Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२
भगवतीसूत्रे पर्यन्तस्य समृद्धयादिविकुर्वणाशक्तिस्वरूपविविधदिव्यश्वर्यमुखसम्पत्यादि सर्व वृत्तान्तम् अवर्णयत् । “अपरिसेसियं जाव अग्गमहिसीणं जाव वत्तव्यया समत्ता" अपरिशेषम् चमरादारभ्य सम्पूर्ण यावत् अग्रमहिषीणां यावत वक्तव्यता समाप्ता "तेणं से तच्चे गोयमे वायुभूती अणगारे" ततः स तृतीयोगौतमो वायुभूतिरनगारो " दोच्चस्स गोयमस्स अग्निभूइस्स अणगारस्स" द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवमाइक्खमाणस्स' एवम् आख्यातः-एवम् उक्तरीत्या चमरादीनाम् ऋद्धयादिस्वरूपं सामान्यतया कथयतः 'भासमाणस्स' भाषमाणस्य-विशेषतया कथयतः 'पण्णवेमाणस्स' प्रज्ञापयतः- वचनभेदेन नामदिभेदेन वा कथयतेः 'परूवेमाणस्स' प्ररूपयतः-स्वरूपतः कथयतः 'एय मटुं नो सदहइ' एतदर्थ नो श्रद्दधाति-अग्निभूति कथितंचमरादि स्वरूपं वायुभूतिः गणधरने उनसे चमर की विकुर्वणा शक्ति के विषयमें कहा,-उनकी वैक्रयिकशक्तिके विषयमें कहा, उनको ऋद्धि समृद्धि के विषय में कहा, उनके सामानिक त्रायस्त्रिंशक देवोंके विषयमें और अनीकाधिपतियोंके विषयमें कहा और देवियों के सामर्थ्य और ऐश्वर्य के विषयमें कहा, दिव्यश्वर्य सुख सम्पत्ति आदिका सब वृत्तान्त वर्णन किया, तब से णं तच्चे गोयमे वाउभूई अणगारे' उन गौतम वायुभूति तृतीय गणधर अनगारने 'दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स' द्वितीय गौतम अग्निभूति के 'एवमाइक्खमाणस्स' इस प्रकार के सामान्य कथन को 'भासमाणस्स' विशेष कथन को 'पण्णवामाणस्स' वचनभेद अथवा नामादिक भेदसे किये गये कथनको 'पख्वेमाणस्स' स्वरूपसे किये गये कथन को अर्थात् 'एयमढे नो “અપ્રષ્ટ વ્યાકરણ” કહેલ છે. બીજા ગણધર વાયુભૂતિએ તેમને થમરેન્દ્રની ઋદ્ધિ, તિ, બળ, યશ, સુખ અને પ્રભાવ વિષે કહ્યું. તેની વિમુર્વણા શકિતવિષે પણ કહ્યું. ચમરેન્દ્રના સામાનિક દે, ત્રાયસ્ત્રિશક દેવે, લેકપાલે અને પટ્ટરાણીઓના દિવ્ય અશ્વ આદિની તથા તેમની વિદુર્વણુ શકિતની પણ વાત કરી અગ્નિભૂતિ અણગારની વાત વાયુભૂતિને ગળે ઉતરતી નથી એ બતાવવા માટે સૂત્રકારે નીચેનાં સૂત્રો આપ્યાં છે. "से णं तच्चे गोयमे वाउभूई अणगारे" ते alon [५२ गौतम गोत्रीय वायुभूति ॥रने "दोच्चस्स गोयमस्स अग्गिभूइस्स अणगारस्स" aler गाय२ मभिभूतिना "एवमाइक्खमाणस्स" २॥ ५४२ना सामान्य ४थनमा "भासमाणस्स" विशेष थनमां, "पण्णवेमाणस्स" क्यन नामहिना नयी ४२॥येला ४थनमा, "परूवेमाणस्स" eita aai ४२रायेदी ४३५यामा मेटले , "एयम, नो सहहह" यभराहिनी *दि माहिना ३५ विषयमा
શ્રી ભગવતી સૂત્ર : ૩