજા પ્રાભૃતપ્રાભૃતને પ્રારંભ ટીકાથ:-હવે સૂર્ય કેટલા મંડળમાં ગમન કરે છે એ રીતના પહેલા પ્રાકૃતના જે वीस प्रामृतामृतो छ तमi (अद्धमंडलसंस्थिति) ३५ व्यवस्था ४ शते ४डेवामा आवेस છે? તે આપ સમજાવે, આ કથનને ભાવ એવો છે કે અહીયાં એક એક સૂર્ય એક એક અહોરાત્રિથી એક અક મંડળના અદ્ધભાગમાં પરિભ્રમણ કરીને પૂરે છે. તે અહીં એવી શંકા થાય છે કે એક એક સૂર્યની દરેક અહોરાત્રિમાં એક એક અર્ધમંડળમાં પરિભ્રમણની વ્યવસ્થા કઈ રીતે થાય છે? આ રીતે ગૌતમ સ્વામીએ વિનમ્રભાવથી ભગવાનને પૂછયું, या प्रश्नना उत्तम मानश्री ४३ छ -(तत्थ खलु इमे दुवेत्ति) 0 AM भनी व्यસ્થાના સંબંધમાં નિશ્ચયથી આ બે અદ્ધમંડળ સંસ્થિતિ-વ્યવસ્થા મેં કહી છે. તે આ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧