Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे रीत्या भगवन्तं पृष्टवान्-'एवं खलु भदन्त ! 'मम दोच्चे गोयमे अग्गिभूई अणगारे ममं एवमाइक्खइ, भासइ, पण्णवेइ, परूवेइ" मम द्वितीयो गौतमोऽग्निभूतिः अनगारो माम् एवमाख्याति, भाषते, प्रज्ञापयति, प्ररूपयति ‘एवं खलु गेयमा !' एवं खलु गौतम ! हे गौतमगोत्रीय-अग्निभूते “ चमरे असुरिंदे असुरराया महिडीए " चमरः असुरेन्द्रः असुरराजो महदिकः 'जाव महाणुभागे' यावत् महानुभागः, अत्र यावत्पदेन- महात्द्युतिकः महाबलः महा यशाः महासौख्यः महानुभाग:-अचिन्त्यप्रभावसम्पन्ना, 'से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं' स तत्र चतुस्त्रिंशद् भवनावासशतसहस्राणाम् चतुस्त्रिंशल्लक्षभवनाधिपतिः ‘एवं तं चेव सव्वं अपरिसेसियं भाणियव्यं' एवं तदेव पास आये तब उन्होंने वहां उन्हे वंदना की नमस्कार किया, वंदना नमस्कार करके पर्युपासना करते हुए उन्होंने प्रभुसे इस प्रकार पूछा'एवं खलु भंते !' हे भदन्त ! 'मम दोच्चे गोयमे अग्गिभूई अणगारे ममं एवमाइक्खई' मुझ से द्वितीय गौतम अग्गिभूति अनगारने इस प्रकार कहा है, इस प्रकार विशेषरूप से कहा है, इस प्रकार से जताया है-इस प्रकार से प्ररूपा है कि 'एवं खलु गोयमा !' हे गौतम ! वायुभूते । 'चमरे असुरिंदे असुरराया महिड्डीए जाव महाणुभागे' असुरेन्द्र असुरराज चमर बहुत बड़ी परिवार विमान आदि ऋद्धिवाला है यावत् महाप्रभावशाली है-यहां 'यावत्' पद से महाद्युतिकः महाबलः, महायशाः, महासौख्यः, महानुभागः' इस पाठका संग्रह हुआ है 'से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं, एवं तं चेव ત્યાં જઈને તેમણે તેમને વંદણ નમસ્કાર કર્યા. વંદણ નમસ્કાર કરીને પર્યાપાસના કરતાં કરતાં તેમણે મહાવીર પ્રભુને આ પ્રમાણે પૂછયું
"एवं खलु भंते !" 3 महन्त ! "मम दोच्चे गोयमे अग्गिभूइ अणगारे मम एवमाइक्खइ" त्यादि. मी आय२ गौतम अभिभूति मरे મને આ પ્રમાણે કહ્યું છે. આ પ્રકારે વિશેષ રૂપે કહ્યું છે, આ પ્રમાણે બતાવ્યું છે, मा प्रमाणे ५३"यु छ : "एवं खलु गोयमा" गौतम वायुभूति मगार "चमरे असुरिंदे असुरराया महिडीए जाव महाणुभागे" मसुरेन्द्र, मसु२२० २१२ બહુ જ ભારે પરિવાર, વિમાન આદિ સમૃદ્ધીવાળે છે, મહાવૃતિવાળે છે, મહાબળ વાળે छ मह। यश संपन्न छ, महा सुभ सपन्न छ भने । प्रभावी छ " से णं तत्थ चात्तीसाए भवणावाससयसहस्साणं, एवं तं चेव सव्व अपरिसेसं भाणियव्य
શ્રી ભગવતી સૂત્ર : ૩