Page #1
--------------------------------------------------------------------------
________________ श्रीआवश्यक / अर्हम् // नियुक्ति भाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1 // ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/४॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। चतुर्थो विभागः प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. विक्रम संवत् 2068 वीर संवत् 2538 प्रथम संस्करण इ.स. 2012 प्रतयः 1000
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/४॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः।। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः / / ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलतं श्रीआवश्यकसूत्रम्। चतुर्थो विभागः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीवाददातारः। ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरका: शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शकाः पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादका: पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः // 2 //
Page #4
--------------------------------------------------------------------------
_
Page #5
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 3 // // गच्छाधिपतीनां आशीर्वादः // अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपि शास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सवैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थं पात्रतानिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणिशास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन्। यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीतार्थैः स्वीकृता, केवलं निगूढरहस्यानांछेदसूत्राणां मुद्रणं नादृतमित्यय विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादितः मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि।तत् परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वञ्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम्। श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्को- // 3
Page #6
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 4 // ऽयमेवमेव लाभान्वितोभवत्विति भृशमाशास्यते। अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंघे। श्रमणैश्चागमानाममीषामुपनिषद्भुत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं० 2064 वीर सं० 2534 पोष सुद 13
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 5 // // प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः।।।श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः॥ ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे। श्रीपालनगर नामने सार्थक करतुं अमारूं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरगुंछे। वि.सं. 2056 नीसालमांट्रस्टना ज्ञानद्रव्यना सद्व्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सद्व्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजापासेजई आज्ञा मेळवी, संपादनकार्यमाटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्ति-8 विजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अनेटकाउ कागळ तेमज सुवाच्य टाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योर्नुसतत मार्गदर्शन अने श्रीयुत रमणभाईनी जहमत अत्यंत स्तुत्य छ।। श्रीपालनगर उपाश्रयमांज अलग रीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयु, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टिनु सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी / पवित्रताना हेतुथी बहेनो
Page #8
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 6 // पासे आ कार्यनो प्रतिषेध निर्णीत कर्यो अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो- एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादननु छ / प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिको छे जेनो श्रेय तो तेओनाफाळेज जाय छ / अन्य संशोधको अने संपादनोनो आ संपादनमा उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळो कर्यो छे। . ___ गणिपिटक ओटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति। तेनो दुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमा आवतां ज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्यु छ। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं०२५३३ // 6 //
Page #9
--------------------------------------------------------------------------
________________ सम्पादकीयम् चतुर्थो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 7 // // सम्पादकीयम्॥ ___ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य इदं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। श्रीआवश्यकसूत्रस्य श्रीहारिभद्रीयटीकायां चतुर्थे विभागे श्रीकायोत्सर्गाध्ययनं तथा श्रीप्रत्याख्यानाध्ययनं प्ररूपितमस्ति। कायोत्सर्गस्य प्ररूपणा 11 द्वारेण क्रियते तद्यथा 1. निक्षेपः 2. एकार्थिकः 3. विधानमार्गणा 4. कालपरिमाणं 5. भेदपरिमाणं 6. अशठः ७.शठः 8. विधिः ९.दोषः १०.कस्य 11. फलं एवं कायोत्सर्गस्य स्वरूपं दोषांश्च ज्ञात्वा शुद्धकायोत्सर्गे भव्यानां प्रयत्नः स्यादेवं संपूर्णकायस्य उत्सर्गेन आत्मनः शुद्धस्वरूपं प्रकटीभूयात् / श्रीकायोत्सर्गाध्ययनेस्खलनसंभवे चिकित्सोक्ता / श्रीप्रत्याख्यानाध्ययने गुणधारणा प्रतिपाद्यते / गुणधारणा मुलगुणोत्तरगुणप्रत्याख्यानरूपा सा अस्मिन्नध्ययने निरूपिता / अस्मिन्नध्ययने प्रत्याख्यानं षट्भेदेन प्ररूपितम् / तद्यथा १.प्रत्याख्याता 2. प्रत्याख्येयं 3. आनुपूर्वी 4. पर्षद् 5. कथनविधिः 6. फलं प्रत्याख्यानाध्ययनानुसारेण पू. आ. भ. श्रीदेवेन्द्रसूरीश्वरैः श्रीपच्चक्खाणभाष्ये नव द्वाराणि नवति चोत्तरद्वाराणि प्ररूपितानि / भव्यजीवाः प्रत्याख्यानेन संपूर्णकायस्य उत्सर्ग कृत्वा मोक्ष प्राप्नुयुः। मुनिपुण्यकीर्तिविजयो गणिः / श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट 12 जमनादास मेहता मार्ग, मुंबई - 400006. विक्रम सं०२०६३ वीर सं० 2533 // 7 //
Page #10
--------------------------------------------------------------------------
________________ आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ नियुक्तर्वि षयानुक्रमः // 1 // // श्रीआवश्यकनियुक्तेर्विषयानुक्रमः॥ // चतुर्थो विभागः॥ सूत्राणि-३२-६०(२९), भाष्य: 230-255 (26), नियुक्तिगाथा:-१४१८-१५२३ (206) क्रमः विषय: सूत्रम् भाष्य: नियुक्तिः पृष्ठः क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः पञ्चमं 32-41 230-239 1348-1416 5.5 उत्सर्गस्य निक्षेपाः (6) एकार्थिकानि (11) च, कायोत्सर्गाध्ययनम्। (228-237) 1418-1554 / भिक्षाचर्यायां चेष्टा, प्रायश्चित्तभेदाः (10) / - - 1418 1349 उपसर्गेऽभिभवः। - - 1447-1452 1361 तदुद्धवागन्तुकवणदृष्टान्त: 5.6 सांवत्सरिकोऽभिभव:, सोपनयः। - 1419-1427 1350 योद्धृदृष्टान्तश्च। - - 1453-1458 1363 5.3 कायोत्सर्गे निक्षेपैकार्थिकादीनिन उच्छ्रितोच्छ्रितादि(११) द्वाराणि कायस्योत्सर्गस्य भेदाः (9) / - - 1459-1461 1364 च निक्षेपाः। - 230(228) 1428 1352 कायोत्सर्गगुणाः, ध्यानगतिकायस्तैजसकार्मणं-निकाय लक्षणफले, ध्यानस्थान-, कायो जीवनिकायः, द्रव्यकायचर्चा, न केवलं मनः परिणामो ध्यानभङ्गिकश्रुते पर्यायकाय: समूहः, त्रिविधं ध्यानम्। - - 1462-1478 1365 भारकाय: कापोती, - 231-233 1429-1446 5.9 उच्छ्रितोच्छ्रितादि (9) स्वरूपंकार्यकार्थिकानि (13) / (229-231) ध्यानचित्तयोर्भेदः। - - 1479-1496 1370 5.10 इच्छामि ठाइउं 5.8 // 1 //
Page #11
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ आवश्यक निर्युक्तेर्विषयानुक्रमः // 2 // क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः / क्रमः विषयः सूत्रम् भाष्य: नियुक्तिः पृष्ठः काउस्सग्ग। 32(33) - - 1375 / अरिहंता 34(35) - 1389 5.11 तस्स उत्तरीकरणेणं० 5.21 पुक्खरवरद्दीवहे। 35(36) - 1392 अन्नत्था 33(34) - - 1376 5.22 सिद्धाणं बुद्धाणं। 36(37) - 1394 5.12 एकमनसोऽतिचारज्ञानं 5.23 वर्द्धमानस्तुतित्रयम्। - 524 1396 ततः शुद्धिश्च / - 1497 1378 5.24 दैवसिकरात्रिकयोः 5.13 दिवसातिचाराः। - - 1498 1379 . कायोत्सर्गव्यत्ययः, 5.14 मुखवस्त्रिकादितोऽतिचार षण्मासीतपश्चिन्तनम् / - - 1525-27 1397 चिन्तनं ध्यानं च। - - 1499-1500 1380 5.25 क्षामणेषु गुरुवाक्यानि / - - 1528 1397 5.15 दैवसिकादी गमत्रयं 5.26 क्षामणासूत्रम्। 37(38) - - 1399 तच्छङ्कासमाधाने। - - 1501-1504 1380 5.27 पाक्षिकक्षामणा- 38-41 5.16 मिथ्यादुष्कृताक्षरार्थः।- - 1505-1506 1382 सूत्राणि। (39-42) - 1400 5.17 उत्तरप्रायश्चित्तादिव्याख्या / - - 1507-1509 1382 5.28 दैवसिकादिकायो- - 234-2351529-1532 5.18 उच्छ्रासाद्यनिरुम्भणं-, त्सर्गमानम्। (232-233) 1403 वातनिसर्गादौ यतना, अग्न्याधाकाराः। - - 1510-1516 1383 5.29 गमनागमनादी भुक्तादौ विहारे 5.19 ससूर्ये भूमि प्रेक्ष्य काले उद्देशादौ च कायोत्सर्गः, दुःस्वप्ने कायोत्सर्गः, गुरोर्द्विगुणं दैवसिकं नावुत्तारादौ च प्रतिक्रमणविधिः। - - 1517-1523 1385 कायोत्सर्गः। - 236(234)1533-38 1404 5.20 सव्वलोए 5.30 पादसमा उच्छासाः। - 1539 1407
Page #12
--------------------------------------------------------------------------
________________ पृष्ठः आवश्यक नियुक्तर्विषयानुक्रमः // 3 // श्रीआवश्यक क्रमः विषय: सूत्रम् भाष्यः नियुक्तिः पृष्ठः / | क्रम: विषय: सूत्रम् भाष्य: नियुक्तिः नियुक्तिभाष्य 15.31 निर्मायमुत्सर्गः। - 237-2381540-43 1408 अभियोगेषु कार्तिक-वरुण श्रावकश्रीहारि० (235-236) भिक्षूपासकसौराष्ट्रदृष्टान्ता: अतिचारेषु वृत्तियुतम् 5.32 कायोत्सर्गे विधिः, पेयाअश्वापहृतनृपचौरदुर्गन्धिकादृष्टान्ताः भाग-४ दोषाश्च (19) / - 1544-1547 1409 (363 पाखण्डिन:)।४२(४३) - 5.33 वासीचन्दनकल्पस्योपसर्गसहस्य |6.4 स्थूलप्राणातिपातप्रत्याख्यानं व्रतमाद्यं शुद्धः, सुभद्राद्या दृष्टान्ताः (4) फलं च सातिचारं-कोणकसाप्तपदिकक्षेमदृष्टान्ताः, क्रकचवत्कर्मनाशः। - - 1548-1550 1411 (व्रतविधिश्च)। 43(44) - - 5.34 कायोत्सर्गे 239 |6.5 सातिचारं द्वितीयम्, (कोणकमथुरा वणिक्परिभावना। - (237)1551-1554 1415 वाइदृष्टान्ताः ) / 44(45) - षष्ठं 42-60240-2551555-1623 6.6 तृतीयं सातिचारम् प्रत्याख्यानाध्ययनम्। (238-253) 1417-1531 / (गोष्ठीश्रावकः)। 45(46) - - प्रत्याख्यानप्रत्याख्यातृप्रत्याख्ये 6.7 चतुर्थ सातिचारम् यानि पर्षत् कथनविधिः फलं च (मात्रादिगमने दृष्टान्ताः, कच्छद्वाराणि / - 240-245 1555 1417 कुलपुत्रकश्च)। 46(47) - (238-243) 6.8 पश्चमं सातिचारम् 6.2 श्रावकभेदाः (32)(147 भङ्गाः) (लोभनन्दिः ) / 47(48) - अणुव्रतभङ्गाः / 6.9 दिग्वतं सातिचारम् / 48(49) - (16808) / - - 1556-1561 1421 6.10 उपभोगादिपरिमाणं / 3 सम्यक्त्वालापक: सातिचारः सातिचारम्। 49(50) - // 3 //
Page #13
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० आवश्यकनिर्युक्तेर्विषयानुक्रमः वृत्तियुतम् भाग-४ // 4 // क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः / क्रम: विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठ: 6.11 कर्मादानानि / 50(51) - 1464 6.20 अतिक्रान्तं कोटिसहितं नियन्त्रितं 6.12 अनर्थदण्डः (प्रथमसंहनने)। - - 1568-1573 1488 सातिचारः। 51(52) - 1466 6.21 साकारप्रत्याख्यानं / - 1574 1490 6.13 सामायिके स्वरूपं 6.22 निराकारम् / 1575 1491 शिक्षादि भेदाः सर्वपदा 6.23 दत्त्यादिभिः भणनमतिचाराश्च / 52(53) - 1469 | . कृतपरिमाणम्। 1576 1492 6.14 दिग्व्रतं 6.24 निरवशेषम्। 1577 1493 सातिचारम्। 53(54) - 1475 6.25 अङ्गुष्ठमुष्ट्यादि संकेतं / 6.15 पौषधोपवासः पौरुष्याद्यद्धाप्रत्याख्यानं च / - - 1578-1579 1493 सातिचारः। 54(55) - 1476 6.26 एकविधमेकविधेनैतानि / - - 1580-1585 1495 6.16 अतिथि 6.27 श्राद्धकुलानां दर्शनं दानं च, संविभागः। 55(56) - 1479 शुद्धिषट्कप्रतिज्ञा, श्रद्धानज्ञानविनयानु६.१७ अणुव्रतादीनां काल:, भाषणानुपालनाभावाः / - 246-255 1586 1497 सम्यक्त्वभेदाः, प्रतिमाद्याः, संलेखना . (244-253) ऽतिचाराः। 56(57) - 1482 6.28 नमस्कारसहितम् / 57(58) - 1501 8 6.18 उत्तरगुणे अनागतातिक्रान्तादि (10) 6.29 आहारभेदव्युत्पत्ती। - - 1587-1588 1502 प्रत्याख्यानभेदाः। - - 1563-1565 1485 6.30 सुखेन श्रद्धार्थ भेदाः। - - 1589-1591 1503 6.19 अनागतं 6.31 शब्दाद्भाव: प्रमाणम् / 1592 1504 पर्युषणादितपः। - - 1566-1567 1486 6.32 स्पृष्टपालितशोभिततीरितकीर्ति // 4 //
Page #14
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 5 // आवश्यकनिर्युक्तर्विषयानुक्रमः क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः ताराद्धपदानामर्थः। - - 1593 1504 6.33 आश्रवद्वारपिधानादि मोक्षान्तं फलम् / - 1594-1596 1505 6.34 प्रत्याख्याने आकाराः।- - 1597-1601 1506 6.35 पौरुषीप्रत्याख्यानम् / 58(59) - 1506 8 6.36 एकाशनप्रत्याख्यानम् (विकृतौ अभिग्रहे च भेदाः)। 59(60) - - 1508 6.37 विकृतौ अष्टनवाकार स्थानम्। - - 1602 1510 6.38 निर्विकृतिकप्रत्याख्यानम् / 60(61) / 1510 6.39 आचामाम्लभेदाः कुडङ्गपञ्चक च। __- - 1603-1605 1511 6.40 विकृतिकनिर्विकृतिकविचारः। - - 1606-1609 1515 6.41 पारिष्ठापनिकाविचारः। 1610 1517 क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः 6.42 पारिष्ठापनिकाविधिः।- - 1611-1612 1519 6.43 ज्ञेतरयोश्चतुर्भङ्गी, प्रत्याख्यातृप्रत्याख्यायकस्वरूपम्। - - 1613-1616 1520 6.44 द्रव्येऽशनादि भावेऽज्ञानादि प्रत्याख्येयम्। - 1617 1522 6.45 उपस्थितविनीताव्या क्षिप्तोपयुक्ताः पर्षदः। - - 1618 1523 6.46 आज्ञयाऽऽज्ञाग्राह्यो दृष्टान्तादितरो वाच्यः / 1524 6.47 प्रत्याख्यानस्य फले धम्मिल्लदामन्त्रको दृष्टान्तौ। 1620 1525 6.48 प्रत्याख्यानान्मोक्षः। - 1621 1527 6.49 ज्ञानक्रियानये स्थितपक्षश्च, चरणगुणस्थितः साधुरिति / - - 1622-1623 1527 // इति श्रीआवश्यकनिर्युक्तेर्चतुर्थविभागस्य विषयानुक्रमः॥
Page #15
--------------------------------------------------------------------------
________________ 5. पञ्चम मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ कायोत्सर्गः। // 1348 // // अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/४ // ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। चतुर्थो विभागः ॥अथ कायोत्सर्गाख्यं पञ्चममध्ययनम्॥ व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तुस्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतःप्रायश्चित्तभेषजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदानप्रतिषेधःप्रतिपादितः, // 1348 //
Page #16
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1349 // 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1418 प्रायश्चित्तभेदाः / यथोक्तं- मिच्छत्तपडिक्कमण मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-जह करगओ निकंतइ दारु जंतो पुणोऽवि वच्चंतो। इय किंतंति सुविहिया काउस्सग्गेण कम्माई॥१॥ काउस्सग्गे जह सुट्ठियस्स भजति अंगमंगाई। इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥२॥इत्यादि,अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवे त्वर्हतांगुणस्तुतिः, साच ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षणा गुरोर्निवेदनीयम्, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितम्, निवेद्य च भूयःशुभेष्वेवस्थानेषुप्रतीपंक्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितम्, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह नि०- आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे / तव छेय मूल अणवट्ठया य पारंचिए चेव // 1418 // आलोयणं ति आलोचनाप्रयोजनतो हस्तशताबहिर्गमनागमनादौ गुरोविकटना, पडिक्कमणे त्ति प्रतीपंक्रमणं प्रतिक्रमणम्, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, मीस त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, विवेगेत्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा विउस्सग्गेत्ति तथा व्युत्सर्ग: कुस्वप्नादौ कायोत्सर्ग इति भावना, तवे त्ति कर्म तापयतीति तप:- पृथिव्यादिसंघटनादौ निर्विग(कृ)तिकादि, छेदे त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयम्, मूल त्ति प्राणातिपातादौ पुनर्वतारोपणमित्यर्थः, अणवठ्ठया यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, पारंचिए चेव त्ति पुरुषविशेषस्य स्वलिङ्ग उपायसवालज ७यथा क्रकचो निकृन्तति दारु यान् पुनरपि व्रजन् / एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि // 1 // कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि / एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् / / 2 / / // 1349 //
Page #17
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1350 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1419-27 | व्रणदृष्टान्तः सोपनयः। राजपत्न्याद्यासेवनायां पारश्चिकं भवति, पारं-प्रायश्चित्तान्तमञ्चति- गच्छतीति पारश्चिकम्, न तत ऊर्दू प्रायश्चित्तमस्तीति गाथार्थः॥१४१८ // एवं प्रायश्चित्तभैषजमुक्तम्, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः- द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रण: शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाह नि०-दुविहो कायंमि वणो तदुब्भवागंतुओ अणायव्वो। आगंतुयस्स कारइ सल्लद्धरणं न इयरस्स // 1419 // नि०- तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो। अवउज्झत्ति सल्लो सल्लोन मलिज्जइ वणो उ॥१४२०॥ नि०- लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले। उद्धरणमलणपूरण दूरयरगए तइयगंमि / / 1421 // नि०- मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहुँति चिट्ठा वारिज्जइ पंचमे वणिणो॥१४२३॥ नि०- रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा / तित्तिअमित्तं छिज्जइ सत्तमए पूइमसाई॥१४२३ / / नि०- तहविय अठायमाणो गोणसखइयाइरुप्फए वावि। कीरइ तयंगछेओसअट्ठिओसेसरक्खट्ठा // 1424 / / मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स / अवराहसल्लपभवो भाववणो होइ नायव्वो॥१॥ (प्र०) नि०- भिक्खायरियाइ सुज्झइ अइआरो कोई वियडणाए उ / बीओ असमिओमित्ति कीस सहसा अगुत्तो वा?॥१४२५ / / नि०- सद्दाइएसुरागंदोसंच मणा गओ तइयगंमि / नाउं अणेसणिज्जं भत्ताइविगिचण चउत्थे॥१४२६॥ नि०- उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं / तेणवि असुज्झमाणं छेयविसेसा विसोहिंति // 1427 // द्विविधो-द्विप्रकारः कायंमि वणो त्ति चीयत इति काय:- शरीरमित्यर्थः, तस्मिन् व्रण:-क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्भवो- गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं // 1350 //
Page #18
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1351 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्ति: 1419-27 व्रणदृष्टान्त: सोपनयः। नेतरस्य-तदुद्भवस्येति गाथार्थः॥यद्यस्य यथोद्धियते- उत्तरपरिकर्म क्रियते द्रव्यव्रण एव तदेतदभिधित्सुराह- तणुओ अतिक्खतुंडो इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नम्, उद्धृत्य अवउज्झत्ति सल्लो त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, सल्लो न मलिज्जइ वणो य न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः॥प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं- लग्गुद्धियंमि लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन्?- अदूरगते शल्य इति योगः; मनाग दृढलग्न इति भावना, अत्र मलिज्जइ परं ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्द्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः।मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे। रुज्झउ लहुति चिट्ठा वारिज्जइ इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा- परिस्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य व्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः॥ रोहेइ वणं छठे इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं- पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं तत्तियमित्तं ति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं?- पूतिमांसादीति गाथार्थः॥ तहविय अठाये ति तथापि च अट्ठायमाणे त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रष्क (रुम्फ) कैवापि क्रियते, तदङ्गछेद: सहास्थिकः, शेषरक्षार्थमिति गाथार्थः / एवं तावद् द्रव्यव्रणस्तच्चिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते___ मुलूत्तरगुणरूवस्स गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणा:- प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य समूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः। // 135
Page #19
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1352 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः 1428 कायोत्सर्गनिक्षेपाः। तस्य अपराधाः- गोचरादिगोचरा: त एव शल्यानि तेभ्यः प्रभवः- सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः॥साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र भिक्खायरियाइ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव- आलोचनयैवेत्यर्थः, आदिशब्दा विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः२, एवं सर्वत्र योज्यम्, बितिउत्ति द्वितीयो व्रण: अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः॥ शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा (मनाक) गतः अत्र तइओ तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्तादि विगिञ्चना चतुर्थ इति गाथार्थः // उस्सग्गेणवि सुज्झइ कायोत्सर्गेणापिशुद्ध्यति अतिचारः कश्चित्, कश्चित् तपसा पृथिव्यादिसंघटनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः॥१४१९१४२७॥ एवं सप्तप्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तुविषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिकम्, प्रस्तुतं प्रस्तुमः- एवमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः नि०- निक्खेवे 1 गट्ठ 2 विहाणमग्गणा 3 काल 4 भेयपरिमाणे 5 / असढ 6 सढे७ विहि 8 दोसा 9 कस्सत्ति 10 फलंच 11 दाराई॥१४२८॥ निक्खेवेगट्ठविहाण निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेप: कार्यः एगट्ठत्ति एकार्थिकानि वक्तव्यानि विहाणमग्गण | // 1352 //
Page #20
--------------------------------------------------------------------------
________________ मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1353 // 1429-46 यादिः। त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या कालभेदपरिमाणे त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यम्, / 5. पञ्चमभेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, असढसढे त्ति अशठः शठश्च कायोत्सर्गकर्ता वक्तव्य: विहित कायोत्सर्गः, त्ति कायोत्सर्गकरणविधिर्वाच्य: दोस त्ति कायोत्सर्गदोषा वक्तव्या: कस्सत्ति कस्य कायोत्सर्ग इति वक्तव्यं फल त्ति ऐहिकामु | भाष्य:२३० ष्मिकभेदंफलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथासमासार्थः॥१४२८ ॥व्यासार्थं तु प्रतिद्वारं भाष्यकृदेवाभिधा- नियुक्तिः स्यति / तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति / तथा चाह गतिकाय भाष्यकार: निकायकाय भा०-काए उस्सग्गंमि य निक्खेवे हुँति दुन्नि उ विगप्पा / एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं / / 230 // (228) जीवनिकाकाए उस्सग्गंमि य काये कायविषयः उत्सर्गे च- उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पोद्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः॥ 230 // नि०- कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे / एएसिं तु पयाणं पत्तेय परूवणं वुच्छं / 1429 // नि०- नामंठवर्णसरीरे गई निकायत्थिकार्य दविएं य। माउय संगह पज्जवं 'भारे तह भावकाए य॥१४३०॥ नि०- काओ कस्सइ नामंकीरइ देहोवि वुच्चई काओ। कायमणिओविवुच्चइ बद्धमवि निकायमाहंसु // 1431 // नि०- अक्खे वराडए वा कढे पुत्थे य चित्तकम्मे य। सब्भावमसम्भावं ठवणाकायं वियाणाहि // 1432 / / नि०-लिप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा / होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो॥१४३३॥ नि०-ओरालियवेउव्वियआहारगतेयकम्मए चेव / एसो पंचविहो खलु सरीरकाओ मुणेयव्वो // 1434 // // 1353 //
Page #21
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1354 // चउसुवि गईसु देहो नेरइयाईण जोस गइकाओ / एसो सरीरकाओ विसेसणा होई गइकाओ॥१॥(प्र०) नि०- जेणुवगहिओ वच्चइ भवंतरं जच्चिरेण कालेण। एसो खलु गइकाओ सतेयगं कम्मगसरीरं / / 1435 // नि०- निययमहिओवकाओजीवनिकाओ निकायकाओय। अत्थित्तिबहुपएसा तेणं पंचत्थिकाया उ॥१४३६ // भा०-जंतु पुरक्खडभावंदवियं पच्छाकडं व भावाओ। तं होइ दव्वदवियं जह भविओ दव्वदेवाई॥२३१ / / (229) भा०- जइ अस्थिकायभावो अपएसो हुज्ज अत्थिकायाणं / पच्छाकडुव्व तो ते हविज दव्वत्थिकाया व // 232 // (230) नि०-तीयमणागयभावंजमत्थिकायाण नत्थि अत्थित्तं / तेन र केवलएसुंनत्थी दव्वत्थिकायत्तं // 1437 / / नि०- कामं भवियसुराइसु भावो सोचेव जत्थ वटुंति / एस्सो न ताव जायइ तेन र ते दव्वदेवुत्ति // 1438 // नि०- दुहओऽणंतररहिया जइ एवं तो भवा अणंतगुणा / एगस्स एगकाले भवा न जुजंति उ अणेगा // 1439 / / नि०- दुहओऽणंतरभवियं जह चिट्ठइ आउअंतु जंबद्धं / हुन्जियरेसुवि जइ तं दवभवा हुज्ज तो तेऽवि // 1440 // नि०-संझासु दोसुसूरो अदिस्समाणोऽवि पप्प समईयं / जह ओभासइ खित्तं तहेव एयपि नायव्वं // 1441 // भा०-माउयपयंति नेयं नवरं अन्नोविजो पयसमूहो / सो पयकाओ भन्नइ जे एगपए बहू अत्था॥२३३॥ (231) नि०-संगहकाओऽणेगावि जत्थ एगवयणेण घिप्पंति ।जह सालिगामसेणा जाओ वसही (ति) निविट्ठत्ति // 1442 // नि०- पज्जवकाओपुण हुंति पज्जवा जत्थ पिंडिया बहवे। परमाणुंमिविक्वंमिविजह वन्नाई अणंतगुणा // 1443 // नि०- एगो काओ दुहा जाओ एगो चिट्ठइ एगो मारिओ। जीवंतो अमएण मारिओ तं लव माणव! केण हेउणा?॥१४४४ // नि०- दुग तिग चउरो पंच व भावा बहुआ व जत्थ वटुंति / सो होइ भावकाओ जीवमजीवे विभासा उ॥१४४५ // 5. पञ्चम| मध्ययनं कायोत्सर्गः, नियुक्तिः 1429-46 गतिकाय निकायकाय जीवनिकायादिः। भाष्यः 231-233 // 1354 //
Page #22
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1355 // नि०- काए सरीर देहे बुंदी यचय उवचए य संघाए। उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू॥१४४६॥ 5. पञ्चमतत्र कायस्स उ निक्खेवो कायस्य तु निक्षेपः कार्य इति बारसउ त्ति द्वादशप्रकारः / छक्कओ य उस्सग्गे षट्कश्चोत्सर्गविषयः मध्ययनं कायोत्सर्गः, षट्प्रकार इत्यर्थः, पश्चार्ट्स निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह- नाम ठवणा नामकाय: स्थापनाकायः शरीरकायः नियुक्तिः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकाय: पर्यायकाय: भारकायः तथा भावकायश्चेति 1429-46 गतिकाय गाथासमासार्थः॥व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह-काओ कस्सवित्तिकाय: कस्यचित् / / निकायकाय पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि जीवनिकाउच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः। तथा बद्धमपि किञ्चिल्लेखादि निकायमाहंसु त्ति यादिः। भाष्यः निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः,गतं नामद्वारम्, अधुना स्थापनाद्वारं व्याख्यायते- अक्खेवराडए |231-233 अक्षे-चन्दनके वराटके वा- कपईके वा काष्ठे-कुट्टिमे पुस्ते वा वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भाव: तथ्य इत्यर्थः तमाश्रित्य, तथा असतो भाव: असद्भाव: अतथ्य इत्यर्थः, तं चाश्रित्य, किं?- स्थापनाकायं विजानाहीति गाथार्थः ॥१४३१॥सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- लेप्पगहत्थी यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एस सब्भाविया भवे ठवण त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृति:हस्त्याकृतिशून्य एव चतुरङ्गादाविति / तदेवंस्थापनाकायोऽपि भावनीय इतिगाथार्थः ॥१४३२॥शरीरकायप्रतिपादनायाह // 1355 // ओरालियवेउब्विय उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्मणम्, औदारिकं वैक्रिय आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति
Page #23
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1356 // शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् काय:शरीरकाय: विज्ञातव्य इतिगाथार्थः॥गतिकायप्रतिपादनायाह- चउसुवि 5. पञ्चमगइ इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपिगतिषु-नारकतिर्यग्नरामरलक्षणासुदेहो त्ति शरीरसमुच्छ्रयो मध्ययनं कायोत्सर्गः, नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:- एसो सरीरकाउ त्ति नन्वेष शरीरकाय | नियुक्तिः उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-विसेसणा होति गतिकाओ विशेषणाद्- 1429-46 गतिकाय विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकाय:, यथा द्विविधाः संसारिण:- त्रसा: स्थावराश्च, निकायकाय पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः॥ अथवा सर्वसत्त्वानामपान्तरालगतौ य: काय: सड जीवनिकागतिकायो भण्यते, तथा चाह- जेणुवगहिओ येनोपगृहीत- उपकृतो व्रजति- गच्छति भवादन्यो भव: भवान्तरं तत्, एतदुक्तं यादिः। भाष्यः भवति-मनुष्यादिमनुष्यभवात् च्युतः येनाश्रयेणा (श्रितोऽ) पान्तराले देवादिभवंगच्छतिसगतिकायोभण्यते,तंकालमानतो 231-233 दर्शयति- यच्चिरेण कालेणं ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भण्यते एष खलु गतिकाय:, स्वरूपेणैव दर्शयन्नाह- सतेयगं कम्मगसरीरं कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी (यम) यं गाथार्थः / / निकायकायः प्रतिपाद्यते तत्र- नियय त्ति गाथार्द्ध व्याख्यायते निययमहिओ व काओ जीवनिकाय त्ति नियतो-नित्य: कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा, तथाहि- एकादयो यावदसङ्खयेयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेद // 1356 //
Page #24
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1357 // भिन्नः षड्डिधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारम् / अधुनाऽस्तिकायः प्रतिपाद्यते, तत्रेदं गाथाशकलं अत्थित्तिबहुपदेसा तेण पंचत्थिकाया उ अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकाया: तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए(अने)कत्वादस्तिकायत्वापत्तिरित्येतत् परिहतमवगन्तव्यम्, ते चामी पञ्च, तद्यथा- धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकाय: पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः॥साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाह जंतु पुरक्खड त्ति यद् द्रव्यमिति योग: तुशब्दो विशेषणार्थः किं विशिनष्टि?- जीवपुद्गलद्रव्यम्, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति- यद् द्रव्यं- यद् वस्तु पुरस्कृतभावमिति- पुरः- अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः / पच्छाकडं व भावाओ त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः- पश्चात्कृतभावम्, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भाव:- पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति- यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, तं होति दव्वदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं दव्वं ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?- भवति द्रव्यम्, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-जह भविओदव्वदेवादि यथेत्युदाहरणोपन्यासार्थ: भव्यो-योग्य: द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरुषादिर्मृत्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रोवा स योग्यत्वाद् द्रव्यदेवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि- असावपि व्यणुकादिकाययोग्यो भवत्येव, 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1429-46 गतिकाय निकायकाय जीवनिकायादिः। भाष्यः 231-233 // 1357 //
Page #25
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1358 // भाष्यः ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः॥ 1436 / / आह-किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य 5. पञ्चमधर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षण मध्ययनं कायोत्सर्गः, भावोपेतत्वाद्, आह च भाष्यकार:- जइ अत्थिकायभावो यद्यस्तिकायभावः अस्तिकायत्वलक्षणः, इय एसो होज्ज अस्थिकायाणं नियुक्तिः - इय एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति एष्यन्- आगामी भवेत्, केषां?- अस्तिकायानां-धर्मास्तिकायादीनामिति, 1429-46 गतिकाय व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् तो ते हविज्ज दव्वत्थिकाय त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया निकायकाय इतिगाथार्थः, यतश्च-तीयमणागय अतीतं- अतिक्रान्तमनागतं भावं यद्- यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां जीवनिकानास्ति-न विद्यते अस्तित्वं-विद्यमानत्वम्, कायत्वापेक्षया सदैव योगादिति हृदयम्, तेण र त्ति तेन किल केवलं-शुद्धं तेषु / यादिः। धर्मास्तिकायादिषु नास्ति-न विद्यते, किं?-दव्वत्थिकाय त्ति द्रव्यास्तिकायत्वम्, सदैव तद्भावयोगादितिगाथार्थः॥१४३७ // 8 |231-233 आह- यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि- स एव तस्य भावो यस्मिन् वर्त्तते इति। अत्र गुरुराह- कामं भवियसुरादि काममित्यनुमतं यथा भवियसुरादिषु भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् द्रव्यनारकादिग्रहः तेषु- तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावज्जायते। तदा, तेण र ते दव्वदेव त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैत धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः // 1438 // यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह चोदक :- दुहओऽणंतररहिया दुहउत्ति वर्तमानभावस्थितस्य उभयत एष्यकालेऽतीतकालेच अणंतररहियत्ति अनन्तरौ एष्यातीतौ अनन्तरौ च तौरहितौ च वर्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि जइ त्ति यदि तस्योच्यते एवं तो भवा // 1358 //
Page #26
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1359 // गतिकाय भाष्यः अणंतगुण त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च 5. पञ्चमतेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत-भवत्वेवमेव का नो हानिरिति?, उच्यते, एकस्य-पुरुषादेरेक- मध्ययन कायोत्सर्गः, काले- पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके- बहव इति गाथार्थः // 1439 // इत्थं चोदकेनोक्ते गुरुराह नियुक्तिः दुहओऽणंतरभवियं दुहउ त्ति वर्तमानभवे वर्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकम्, पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं 1429-46 भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयंगाथार्थः॥१४४०॥पुरस्कृत निकायकाय भवसम्बन्धि त्रिभागावशेषायुष्क: सामान्येन तस्मिन्नेव भवे वर्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति। जीवनिकाअतिप्रसङ्गनिवृत्त्यर्थमाह- होजियरेसुवि जइ तं दव्वभवा होज्ज ता तेऽवि भवेत् इतरेष्वपि-प्रभूतेष्वतीतेषु यद् बद्धमनागतेषु च / यादिः। यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि, तदायुष्ककर्मसम्बन्धादिति हृदयम्, न चैतदस्ति, 231-233 तस्मादसच्चोदकवचनमिति गाथार्थः॥१४४१॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- संझासु दोसु सूरो सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः सूर्य- आदित्य: अदृश्यमानोऽपिअनुपलभ्यमानोऽपि प्रापणीयं- प्राप्यं समतिक्रान्तं- समतीतं च यथाऽवभासते- प्रकाशयति क्षेत्रम्, तद्यथा- प्रत्युषसन्ध्यायांपूर्वविदेहं भरतंच, प्रदोषसन्ध्यायांतु भरतमपरविदेहं च, तथैव- यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं-विज्ञेयमिति, एतदुक्तं भवति- वर्तमानभवे स्थित: पुरस्कृतभवं पश्चात्कृत्भवं च आयुष्ककर्म सद्व्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः॥१४४२॥अधुना मातृकाकायः प्रतिपाद्यते, (मातृकेऽपि)मातृकापदानि उप्पण्णेति वे त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथा चाह भाष्यकार:- माउयपयं ति मातृकापदमिति णेमंणेमं ति चिह्नम्, // 1359 //
Page #27
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1360 // नवरमन्योऽपि यः पदसमूहः- पदसङ्घात:स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं०?-जे. 5. पञ्चमएगपए बहू अत्था यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति, पाठान्तरं वा जस्सेकपदे बहू अत्थ त्ति गाथार्थः॥ मध्ययन कायोत्सर्गः, 1443 // संग्रहकायप्रतिपादनायाह- संगहकाओ णेगा संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट? इत्याह- णेगावि जत्थ नियुक्तिः एगवयणेण घेप्पति त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्राम: सेना जातो वसति निविट्ठत्ति, यथासङ्ख्यम्, 1429-46 गतिकाय प्रभूतेष्वपि स्तम्बेषु सत्सु जात: शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निकायकाय निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः॥१४४४ // साम्प्रतं पर्यायकायं दर्शयति-पज्जवकाओ जीवनिकापर्यायकायःपुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपिकस्मिंश्चित् सांव्यवहारिके यादिः। यथा वर्णगन्धरसस्पर्शा अनन्तगुणा: अन्यापेक्षया, तथा चोक्तं- कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः। अधुना भारकायस्तत्र गाथा- एक्को काओ दुहा जाओ एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति- ब्रूहि हे मानव! केन कारणेन?, कथानकं यथा / प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणंति-भारकाय: कापोत्येवोच्यते इति ॥१४४५॥भावकायप्रतिपादनायाह• दुगतिगचउरो द्वौ त्रयश्चत्वारः पञ्च वा भावा- औदयिकादयः प्रभूता वाऽन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स. भवति भावकायः, भावानां कायो भावकाय इति, जीवमजीवे विभासा उ जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति भाष्यः 231-233 // 1360 //
Page #28
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1361 // 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1447-52 उत्सर्गस्य निक्षेपाः। गाथार्थः // 1446 // मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्र गाथा- कायः शरीरं देहः बोन्दी चय उपचयश्च सङ्कात उच्छूयः समुच्छ्रयश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः // 231 // मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेप: एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याह नि०- नामंठवणादविए खित्ते काले तहेव भावे य। एसो उस्सग्गस्स उ निक्खेवो छव्विहो होइ॥१४४७ // नि०- दव्वुज्झणा उजंजेण जत्थ अवकिरइ दव्वभूओवा। जंजत्थ वावि खित्ते जंजच्चिर जंमि वा काले // 1448 // नि०- भावे पसत्थमियरंजेण व भावेण अवकिरइ जंतु। अस्संजमं पसत्थे अपसत्थे संजमंचयइ // 1449 // नि०- खरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई। दवियमवि चयइ दोसेण जेण भावुज्झणा साउ॥१४५०॥ नि०- उस्सग्ग विउस्सरणुज्झणा य अवगिरण छड्डण विवेगो। वजण चयणुम्मुअणा परिसाडण साडणा चेव // 1451 // उस्सगे निक्खेवो चउक्कओ छक्कओ अकायव्वो। निक्खेवं काऊणं परूवणा तस्स कायव्वा // 1 // (प्र०) नि०- सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य नायव्वो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ॥१४५२॥ नामंठवणादविए अर्थमधिकृत्य निगदसिद्धा, विशेषार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराह- दव्वुज्झणा उजंजेण द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव जन्ति यद् द्रव्यमनेषणीयं अवकिरति त्ति योग: अवकिरति- उत्सृजति जेणे ति येन करणभूतेन पात्रादिनोत्सृजति, जत्थ त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वाअनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते / क्षेत्रोत्सर्ग उच्यते जं जत्थ वावि खेत्ते त्ति यत्क्षेत्रं दक्षिणदेशाद्युत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते- जं जच्चिर जम्मि वा काले त्ति यत्कालमुत्सृजति यथा // 1361 //
Page #29
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1362 // भोजनमधिकृत्य रजनीं साधवः जच्चिरं ति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति 5. पञ्चमगाथार्थः॥१४४८ ॥भावोत्सर्गप्रतिपादनायाह मध्ययनं कायोत्सर्गः, भावे पसत्थमियरं भावे त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा- प्रशस्तं-शोभनं वस्त्वधिकृत्य इतरं ति अप्रशस्तमशोभनं च, नियुक्तिः तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना अवकिरति जन्तु उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र 1447-52 उत्सर्गस्य असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गाथार्थः / / 1449 / / यदुक्तं येन वा भावनोत्सृजति निक्षेपाः। तत्प्रकटयन्नाह- खरफरुसाइसचेयण खरपरुषादिसचेतनं खरं- कठिनं परुषं- दुर्भाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् / द्रव्यमपि त्यजति दोषेण येन खरादिनैव भावुज्झणा सा उ भावनोत्सर्ग इति गाथार्थः॥१४५० / / गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा- उस्सग्ग विउस्सरणु उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनंत्यजनं उन्मोचना परिशातनाशातना चैवेति गाथार्थः॥१४५१॥मूलद्वारगाथायामुक्तान्युत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितम्, कायस्योत्सर्ग: कायोत्सर्गः / इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह-सो उस्सग्गो दुविहोस कायोत्सर्गो द्विविधः, चेट्टाए अभिभवे य नायव्वो चेष्टायामभिभवे च ज्ञातव्यः, तत्र भिक्खायरियादि पढमो भिक्षाचर्यादौ विषये प्रथम: कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, उवसग्गऽभिउंजणे बिइओ त्ति उपसर्गा-दिव्यादयस्तैरभियोजनमुपसर्गाभियोजनंतस्मिन्नुपसर्गाभियोजने द्वितीयः- अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायंकरोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयन कार्यमित्येवंभूतं. तस्मिन् द्वितीय इत्यर्थः / इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्य स मच,५ // 1362 //
Page #30
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ / / 1363 // नि०- इयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे? / नणु गव्वेण परपुरं अभिरुज्झइ एवमेयंति (पि)॥१४५३॥ 5. पञ्चमनि०- मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गंतु / भयकारणे यतिविहे णाभिभवो नेव पडिसेहो॥१४५४ // मध्ययनं कायोत्सर्गः, नि०- आगारेऊण परंरणिव्व जइ सो करिज्ज उस्सग्गं / जुंजिज्ज अभिभवो तो तदभावे अभिभवो कस्स?॥१४५५॥ नियुक्तिः नि०- अट्ठविहंपि य कम्मं अरिभूयं तेण तज्जयट्ठाए। अन्भुट्ठिया उ तवसंजमंमि कुव्वंति निग्गंथा // 1456 // 1453-58 सांवत्सरिनि०- तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स। काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए॥१४५७ / / कोऽभिभवः। नि०- संवच्छरमुक्कोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे। चिट्ठाउस्सग्गस्स उकालपमाणं उवरि वुच्छं / / 1458 / / 8 इयरहवि ता ण इतरथापि- सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुम्, किं पुणाइ उस्सग्गे किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरांगवरहितेन कार्यः, अभियोगश्च गर्वो वर्त्तते, नन्वित्यसूयायां गर्वेण- अभियोगेन परपुरं- शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः // एवं चोदकेनोक्ते सत्याहाचार्य:- मोहपयडीभयं मोहप्रकृतौ भयं 2 अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशोकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतम्, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्गं तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, भयकारणे तु तिविहे बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्यतिर्यग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- नेव पडिसेहो इत्थंभूतस्याभि 8 // 1363 // योगस्य नैव प्रतिषेध इति गाथार्थः॥१४५४॥ किन्तु- आगारेऊण परं आगारेऊण त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परं- अन्यं कञ्चन रणेव्व संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तदभावे- पराभिभवाभावेऽभिभव:
Page #31
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1364 // 5. पचममध्ययन कायोत्सर्गः, नियुक्तिः 1459-61 उच्छ्रितोच्छ्रितादिभेदाः। कस्य?, न कस्यचिदिति गाथार्थः॥१४५५॥ तत्रैतत् स्यात्- भयमपि कर्माशो वर्त्तते, कर्मणोऽपिचाभिभवःखल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः- अट्ठविहंपि य कम्मं अष्टविधं- अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च, ततश्चायमर्थ:- यस्मात् ज्ञानावरणीयादि अरिभूतं-शत्रुभूतं वर्त्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थं कर्मजयनिमित्तं अब्भुट्टिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपितपोद्वादशप्रकारं संयमंच सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्था:-साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः॥१४५६॥ तथा चाह- तस्स कसाया इति तस्य प्रक्रान्तशत्रुसैन्यस्य कषायाःप्राग्निरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायका:- प्रधानाः, काउस्सग्गमभग्गं करेंति तो तज्जयट्ठाए त्ति काउस्सग्गं- अभिभवकायोत्सर्ग अभग्नं- अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ-कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः॥१४५७॥गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथा-संवत्सरमुत्कृष्टं कालप्रमाणम्, तथा च बाहुबलिनासंवत्सरंकायोत्सर्गः कृत इति, अन्तोमुहत्तं च अभिभवकायोत्सर्गे अन्त्यं- जघन्यं कालपरिमाणम्, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं उवरि वोच्छंति उपरिष्टाद्वक्ष्याम इति गाथार्थः॥१४५८॥उक्तं तावदोघत: कालपरिमाणद्वारम्, अधुना भेदपरिमाणद्वारमधिकृत्याह नि०- उसिउस्सिओ अतह उस्सिओ अउस्सियनिसन्नओचेव। निसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओचेव // 1459 // नि०- निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अनायव्वो। एएसिं तुपयाणं पत्तेय परूवणंवुच्छं // 1460 // नि०- उस्सिअनिसन्नग निवन्नगेय इक्किक्कगंमि उपयंमि / दव्वेण य भावेण य चउक्कभयणा उकायव्वा // 1461 / / // 1364 //
Page #32
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1365 // 5. पचममध्ययन कायोत्सर्गः, | नियुक्तिः 1462-68 कायोत्सर्गगुणा: ध्यानलक्षणफले। उस्सिउस्सिओ उच्छितोच्छितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ निसणुस्सिओ निवन्नो निषण्णोत्सृतः निष (व) ण्ण: निषण्ण निषण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थं तु उपरिष्टाद्वक्ष्यामः उस्सिय उत्सृतो निषण्ण: निषण्णनिषण्णेषु एकैकस्मिन्नेव पदेदव्वेण य भावेण य चउक्कभयणा उ कायव्वा द्रव्यत उत्सृत ऊर्द्धस्थानस्थ: भावत उत्सृतः धर्मध्यानशुक्लध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊर्द्धस्थानस्थ: न भावत: उत्सृतःध्यानचतुष्टयरहित: कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्धस्थानस भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः॥ 1459-1461 // इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य: नि०- देहमइजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा / झायइ य सुहं झाणं एयग्गो काउसगंमि॥१४६२॥ नि०- अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं / तं पुण अर्सेरुदं धम्म सुक्कं च नायव्वं // 1463 / / नि०- तत्थ यदो आइल्ला झाणा संसारवडणा भणिया।दुन्नि य विमुक्खहेऊ तेसिऽहिगारोन इयरेसिं॥१४६४॥ नि०-संवरियासवदारा अव्वाबाहे अकंटए देसे / काऊण थिरं ठाणं ठिओ निसन्नो निवन्नोवा॥१४६५॥ नि०-चेयणमचेयणंवा वत्थु अवलंबिउंघणंमणसा / झायइ सुअमत्थं वादवियं तप्पज्जए वावि // 1466 / / नि०- तत्थ उ भणिज्ज कोई झाणं जो माणसो परीणामो।तंन हवइ जिणदिटुंझाणं तिविहेवि जोगंमि॥१४६७ // नि०- वायाईधाऊणं जो जाहे होइ उक्कडोधाऊ / कुविओत्ति सोपवुच्चइ न य इअरे तत्थ दो नत्थि॥१४६८॥ // 1365 //
Page #33
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1366 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः | 1469-78 कायोत्सर्गगुणा: ध्यानलक्षणफले। नि०- एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो / तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा // 1469 // नि०- काएविय अज्झप्पंवायाइ मणस्स चेवजह होइ। कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु॥१४७० // नि०- जइ एगग्गं चित्तं धारयओ वा निरंभओवावि। झाणं होइ नणुतहा इअरेसुवि दोसु एमेव // 1471 // नि०- देसियदंसियमग्गो वच्चंतो नरवई लहइ सई / रायत्ति एस वच्चइ सेसा अणुगामिणो तस्स // 1472 / / नि०- पढमिल्लअस्स उदए कोहस्सिअरे वि तिन्नि तत्थत्थि। नय ते ण संति तहियं न य पाहन्नं तहेयंमि॥१४७३॥ नि०- मा मे एजउ काउत्ति अचलओ काइअंहवइ झाणं / एमेव य माणसियं निरुद्धमणसो हवइ झाणं // 1474 / / नि०- जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं / तम्हा वई उझाणं न होइ को वा विसेसुत्थ?॥१४७५ // नि०- मा मे चलउत्ति तणू जहतं झाणं निरेइणो होइ / अजयाभासविवज्जस्स वाइअंझाणमेवं तु॥१४७६॥ नि०- एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा / इय वेयालियवक्कस्स भासओवाइयं झाणं॥१४७७ // नि०- मणसा वावारंतो कायं वायं च तप्परीणामो।भंगिअसुअंगुणंतो वट्टइ तिविहेवि झाणंमि॥१४७८ // देहमतिजड्डसुद्धी ति देहजाड्यशुद्धिः- श्लेष्मादिप्रहाणत: मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, सुहदुक्खतितिक्खय त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, अणुप्पेहा अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा झायइ य सुहं झाणं ध्यायति च शुभं ध्यानं धर्मशुक्ललक्षणम्, एकाग्र:- एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः॥१४६२ / / इह ध्यायति च शुभं ध्यानमित्युक्तम्, तत्र किमिदं ध्यानमित्यत आह-अंतोमुत्तकालं द्विघटिको मुहूर्त्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैका 1938
Page #34
--------------------------------------------------------------------------
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1367 // ग्रता भवति ध्यानं एकाग्रचित्तनिरोधो ध्यान (तत्त्वार्थे अ० सूत्र 927) मितिकृत्वा, तत् पुनरात रौद्रं धर्मं शुक्लंच ज्ञातव्यमित्येषां / 5. पञ्चमच स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः॥ 1462-1463 // तत्थ उ दो आइल्ला गाथा कायोत्सर्गः, निगदसिद्धा।साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराह-संवरियासवदार त्ति संवृतानि-स्थगितानि नियुक्तिः आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क्व ध्यायति?- अव्याबाधे अकंटए देसे त्ति' अव्याबाधे- गान्धर्वादि 1462-78 कायोत्सर्गलक्षणभावव्याबाधाविकले अकण्टके- पाषाणकण्टकादिद्रव्यकण्टकविकले देशे भूभागे, कथं व्यवस्थितो ध्यायति? गुणा: ध्यानकाऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा कृत्त्वा स्थिरं- निष्कम्पं (अव) स्थानं- अवस्थितिविशेषलक्षणं स्थितो निषण्णो लक्षणफले। निवण्णो वेति प्रकटार्थम्, चेतनं- पुरुषादि अचेतनं- प्रतिमादि वस्तु अवलम्ब्य- विषयीकृत्त्वा(त्य)घनं- दृढं मनसाअन्त:करणेन यत् ध्यायति, किं? तदाह- झायति सुयमत्थं वा ध्यायतीति सम्बध्यते, सूत्रं- गणधरादिभिर्बद्धं अर्थं वातगोचरम्, किंभूतमर्थमत आह-दवियं तप्पज्जवे वावि द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थम्, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः॥१४६४-१४६६ ॥अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्ब्रूयात् कश्चित्, किं ब्रूयादित्याह- झाणंजो माणसो परीणामो ध्यानं योमानस: परीणामः, 'ध्यै चिन्ताया' मित्यस्य चिन्तार्थत्वात्, इत्थमाशयोत्तरमाह-तं न भवति जिणदिळं झाणं तिविहेवि जोगंमि तदेतन्न भवति यत् परेणाभ्यधायि, कुतः?, यस्माजिनैदृष्टं ध्यानं त्रिविधेऽपि योगे- मनोवाक्कायव्यापारलक्षण इति गाथार्थः॥१४६७ // किंतु?, कस्यचित् कदाचित् प्राधान्यमाश्रित्य // 1367 // भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह- वायाईधाऊणं वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:- प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, न य इतरे तत्थ दो नत्थि त्ति न चेतरौ तत्र द्वौ न स्त
Page #35
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1368 // इति गाथार्थः // 1468 // एमेव य जोगाणं एवमेव च योगाना- मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य 5. पञ्चमयोगस्य तदा- तस्मिन् काले निर्देशः, इयरे तत्थेक्क दो व णवा इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र मध्ययनं कायोत्सर्गः, भावना- केवलिन: वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां नियुक्तिः काययोगनिरोधकालेस एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदित(व्य)मिति 1462-78 गाथार्थः॥१४६९॥ इत्थं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान(त्व)मभिधायाधुना विशेषेण / कायोत्सर्ग गुणा: ध्यानत्रिप्रकारमप्युपदर्शयन्नाह- काएवि य कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया लक्षणफले। एजनादिनिरोधात्, वायाए त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, मणस्स चेव जह होइ त्ति मनसश्चैव यथा / भवत्यध्यात्म एवं कायेऽपि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह- कायवाङ्गनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च, वक्ष्यते च- भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणंमि त्ति गाथार्थः // 1470 // पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह- जइ एगग्गं गाहा, हे आयुष्मन्! यदप्येकाग्रं चित्तं . क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति निरंभओ वावि त्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह- ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव- एकाग्र-धारणादिनैवल प्रकारेण तल्लक्षणयोगाद्ध्यानं भवतीति गाथार्थः॥१४७१॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह- देसिय गाहा, देशयतीति देशिक:- अग्रयायी देशिकेनदर्शितोमार्गः- पन्था यस्य स तथोच्यतेव्रजन्- गच्छन् नरपती-राजा लभते शब्द-प्राप्नोति शब्दम्, किंभूतमित्याह 8 // 1368 //
Page #36
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1369 // रायत्ति एस वच्चति राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात् , न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, 5. पञ्चमतथा चाह- सेसा अणुगामिणो तस्स त्ति शेषाः- अमात्यादयः अनुगामिन:- अनुयातारस्तस्य- राज्ञ इत्यतः प्राधान्या मध्ययनं कायोत्सर्गः, द्राजेतिव्यपदेश इति गाथार्थः // 1472 / / अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगत:- पढमिल्ल प्रथम एव प्रथमिल्लुकः, नियुक्तिः प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लकस्य उदये, कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः |1462-78 कायोत्सर्गइतरेवि तिण्णि तत्थत्थि शेषा अपि त्रयः- अप्रत्याख्यानप्रत्याख्यानावरणसज्वलनादयस्तत्र- जीवद्रव्ये सन्ति, न | गुणा: ध्यानचातीताद्यपेक्षया तत्सद्भाव: प्रतिपाद्यते, यत आह- न य ते ण संति तहियं न च ते- अप्रत्याख्यानप्रत्याख्यानावरणादयो न लक्षणफले। सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, तहेयंपि तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः॥१४७३॥ अधुना स्वरूपतः कायिकं मानसंच ध्यानमावेदयन्नाह-मा मे एजउ काउत्ति एजतु-कम्पतां कायो देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं?, कायेन निर्वृत्तं कायिकं भवति ध्यानम्, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥१४७४ // इत्थं प्रतिपादिते सत्याह चोदक:- जह कायमणनिरोहे ननु यथा कायमनसोर्निरोधे। ध्यानं प्रतिपादितं भवता वायाइ जुज्जइन एवं ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-नकायमनसी यथा सदा प्रवृत्ते तथा वागिति तम्हा वती उ झाणं न होइ तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, को वा विसेसोऽत्थ त्ति को वा विशेषोऽत्र? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः॥१४७५ // इत्थं चोदकेनोक्ते सत्याह गुरुः- मा मे चलउत्ति मा मे चलतु- कम्पतामितिशब्दस्य व्यवहितः प्रयोग: तं च दर्शयिष्यामः, तनु:- शरीरमिति- एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं निरेइणो निरेजिनो-निष्प्रकम्पस्य भवति अजताभासविव // 1369 //
Page #37
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1370 // जिस्स वाइयं झाणमेवं तु अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्तुरित्यर्थः, वाचिकंध्यानमेव यथा कायिकम्, तुशब्दोऽवधारणार्थ 5. पञ्चमइति गाथार्थः॥१४७६ ॥साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह- एवंविहा गिरा एवंविधेति निरवद्या गी:- वागुच्यते / मध्ययनं कायोत्सर्गः, मे त्ति मया वक्तव्या एरिस त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं नियुक्तिः ध्यानमिति गाथार्थः॥ 1477 // एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिविधमपि / |1479-84 दर्श्यते- मणसा वावारतो मनसा- अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचं- भारती च तप्परीणामो तत्परिणामो उच्छ्रितोच्छूि तादिस्वरूपं। विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधःशान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं- दृष्टिवादान्तर्गतमन्यद्वा तथाविधं गुणतो त्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः // 1478 // अवसितमानुषङ्गिकम्, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्र नि०-धम्म सुक्कं च दुवे झायइ झाणाइँजो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायव्वो॥१४७९ / / नि०- धम्म सुक्कं च दुवे नविझायइ नविय अट्टरुद्दाई। एसो काउस्सग्गो दव्युसिओ होइ नायव्वो॥१४८०॥ नि०- पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा / अव्वावारियचित्तो जागरमाणोवि एमेव // 1481 // नि०- अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्ताणं / ओहाडियमव्वत्तं च होइ पाएण चित्तंति // 1482 // नि०- गाढालंबणलग्गं चित्तं वुत्तं निरयणं झाणं / सेसं न होइ झाणं मउअमवत्तं भमंतं वा // 1483 // नि०- उम्हासेसोवि सिही होउंलद्धिंधणो पुणो जलइ / इय अवत्तं चित्तं होउंवत्तं पुणो होइ॥१४८४ / / // 1370 //
Page #38
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1371 // नि०- पुव्वं च जंतदुत्तं चित्तस्सेगग्गया हवइ झाणं / आवन्नमणेगग्गं चित्तं चिय तं नतं झाणं // 1485 // 5. पञ्चमनि०- आ० मणसहिएण उकाएण कुणइ वायाइ भासई जंच। एयं च भावकरणं मणरहियं दव्वकरणं च // 1486 // मध्ययनं कायोत्सर्गः, नि०- चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं / तेन र चित्तं झाणं अह नेवं झाणमन्नं ते // 1887 // नियुक्तिः नि०- आ० नियमा चित्तं झाणंझाणं चित्तं न यावि भइयव्वं / जहखइरो होइ दुमो दुमो यखइरो अखयरो वा // 1488 / / 1485-96 उच्छ्रितोच्छूिनि०- अटुंरुदं च दुवे झायइ झाणाईजो ठिओ संतो। एसो काउस्सग्गो दव्वुसिओ भावउ निसन्नो // 1489 / / तादिस्वरूपं। नि०-धम्म सुक्कं च दुवे झायइ झाणाईजो निसन्नो अ। एसो काउस्सग्गो निसनुसिओ होइ नायव्वो॥१४९० // नि०- धम्म सुक्कं च दुवे नविझायइ नविय अट्टरुद्दाई। एसो काउस्सग्गो निसण्णओ होइ नायव्वो।।१४९१ // नि०- अझै रुदं च दुवे झायइ झाणाइँ जो निसन्नो य। एसो काउस्सग्गो निसन्नगनिसन्नओ नामं // 1492 // नि०- धम्मसुक्कं च दुवे झायइ झाणाइँ जो निवन्नो उ। एसो काउस्सग्गो निवनुसिओ होइणायव्वो // 1493 // नि०-धम्मं सुक्कं च दुवे नविझायइ नविय अट्टरुद्दाई। एसो काउस्सग्गो निवण्णओ होइ नायव्वो॥१४९४ // नि०- अर्सेरुदं च दुवे झायइ झाणाइँजो निवन्नो उ। एसो काउस्सग्गो निवन्नगनिवन्नओनाम // 1495 / / नि०- अतरंतो उ निसन्नो करिज तहवि य सह निवन्नोउ।संबाहुवस्सए वा कारणियसहूविय निसन्नो॥१४९६ // धर्मं च शुक्लंच प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति // 1371 // ज्ञातव्यः, यस्मादिह शरीरमुत्सृतं भावोऽपि धर्मशुक्लध्यायित्वादुत्सृत एवेति गाथार्थः॥गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यते- धम्म सुक्कं धर्म शुक्लं च द्वेनापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति
Page #39
--------------------------------------------------------------------------
________________ 5. पञ्चम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1372 // गाथार्थः // 1479-1480 // आह- कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति?, अत्रोच्यते- पयलायंत प्रचलायमान ईषत् स्वपन्नित्यर्थः, सुसुत्त त्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं- धर्मशुक्ललक्षणं अशुभं वा- मध्ययनं कायोत्सर्गः, आर्त्तरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव शुभं ध्यायति ध्यानं | नियुक्तिः नाशुभमिति गाथार्थः // 1481 // किंच-अचिरोववन्नगाणं न चिरोपपन्नका अचिरोपपन्नकाः, तेषामचिरोपपन्नकानामचिर- 1479-96 जातानामित्यर्थः, मूच्छिताव्यक्तमत्तसुप्तानां- मूच्छितानामभिघातादिना अव्यक्तानां- अव्यक्तचेतसां मत्तानां मदिरादिना | उच्छ्रितोच्छ्रि तादिस्वरूपं। सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्तं कीदृगित्याह- ओहाडियमवत्तं च होइल पाएण चित्तं तु ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तंच-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः॥१४८२॥ स्यादेतत्- एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति?, अत्रोच्यते, नैतदेवम्, यस्मात्- आलम्बने लग्नं 2 गाढमालम्बने लग्नं 2 एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं- अन्त:करणं उक्तं- भणितम्, निरेजनं- निष्प्रकम्पं ध्यानम्, यतश्चैवमतः शेषं- यदस्मादन्यत् तन्न भवति ध्यानम्, किंभूतं?- मदुयमवत्तं भमन्तं वा मृदु- भावनायामकठोरं अव्यक्तं पूर्वोक्तं भ्रमन्वा- अनवस्थितं वेति गाथार्थः // 1483 // आह- यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुत: अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति?, अत्रोच्यते- उम्हासेसोवि. उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी- अग्निर्भूत्वा लब्धेन्धनः- प्राप्तकाष्ठादिः सन् पुनवलति, इय एवं अव्यक्तं // 1372 // चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः // 1484 // इत्थं प्रासङ्गिकं कियदप्युक्तम्, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्तं?, कायिकादि त्रिविधं ध्यानम्, यत उक्तं- भंगियसुयं गुणतो वट्टइ तिविहेऽवि
Page #40
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1373 // झाणंमि इत्यादि, एवं च व्यवस्थिते अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः / स्यादतस्तदपनोदाय शङ्कामाह- पुव्वं च जंतदुत्तं ननु त्रिविधे ध्याने सति पूर्वं यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं अन्तोमुत्तकालं मध्ययनं कायोत्सर्गः, | चित्तस्सेगग्गया भवति झाणं ति वचनात् चशब्दाद्यच्च तदूर्द्धमुक्तं- भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि तदेतत् परस्परविरुद्ध | नियुक्तिः कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किञ्चिद् ध्यायति वाचाऽभिधत्ते कायेन क्रियां 1479-96 करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह- चित्तं चिय तं न तं झाणं यदनेका उच्छ्रितोच्छ्रि तादिस्वरूपं। तच्चित्तमेव न ध्यानमिति गाथार्थः॥१४८५ // आह- उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात्, तथाहि-आ०- मणसहिएणमनःसहितेनैव कायेन करोति, यदितिसम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानम्, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति- इहानेकाग्रतैव नास्ति सर्वेषामेव मन:प्रभृतीनामेकविषयत्वात्, तथाहि- स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः॥ 1486 // इत्थं प्रतिपादिते सत्यपरस्त्वाह- जइ ते चित्तं झाणं यदि ते- तव चित्तं ध्यानं अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं ति वचनात्, एवं ध्यानमपि चित्तमापन्नम्, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयम्, अथ नैवमिष्यते- मा भूत्, कायिकवाचिके ध्याने न भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते- तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः॥ 1487 // अत्र चाचार्य आह- अभ्युपगमाददोषः, तथाहि- नियमा चित्तं झाणं नियमात्- नियमेन उक्तलक्षणं चित्तं ध्यानमेव, झाणं चित्तं न यावि भइयत्वं ध्यानं तु चित्तं न चाप्येवं भक्तव्यं-विकल्पनीयम्, अत्रैवार्थे दृष्टान्तमाह-जह खइरो होइ दुमो दुमो य खइरो अखइरोवा
Page #41
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1374 // यथा खदिरो भवति द्रुम एव, द्रुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः॥१४८८ // अन्ये पुनरिदं गाथाद्वयमति 5. पञ्चमक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं चित्तं चिय तं न तं झाणंती त्येतदसत्, कथं?, यदि ते चित्तं झाणं एवं मध्ययन कायोत्सर्गः, झाणमवि चित्तमावन्नं सामान्येन तेन र चित्तं झाणं किमुच्यते चित्तं चित्तं न झाणं ति अह नेयं झाणमन्नं ते चित्तात्, अत्र नियुक्तिः पाठान्तरेणोत्तरगाथा नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं यतोऽव्यक्तादिचित्तं न ध्यानमिति, जह खदिरो इत्यादि 1479-96 निदर्शनं पूर्वम्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधान: कायोत्सर्गभेद इति, स च व्याख्यात एव, उच्छ्रितोच्छ्रि तादिस्वरूपं। नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानीं तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते- निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदर्श्यते तत्रेयं गाथा- निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिर्निषण्णकारी वेदितव्यः, वक्ष्यते च- अतरंतो उ इत्यादि, अधुना पञ्चम: कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा- निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा- निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च- निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादियों निषण्णोऽपि कर्तुमसमर्थः स निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टम: कायोत्सर्गभेदः प्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निष (व)- एणः, स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना नवमः कायोत्सर्गभेदः प्रदर्श्यते, इह च- अट्ट रुदं च दुवे गाहा निगदसिद्धा। अतरंतो गाहा निगदसिद्धैव, नवरं कारणियसहूवि य निसण्णो त्ति यो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः 8 // 1374 // ससमर्थोऽपि निषण्ण: करोतीति // 1495-1496 // इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स
Page #42
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1375 // च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सूत्रं-'करेमि भंते! सामाइयमित्यादि यावत् . 5. पचमअप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधानेच प्रयोजनं वक्ष्यामः, मध्ययनं कायोत्सर्गः, इदमपरं सूत्रं सूत्रम् इच्छामि ठाइउंकाउस्सग्गजो मे देवसिओ अइआरोकओ काइओवाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो 32(33) दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हंगुत्तीणंचउण्हं कसायाणं इच्छामि ठामि काउस्सग्ग। पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणंजोगाणं जं खंडिअंज विराहिअंतस्स मिच्छामि दुक्कडं। सूत्रम् 32 // (33) तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुंकायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु इषु इच्छायामित्यस्योत्तमपुरुषस्यैकवचनान्तस्य इषुगमियमां छ इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति ष्ठा गतिनिवृत्तौ इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, कायोत्सर्ग मिति चिञ् चयने अस्य घान्तस्य निवाससमिति (चिति) शरीरोपसमाधानेष्वादेश्च क इति (पा०३३-४१) चीयते इति काय: देह इत्यर्थः सृज विसर्गेइत्यस्य उत्पूर्वस्य पनि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिक्रमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुम्, कं?- कायोत्सर्गकायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः / तथेदमन्यत्तु सूत्रं
Page #43
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1376 // 5. पञ्चममध्ययन कायोत्सर्गः, | सूत्रम् 33(34) तस्सउत्तरी० अन्नत्थ०। तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारमिताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि // सूत्रम् 33 // (34) तस्योत्तरीकरणेन तस्ये ति तस्य- अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन ठामि काउस्सग्ग मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृति:- करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह- पायच्छित्तकरणेणं प्रायश्चित्तशब्दार्थं वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्तव्यायां मूलकरणम्, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन- प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह- विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनः प्रक्षालनमित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणंच विशल्यकरणद्वारेण भवत्यत आह-विसल्लीकरणेणं विगतानि शल्यानि- मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, पावाणं कम्माणं णिग्घायणट्ठाए ठामि काउस्सगं पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं?-तिष्ठामि कायोत्सर्ग कायस्योत्सर्ग:कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति- अनेकार्थत्वाद् धातूनां तिष्ठामीति-करोमि कायोत्सर्गम्, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा? नेत्याह- अन्नत्थूससिएणं ति अन्यत्रोच्छ्रुसितेन, उच्छृसितं मुक्त्वा योऽन्यो व्यापारस्तेन // 1376 //
Page #44
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1377 // 5. पश्चममध्ययन कायोत्सर्गः, सूत्रम् 33(34) तस्सउत्तरी० अन्नत्थ०। व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयम्, तत्रोर्ध्वं प्रबलं वा श्वसितमुच्छ्रसितं तेन, नीससिएणं ति अध:श्वसितं निःश्वसितं तेन निःश्वसितेन, खासिएणं ति कासितं प्रतीतम्, छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि, जंभाइएणं ति जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उड्डएणं ति उद्गारितं प्रतीतम्, वायनिसग्गेणं ति अपानेन पवननिर्गमो वातनिसर्गो भण्यते तेन, भमलीए त्ति भ्रमल्या, इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्च्छया पित्तमूर्च्छयाऽपि, पित्तप्राबल्यात् मनाग मूर्छा भवति, सुहुमेहिं अंगसंचालेहिं सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्मादिभिः, सुहुमेहिं खेलसंचालेहिं / सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्व्यतया ते खल्वन्तर्भवन्ति सुहुमेहिं दिट्ठिसंचालेहिं सूक्ष्मदृष्टिसञ्चारैः- निमेषादिभिः, एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गो एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्न सर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत् मम कायोत्सर्गः, कियन्तं कालं यावदित्याह- जाव अरहताणं भगवंताणं नमोक्कारेणं नपारेमि यावदर्हतां भगवतांनमस्कारेण न पारयामि, यावदिति कालावधारणम्, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेषामर्हतां भगः- ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना। नमस्कारेण नमो अरहंताणं इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह- ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि त्ति तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन- ऊर्द्धस्थानेन तथा मौनेन- वाग्निरोधलक्षणेन, तथा ध्यानेन शुभेन, अप्पाणं ति प्राकृतशैल्या आत्मीयम्, अन्ये न पठन्त्येवैनमालापकम्, व्युत्सृजामि- परित्यजामि, इयमत्र भावनाकायंस्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः // 1377 //
Page #45
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1378 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1497 एकमनसोतिचारज्ञानम्। प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारोवक्ष्यति, तत्रेच्छामि स्थातुंकायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह- कायोत्सर्गस्थानं नकार्यम, प्रयोजनरहितत्वात्, तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धम्, यतः काउस्सगंमि ठिओ निरेयकाओ निरुद्धवइपसरो। जाणइ सुहमेगमणो मुणि देवसियाइअइयारं // 1 // (प्र०) परिजाणिऊण य जओ संमं गुरुजणपगासणेणं तु / सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ॥२॥ (प्र०) नि०- काउस्सगं मुक्खपहदेसियं जाणिऊण तो धीरा / दिवसाइयारजाणणट्ठयाइ ठायंति उस्सगं // 1497 // इह चसम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमितिकृत्वा व्याख्यायते, कार्योत्सर्गे उक्तस्वरूपे स्थितःसन् निरेजकायोनिष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः- मौनव्यवस्थितः सन् जानीते सुखमेकमना- एकाग्रचित्त, सन् कोऽसौ?- मुनि:साधुः, किं?-दैवसिकातिचारं आदिशब्दाद्रात्रिकग्रह इति गाथार्थः। तत: किमित्याह- यस्मात् कारणात् सम्यग-अशठभावेन गुरुजनप्रकाशनेन- गुरुजननिवेदनेनेति हृदयम्, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यत: कायोत्सर्गस्थानं कार्यमिति, किंच- यस्माज्जिनैर्भगवद्भिरयंकायोत्सर्गो भणित- उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः॥१-२॥यतश्चैवमत: काउस्सगं मुक्खपहदेसियं ति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात्, तेन मोक्षपथेन देशित:- उपदिष्टः मोक्षपथदेशितस्तम्, जाणिऊणं ति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीरा:- साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचारज्ञानार्थमपि, ठायंति उस्सगं ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्ग // 1378 //
Page #46
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1379 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः |1498 दिवसातिचाराः। स्थानं कार्यमेव, सप्रयोजनत्वात्, तथाविधवैयावृत्यवदिति गाथार्थः॥१४९७ // साम्प्रतं यदुक्तं दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह नि०- सयणासणण्णपाणे चेइय जइसेज काय उच्चारे / समिती भावणगुत्ती वितहायरणंमि अइयारो॥१४९८ // शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, अण्णपाण त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, चेतिय त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, जइ त्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति, सेजत्ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ स्त्र्यादिसंसक्तायां वा वसत इत्यादि, काय इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजत: स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, उच्चारे त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चार:-पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायाम्, समिति त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चेर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासेवने चेत्यादि, भावने ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तं-भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे। अशुचित्वं संसार: कर्माश्रवसंवरविधिश्च // 1 // निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च / बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः॥ 2 // अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, गुत्ति ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयो यथा // 1379 //
Page #47
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1380 // 1499 1500 प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिष्विति गाथार्थः॥१४९८ // इत्थं सामान्येन विषयद्वारेणातिचारमभि 5. पञ्चमधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह मध्ययनं कायोत्सर्गः, नि०- गोसमुहणंतगाई आलोए देसिए य अइयारे / सव्वे समाणइत्ता हियए दोसे ठविजाहि // 1499 // नियुक्तिः नि०- काउंहिअए दोसे जहक्कमंजा न ताव पारेइ / ताव सुहुमाणुपाणू धम्मं सुक्कं च झाइजा // 1500 // गोष: प्रत्यूषोभण्यते, मुहणंतगं मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति- गोषादारभ्य मुखवस्त्रि मुखवस्त्रिकाकादौ विषये आलोए देसिए य अतिचारे त्ति अवलोकयेत्-निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादी- दितोऽतिचार निति, तत:सव्वे समणाइत्तासर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरेय इति समाणइत्ता चिन्तनम्। नियुक्तिः समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो हृदये चेतसि दोषान् प्रतिषिद्धकरणादि-8 1501 लक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः॥१४९९ // कृत्त्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन दैवसिकादौ गमत्रयम्। आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, जा न ताव पारेति त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, ताव सुहुमाणुपाणु त्ति तावदिति कालावधारणम्, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्रासनिश्वास इत्यर्थः, किं?- धम्म सुक्कं च झाएज्जा धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्लंड ध्यानं च ध्यायेदिति गाथार्थः॥१५००॥ एवं // 1380 // नि०- देसियराइय पक्खिय चाउम्मासे तहेव वरिसे य / इक्किक्के तिन्नि गमा नायव्वा पंचसेएसु॥१५०१॥ देवसिय त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकम्, राइयत्ति रात्रिके, पक्खिए त्ति पाक्षिके चाउम्मासे त्ति चातुर्मासिके
Page #48
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1381 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः 1502-04 दैवसिकादौ गमत्रयम्। तथैव वरिसि त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः?, सामायिकं कृत्त्वा कायोत्सर्गकरणम्, सामायिकमेव कृत्त्वा प्रतिक्रमणम्, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थं दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः॥१५०१॥ अत्राह चोदक: नि०- आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं / तो किं करेह बीयं तइअंच पुणोऽवि उस्सग्गे?॥१५०२ / / नि०- समभावंमि ठियप्पा उस्सगं करिय तो पडिक्कमइ / एमेव य समभावे ठियस्स तइयं तु उस्सग्गे॥१५०३॥ नि०- सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु ।संतगुणकित्तणेसु अन हुंति पुणरुत्तदोसा उ॥१५०४॥ आदिमकायोत्सर्गे इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योग: पडिक्कमणे ताव बितियं काउंसामाइयं ति योगः, ता कि करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो यः प्रतिक्रान्तोपरीति गाथार्थः॥ 1502 // चालना चेयम्, अत्रोच्यते- समभावंमि गाहा व्याख्या- इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे- रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, उस्सग्गं काउ (करिय) तो पडिक्कमति दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिक्रामति, एमेव य समभावे ठितस्स ततियं तु उस्सगे एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः॥ 1503 // प्रत्यवस्थानमिदम्, सज्झायझाण गाहा व्याख्या निगदसिद्धा, इदानीं जो मे देवसियो अइयारो कओ इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य तस्स मिच्छामि दुक्कडं ति सूत्रावयवं व्याचिख्यासुराह // 1381 //
Page #49
--------------------------------------------------------------------------
________________ 5. पञ्चम- | मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1382 // नि०- मित्ति मिउमद्दवत्ते छत्ति अदोसाण छायणे होइ। मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं // 1505 // नि०- कत्ति कडं मे पावं डत्तिय डेवेमि तं उवसमेणं / एसो मिच्छाउक्कडपयक्खरत्थो समासेणं // 1506 / / इत्थं (दं)गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाह नि०-खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं / उत्तरकरणं कीरइ जह सगडरहंगगेहाणं // 1507 // नि०-पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेणं / पाएण वावि चित्तं विसोहए तेण पच्छित्तं // 1508 // नि०- दव्वे भावे य दुहा सोही सल्लंच इक्कमिक्कं तु / सवं पावं कम्मं भामिज्जइ जेण संसारे // 1509 // खण्डितविराधितानां खण्डिता:- सर्वथा भग्ना विराधिता:- देशतो भग्ना मूलगुणानां-प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुद्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह- यथाशकटरथाङ्गगेहानां- गन्त्रीचक्रगृहाणामित्यर्थः, तथा चशकटानांखण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः॥१५०७॥ अधुना प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्यासुराह- पावं गाहा, व्याख्यापापं- कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या पायच्छित्तं ति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं- जीवं शोधयति- कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तम्, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः॥१५०८॥अधुना विशोधिकरणे त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-दव्वे भावे य दुहा सोही गाहा-द्रव्यतो भावतश्च कायोत्सर्गः, नियुक्तिः 1505-06 मिथ्यादुष्कृताक्षरार्थः। नियुक्तिः 1507-09 उत्तरप्रायश्चित्तादि व्याख्या। 8 // 1382 //
Page #50
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1383 // स्याकाराः। द्विविधा विशुद्धिः, शल्यंच, एक्कमेक्कं तु त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः / तत्र द्रव्यशुद्धिः रूपादिना 5. पञ्चमवस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टक-शिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञाना मध्ययन कायोत्सर्गः, वरणीयादि कर्म पापं वर्त्तते, किमिति?- भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यनारकामरभवानुभवलक्षणे, नियुक्तिः तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापिसता केवलिनोऽपिन मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति , 1510-16 कायोत्सर्गगाथार्थः ॥१५०९॥साम्प्रतं अन्यत्रोच्छ्रसितेने त्यवयवं विवृणोति नि०- उस्सासंन निरंभइ आभिग्गहिओवि किमुअचिट्ठा उ? / सज्जमरणं निरोहे सुहुमुस्सासंतुजयणाए // 1510 // नि०- कासखुअजंभिए मा हुसत्थमणिलोऽनिलस्स तिव्वुण्हो।असमाही य निरोहे मा मसगाई अतोहत्थो॥१५११॥ नि०- वायनिसग्गुड्डोए जयणासहस्स नेव य निरोहो / उड्डोए वा हत्थो भमलीमुच्छासु अनिवेसो॥१५१२॥ नि०-वीरियसजोगयाए संचारा सुहुमबायरा देहे / बाहिं रोमंचाई अंतोखेलाणिलाईया // 1513 // नि०-आ(अव)लोअचलंचक्खूमणुव्वतंदुक्करं थिरं काउं। रूवेहिँ तयं खिप्पइ सभावओ वा सयंचलइ // 1514 // नि०- न कुणइ निमेसजुत्तं तत्थुवओगेण झाण झाइजा। एगनिसिं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि॥१५१५॥ नि०- अगणीओ छिंदिज्ज व बोहियखोभाइ दीहडक्को वा / आगारेहिँ अभग्गो उस्सग्गो एवमाईहिं // 1516 // ऊर्द्ध प्रबल: श्वास उच्छासः तं न निरंभइ त्ति न निरुणद्धि, आभिग्गहिओवि अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त // 1383 // आभिग्रहिक:-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिकोभण्यते, असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः, किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह- सज्जमरणं निरोहे त्ति सद्योमरणं
Page #51
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1384 // निरोधे उच्छासस्य, ततश्च सुहुमुस्सासं तु जयणाए त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणम्, मा भूत् सत्त्वघात इति 5. पञ्चमगाथार्थः॥१५१०॥अधुना कासिते त्यादिसूत्रार्थप्रचिकटिषयेदमाह-कासखुयजंभिए गाहा व्याख्या- इह कायोत्सर्गे कास मध्ययनं कायोत्सर्गः, क्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति?- मा हु सत्थमणिलोऽणिलस्स तिव्वुण्हो त्ति मा शस्त्रं भविष्यति कासितादि नियुक्तिः समुद्भवोऽनिलो- वायुरनिलस्य- बाह्यस्य वायोः, किंभूतः?- तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः / न च न 1510-16 क्रियन्तेन च निरुध्यन्त एव न असमाही य निरोहे त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे कायोत्सर्ग स्याकाराः। सति, मा मसगाई त्तिमा मसकादयश्च कासितादिसमुद्भवपवनश्लेष्माभिहता मरिष्यन्ति जृम्भितेच वदनप्रवेशं करिष्यन्ति ततोल हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः॥ 1511 // आह-नि:श्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणं?, उच्यते, उच्छसितेन तुल्ययोगक्षेमत्वादिति, इदानीं उद्गारितेने त्यादिसूत्रावयवव्याचिख्यासयाऽऽह- वातनिसर्ग:उक्तस्वरूप उद्गारोऽपि, तत्रायं विधि:- यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, नेव य निरोहो त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति भमलीमुच्छासु य निवेसो मा सहसापतितस्यात्मविराधना भविष्यतीति / गाथार्थः // 1512 // साम्प्रतं सूक्ष्मैरङ्गसञ्चारै रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह- वीर्यसयोगतया कारणेन संचाराः। सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजंखल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोगतयैवातिचारा: सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमश्चादय आदिशब्दादुत्कम्पग्रहः अन्तो खेलानिलादीया अन्त:- मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः // 1513 // अधुना सूक्ष्मदृष्टिसञ्चारै रिति सूत्रावयवं व्याख्यानयति- अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालस
Page #52
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1385 // मित्यर्थः, किं?- चक्षुः- नयनम्, यतश्चैवमतो मनोवद्- अन्त:करणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुम्, न शक्यत इत्यर्थः, यतो 5. पञ्चमरूपैस्तदाक्षिप्यते स्वभावतोवा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः॥१५१४॥यस्मादेव मध्ययनं कायोत्सर्गः, तस्मात् न करोति निमेष(रोध)यत्नं कायोत्सर्गकारी, किमिति?,- तत्थुवओगे ण झाण झाएज त्ति तत्र- निर्निमेषयत्ने य. नियुक्तिः उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, एगनिसं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि एकरात्रिकी तु प्रतिमा 1517-23 प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपिअनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः॥ प्रतिक्रमण विधिः। 1515 // अधुना एवमादिभिराकारित्यादिसूत्रावयवव्याचिख्यासयाह- अगणि त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह- नमस्कारमेवाभिधाय किमिति तद्गहणं न करोति? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यद्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्दू परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयम्, छिंदिज्ज व त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायोत्सर्गभङ्गः, बोहियखोभाइ त्ति बोधिका:- स्तेनकास्तेभ्यः क्षोभ:- संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो(ऽनुच्चारयतो)वा नकायोत्सर्गभङ्गो दीहडक्को वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभग्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः // 1516 // अधुनौघत: कायोत्सर्गविधिप्रतिपादनायाह नि०- ते पुण ससूरिए चिय पासवणुच्चारकालभूमीओ।हित्ता अत्थमिए ठंतुगं सए ठाणे॥१५१७।। नि०- जइ पुण निव्वाघाए आवासंतो करिति सव्वेवि।सडाइकहणवाघाययाइ पच्छा गुरू ठंति // 1518 // // 1385 //
Page #53
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1386 // 5. पञ्चम- | मध्ययनं कायोत्सर्गः, नियुक्तिः 1517-23 प्रतिक्रमणविधिः। नि०- सेसा उ जहासत्तिं आपुछित्ताण ठंति सट्ठाणे / सुत्तत्थसरणहेउं आयरिऍठियंमि देवसियं // 1519 / / नि०-जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओझाइज्जा जा गुरू ठंति // 1520 // नि०-जा देवसिअंदुगुणं चिंतइ गुरू अहिंडओऽचिटुं। बहुवावारा इअरे एगगुणं ताव चिंतंति // 1521 // पव्वइयाण व चिट्ठ नाऊण गुरू बहुं बहुविही। कालेण तदुचिएणं पारेई थोवचिट्ठोऽवि // (प्र०) नि०- नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं / किइकम्मदुरालोइअदुप्पडिकंते य उस्सग्गो॥१५२२॥ नि०- एस चरित्तुस्सग्गो दंसणसुद्धीइ तइयओ होइ।सुअनाणस्स चउत्थो सिद्धाण थुई अकिइकम्मं // 1523 // ते पुन:- कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मी:) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमय: आलयपरिभोगान्त: षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गलानि यावत् अचेतनम्, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानम्, न च तेनेहाधिकारः, तिस्रस्तु कालभूमय:- कालमण्डलाख्या:, यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायांतावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च अत्थमिए ठंति उस्सगं सए ठाणे त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ।।१५१७॥अयं च विधि: केनचित् कारणान्तरेण गुरोर्व्याघाते सति / जइ पुण निव्वाघाओव्याख्या- यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा सड्ढादिकहणवाघाते पच्छा गुरू ठंति त्ति निगदसिद्धमिति गाथार्थः॥ 1518 // यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-सेसा उ जहासत्ती गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शक्त्यनुरूपं यो हि यावन्तं कालं // 1386 //
Page #54
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1387 // स्थातुं समर्थः आपुछित्ता गुरू ठंति सट्ठाणे सामायिकं काऊण, किंनिमित्तं?- सुत्तत्थसरणहेउंसूत्रार्थस्मरणनिमित्तं- आयरिए 5. पञ्चमठियंमि देवसियं आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइयारं चिंति, अण्णे भणंति- जाहे आयरिओ मध्ययनं कायोत्सर्गः, सामाइयं कडइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसियं ति गाथार्थः॥१५१९॥ शेषाश्च नियुक्तिः यथाशक्तिरित्युक्तम्, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह- जो हुन्ज उ 1517-23 असमत्थो गाहा व्याख्या- यः कश्चित् साधुर्भवेदसमर्थः कायोत्सर्गेण स्थातुम्, स किंभूत इत्याह- बालो वृद्धो ग्लान: प्रतिक्रमण विधिः। परितंतो त्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थं जा गुरू ठंति त्ति यावद् गुरुवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः॥१५२०॥ आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतइ गाहा व्याख्या- निगदसिद्धा, नवरं चेष्टा व्यापाररूपाऽवगन्तव्या॥१५२१॥ नमोक्कारचउवीसग गाहा व्याख्यानमोक्कारे ति काउस्सग्गसमत्तीए नमोक्कारेण पारेंति नमो अरहंताणंति, चउवीसगत्ति पुणोजेहिं इमं तित्थं देसियंतेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं उक्तित्तणं करेंति, लोगस्सुजोयगरेणंति भणियं होति, कितिकम्मे ति तओ वंदिउंकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कायं पमजंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं ®आपृच्छ्य गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं?, सूत्रार्थस्मरणहेतोः। आचार्ये स्थिते दैवसिकं- आचार्य पुरतःस्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति- यदाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तदवस्थिता एव सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पश्चादेवसिकं। O8 8 // 1387 // कायोत्सर्गसमाप्तौ नमस्कारेण पारयन्ति नमोऽर्हढ्या इति, चतुर्विंशतिरिति, पुनरिदं तीर्थं देशितं तेषां तीर्थकराणामृषभादीनां चतुर्विंशतिस्तवेनोत्कीर्तनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदंशकान् प्रमा|पविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमुपरितनं कायं प्रमार्जयन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्धं -
Page #55
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1388 // कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च-आलोयणवागरणासंपुच्छणपूयणाए सज्झाए। अवराहे य गुरूणं विणओ मूलं च 5. पञ्चमवंदणग॥१॥ मित्यादि आलोयणं ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुव्वपरिचिंतिए दोसे मध्ययन कायोत्सर्गः, जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवड्डमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं नियुक्तिः च- विणएण विणयमूलं गंतूणायरियपायमूलंमि / जाणाविज्ज सुविहिओ जह अप्पाणं तह परंपि॥१॥ कयपावोवि मणुस्सो आलोइउ 1517-23 प्रतिक्रमणनिंदिउ गुरुसयासे। होइ अइरेगलहूओ ओहरियभरोव्व भारवहो // 2 // तथा- उप्पण्णाणुप्पन्ना माया अणुमग्गओ निहंतव्वा / विधिः। आलोयणनिंदणगरहणाहिं ण पुणो सिया बितियं // 3 // तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसति / तं तह अणुचरियव्वं अणवत्थपसंगभीएणं॥४॥ पडिक्कमणं ति-'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता उ।सामाइयपुव्वगंसमभा(वा)-3 वठिया पडिकमंति॥१॥सम्ममुवउत्ता पयंपएण पडिक्कमणं कठेति, अणवत्थपसंगभीया, अणवत्थाए पुण उदाहरणं तिलहारगकप्पट्ठगोत्ति, कितिकम्मं तितओ पडिक्कमित्ताखामणानिमित्तं पडिक्वंतायवत्तनिवेयणत्थं च वंदंति, तओ आयरियमादी - कृतिकर्म कुर्वन्ति। आलोचनाव्याकरणसंप्रश्नपूजनासु स्वाध्याये। अपराधे च गुरूणां विनयो मूलं च वन्दनकम् / एवं च वन्दित्वोत्थायोभयकरगृहीतरजोहरणा अर्धावनतकाया:- पूर्वपरिचिन्तितान् दोषान् यथारत्नाधिकं संयतभाषया यथा गुरुः शृणोति तथा प्रवर्धमानसंवेगा भयविप्रमुक्ता आत्मनो विशुद्धिनिमित्तमालोचयन्तिविनयेन विनयमूलं गत्वाऽऽचार्यपादमूले। ज्ञापयेत् सुविहितो यथाऽऽत्मानं तथा परमपि // 1 // कृतपापोऽपि मनुष्य आलोच्य निन्दित्वा गुरुसकाशे। भवत्यतिशयेन लघुरुद्धृतभर इव भारवाहः / / 2 / / उत्पन्नाऽनुत्पन्ना माया प्रतिमार्ग निहन्तव्या। आलोचनानिन्दनागर्हनाभिर्न स्याद् द्वितीयवारम् // 3 // तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति। तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन / / 4 // आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु। सामायिकपूर्व समभावावस्थिताः प्रतिक्राम्यन्ति। 1 // सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अनवस्थायां पुनरुदाहरणं तिलहारकशिशुरिति / ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रान्ताआत्मवृत्तनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् , // 1388 //
Page #56
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1389 // पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे साहमिए कुलगणे य। जे मे केऽवि कसाया सव्वे तिविहेण 5. पञ्चमखामेमि॥१॥ सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥ 2 // सव्वस्स | मध्ययनं जीवरासिस्स भावओ धम्मनिहियनियचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥ 3 // इत्यादि दुरालोइयदुप्पडिक्कते य कायोत्सर्गः, नियुक्तिः उस्सगे त्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होज्जा दुप्पडिकंतं वा होज्जा अणाभोगादिकारणेण ततो पुणोवि 1517-23 कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः॥१५२२॥ एस चरित्तुस्सग्गो गाहा व्याख्या- एस चरित्तु प्रतिक्रमण विधिः। सग्गोत्ति चरित्तातियारविसुद्धिनिमित्तोत्ति भणियं होइ, अयं च पंचासुस्सासपरिमाणो // 1523 // ततो नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणंदसणविसुद्धिनिमित्तं नामुक्त्तिणं करेंति, चरित्तं विसोहियमियाणिं दंसणं विसोहिज्जतित्तिकट्ट, तं पुण णामुक्तित्तणमेवं करंति, लोगस्सुजोयगरे त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्तिॐ सव्वलोए अरिहंतचेइयाणं करेमिकाउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए प्रतिक्रमणार्थमेव दर्शयन्तः क्षमयन्ति / आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च / ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि॥१॥सर्वश्रमणसङ्घस्य | भगवतेऽञ्जलिं कृत्वा शीर्षे / सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि // 2 // सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः / सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि // 3 // एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्गं कुर्वन्ति। एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुच्छ्वासपरिमाणः, ततो नमस्कारेण पारयित्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्तनं कुर्वन्ति, चारित्रं विशोधितमिदानीं दर्शनं विशुध्यत्वितिकृत्वा, तत्पुनर्नामोत्कीर्तनमेवं कुर्वन्ति / // 138
Page #57
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 5. पञ्चममध्ययन कायोत्सर्गः, सूत्रम् 34(35) सव्वलोए अरिहंत। वृत्तियुतम् भाग-४ निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं ।सूत्रम् 34 // (35) सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोक:- चतुर्दशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् / तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् // 1 // सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्चासौ लोकश्च 2 तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि- अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपांपूजामर्हन्तीत्यर्हन्त:- तीर्थकरास्तेषांचैत्यानि-प्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना-चित्तं- अन्त:करणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे ष्यञि कृते चैत्यं भवति, तत्रार्हतांप्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादहचैत्यानि भण्यन्ते, तेषां किं?- करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह- काय:- शरीरं तस्योत्सर्गः- कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गम्, आह- कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्तम्, तत् किमर्हच्चैत्यानां कायोत्सर्गं करोति?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽर्हच्चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनं-अभिवादनं प्रशस्तकायवाननःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तनिमित्तम्, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा पूयणवत्तियाए त्ति पूजनप्रत्ययं- पूजानिमित्तम्, तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनम्, तथा सक्कारवत्तियाए त्ति सत्कारप्रत्ययं-सत्कारनिमित्तम्, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्यय:कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियेते?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, // 1390 //
Page #58
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1391 // 5. पञ्चममध्ययन कायोत्सर्गः, सूत्रम् 34(35) सव्वलोए अरिहंत०। उक्तं च- दव्वत्थउ भावत्थउ इत्यादि, अत: श्रावका: पूजनसत्कारावपि कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति, तथा सम्माणवत्तियाएत्ति सन्मानप्रत्ययं-सन्माननिमित्तम्, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानः, तथा मानस: प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह- बोहिलाभवत्तियाए बोधिलाभप्रत्ययंबोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभोभण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह निरुवसग्गवत्तियाए निरुपसर्गप्रत्ययं- निरुपसर्गनिमित्तम्, निरुपसर्गो- मोक्षः, अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा(दि) विकलस्य। नाभिलषितार्थप्रसाधनायालमित्यत आह- सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउस्सगं ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, एव मेधया- पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते- मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या- मनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया- अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया- अर्हगुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम्, आहउक्तमेव प्राक्करोमि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति?, उच्यते, वर्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१) इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आहकिं सर्वथा?, नेत्याह- अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामित्ति, एयंचसुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, दंसणविसुद्धीय तइउ त्ति, तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोक्कारेण पारेत्ता सुयणाणपरिवुट्टिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, // 13 91 //
Page #59
--------------------------------------------------------------------------
________________ तंजहा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1392 // 5. पञ्चमपुक्खरवरदीवधायइसंडेय जंबुद्दीवे य। भरहेरवयविदेहे धम्माइगरे नमसामि॥१॥ तमतिमिरपडलविद्धंसणस्स सुरगणनरिंद- मध्ययनं कायोत्सर्गः, महिअस्स / सीमाधरस्स वंदे पप्फोडियमोहजालस्स॥२॥जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। सूत्रम् को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं? // 3 // सिद्धे भो! पयओ णमो जिणमए नंदी सया संजमे, 35(36) पुक्खरदेवनागसुवण्णकिण्णरगणस्सन्भूअभावच्चिए। लोगोजत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वडउ सासओ विजयऊधम्मुत्तरं वरद्दी। वड्डउ॥४॥सुअस्स भगवओ करेमि काउस्सग्गंवंदण० अन्नत्थ०॥ सूत्रम् 35 // (36) पुष्कराणि-पद्मानितैर्वर:-प्रधान: पुष्करवरः२ श्वासौ द्वीपश्चेति समासः, तस्या) मानुषोत्तराचलार्वाग्वर्ति तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्ब्वोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषुद्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूकॊपन्यस्तेषुयानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि- दुर्गतिप्रसृतान् जीवान्, यस्माद् धारयते / ततः। धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः॥१॥स च द्विभेदः- श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यते- तमतिमिरपडलविद्धंसणस्स सुरगणे / त्यादि, तम:- अज्ञानं तदेव तिमिरं अथवा तमः- बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचित्तं तिमिरं तस्य पटलं- वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां- मर्यादां धारयतीति सीमाधरः, सीम्नि वा // 1392 //
Page #60
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 35(36) पुक्खरवरद्दी। // 1393 // धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद्वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहिआगमवन्त एव मर्यादां धारयन्ति, किं- भूतस्य?- प्रकर्षेण स्फोटितं मोहजालं- मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह- जाईजरामरणे त्यादि, जाति:- उत्पत्तिः जरा- वयोहानिः मरणं-प्राणत्यागःशोकः- मानसो दुःखविशेषः, जातिश्च जराच मरणंच शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान्, प्रणाशयति- अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाजात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यं- आरोग्यं कल्यमणतीति कल्याणम्, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्पं किं तु विशालं-विस्तीर्ण सुखं- प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति-प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, क:प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य- दृष्ट्वा विज्ञाय कुर्यात् प्रमादं सचेतनः? चारित्रधर्मे प्रमादः कर्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थमिति?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः सिद्धे भो पयओ नमो जिणमये इत्यादि, सिद्धे- प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं- यथाशक्त्याद्यत: प्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृ)त्वा पुनर्नमस्करोतिनमो जिनमते अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालम्, व?- संयमे- चारित्रे, यथोक्तं- पढमणाणं तओ दयेत्यादि, किंभूते संयमे?- देवनागसुवर्णकिन्नरगणै: सद्भूतभावेनार्चिते, // 1393 //
Page #61
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1394 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 36(37) सिद्धाणं बुद्धाणं। तथा च संयमवन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते?- लोक्यतेऽनेनेति लोक:- ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह- त्रैलोक्यमनुष्यासुरम्, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वत:- द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-द्रव्यादेशात् इत्येषा द्वादशाङ्गीन कदाचिद् नासीदित्यादि, अन्ये पठन्ति- धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयम्, तथा धर्मोत्तरं- चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थम्, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-अप्पुव्वणाणगहणे त्ति, सुयस्स भगवओ करेमि काउस्सगं वंदणवत्तियाए इत्यादि प्राग्वत्, यावद्वोसिरामि / एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेमि, आह च- सुयणाणस्स चउत्थो त्ति तओ नमोक्कारेण पारित्ता विसुद्धचरणदंसणसुयाइयारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुइं कहेंति, भणियंच- 'सिद्धाण थुई य'त्ति, सा चेयं स्तुति: सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं / लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवाणवि देवो जं देवा पंजली नमसंति। तं देवदेवमहिअंसिरसावंदे महावीरं ॥२॥इक्कोऽविनमुक्कारो जिणवरवसहस्सवद्धमाणस्स।संसारसागराओ तारेइ नरंव नारिंवा॥३॥उजिंतसेलसिहरे दिक्खा नाणं निसीहिआजस्स / तं धम्मचक्कवट्टि अरिट्टनेमिं नमसामि ॥४॥चत्तारि अट्ठ दस दोय वंदिआजिणवरा चउव्वीसं। परमट्ठनिट्टिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥सूत्रम् 36 // (37) सितं ध्मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, तेच सामान्यतो विद्यासिद्धा अपि भवन्त्यत आहबुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्वलनाय इहागच्छन्ति // 1394 //
Page #62
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1395 // इत्यभ्युपगम्यन्ते अत आह- पारगतेभ्य: पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगतास्तेभ्यः, तेऽपिचानादिसिद्धक 5. पञ्चमजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह- परम्परगतेभ्यः परम्परया एकेनाभिव्यक्तार्थादागमात् (कश्चित्) मध्ययनं कायोत्सर्गः, प्रवृत्तोऽन्येनाभिव्यक्तादादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथम एव केनाभिव्यक्तार्थादागमात् / सूत्रम् प्रवृत्त इति?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञान 36(37) सिद्धाणं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह- लोकाग्रमुपगतेभ्यः बुद्धाणं। लोकाग्रं- ईषत्प्राग्भाराख्यं तमुपगतास्तेभ्यः, आह- कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति?, भावे वासर्वदैव कस्मान्न भवतीति?, अत्रोच्यते, पूर्वावधवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमवसेयेति, नमःसर्वदा-सर्वकालं सर्वसिद्धेभ्य: तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कार कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति- जो देवाणवि देवो जं देवा पंजली त्यादि, यो भगवान् महावीरः देवानामपि- भवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह- यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाःसन्तः प्रणमन्ति, तं देवदेवमहियं देवदेवा:-शक्रादयस्तैर्महितं-पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे,तं कं?- महावीरं ईरगतिप्रेरणयोरित्यस्य विपूर्वस्य विशेषेण ईरयति-कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम्, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति- एक्कोऽवि नमोक्कारो जिणवरवसहस्से त्यादि, एकोऽपिनमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरातारयति नरंवा नारीवा, इयमत्र भावना-सतिसम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः 1930
Page #63
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1396 // कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् / एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि 5. पञ्चमपठन्ति, न च तत्र नियमः, कितिकम्म' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसो-वरियं कायं मध्ययनं पडिलेहित्ता आयरियस्स वंदणं करेंति'त्ति गाथार्थः॥१५२३॥ आह-किंनिमित्तमिदं वन्दनकमिति?, उच्यते कायोत्सर्गः, नियुक्तिः नि०-सुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं / वडंतिया थुईओ गुरुथुइगहणे कए तिन्नि // 1524 // 1524 ___ सुकयं आणत्तिंपिव लोए काऊणं ति जहा रणो मणुस्सा आणत्तिगाए पेसिया पणामं काऊण गच्छंति, तं च काऊण पुणो वर्द्धमान स्तुतित्रयम्। पणामपुव्वगं निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुव्वगं चरित्तादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं! कयं ते पेसणं आयविसोहिकारगंति, वंदणंच काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिटुंति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुइंकडिंति विणउत्ति, तओ थुई वटुंतियाओ कडेति तिण्णि, अहवा वटुंतिया थुइओ गुरुथुतिगहणे कए तिण्णित्ति गाथार्थः॥१५२४॥ तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढमंचियसामाइयंकहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सगं करेंति, तओनमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पढंति, पणुवीसुस्सासमेत्तमेव काउस्सग्गं (r) यथा राज्ञा मनुष्या आज्ञप्त्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच्च कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति, एवं साधवोऽपि सामायिकगुरुवन्दनपूर्वं चारित्रादिविशुद्धिं ब्ल कृत्वा पुनः सुकृतकृतिकर्माणःसन्तो गुरुभ्यो निवेदयन्ति- भगवन्! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, वन्दनं च कृत्वा पुनरुत्कटुका आचार्याभिमुखा विनयरचिता-8 लिपुटास्तिष्ठन्ति यावद्गुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुतौ स्तुतीः कथयन्ति विनय इति, ततः स्तुतीवर्धमानाः कथयन्ति तिस्रोऽथवा ब्ल // 1396 // वर्धमानाः स्तुतयः / ततः प्रादोषिकं कालं कुर्वन्ति, एवं तावदेवसिकं कुर्वन्ति, गतं दैवसिकम्, रात्रिकमिदानीम्, तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, ततो नमस्कारेण पारयित्वा दर्शनविशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छासमात्रमेव कायोत्सर्ग-2 B
Page #64
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1397 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1525-28 कायोत्सर्गव्यत्ययः क्षामणा। करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं, कहेंति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थय पाओसियथुइमादीयं अधिकयकाउस्सग्गपज्जंतमइयारंचिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारंण चिंतेति?, उच्यते, नि०- निद्दामत्तो न सरइ अइआरंमा य घट्टणं ऽणोऽन्नं / किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा // 1525 // निद्दामत्तो- निद्दाभिभूओ न सरइ- न संभरइ सुष्टु अइयारं मा घट्टणं ऽणोऽण्णं अंधयारे वंदंतयाणं, कितिअकरणदोसा वा, अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पच्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति // 1525 / / नि०- एत्थ पढमो चरित्ते दंसणसुद्धीऍबीयओहोइ। सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं // 1526 // नि०- तइए निसाइयारं चिंतइ चरमंमि किंतवं काहं? / छम्मासा एगदिणाइहाणि जा पोरिसि नमोवा॥१५२७॥ नि०- अहमविभेखामीमितुब्भेहिँ समं अहं च वंदामि / आयरियसंतियं नित्थारगा उगुरुणो अवयणाई॥१५२८॥ ततो चिंतिऊण अइयारं नमोक्कारेण पारेत्ता सिद्धाण थुइंकाऊण पुव्वभणिएण विहिणा वंदित्ता आलोएति, तओसामाइय- कुर्वन्ति, अत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्तवं कर्षयन्ति, कायोत्सर्गं च तच्छुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति / आह- किंनिमित्तं प्रथमकायोत्सर्ग एव रात्रिकातिचारं न चिन्तयन्ति?, 0निद्रामत्तः- निद्राभिभूतो न स्मरति सुष्टुतिचार मा घट्टनमन्योऽन्यं वन्दमानानामन्धकारे कृतिकर्माकरणदोषा वा- अन्धकारेऽदर्शनात् मन्दश्रद्धा न वन्दन्ते, एतेन कारणेन प्रत्यूषे आदौ त्रयः कायोत्सर्गा भवन्ति, न पुनः प्रादोषिके यथैक इति, O ततश्चिन्तयित्वाऽतिचारान् नमस्कारेण पारयित्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽऽलोचयन्ति, 2
Page #65
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1398 // व्यत्ययः क्षामणा। पुव्वयं पडिक्कमंति, तओ वंदणापुव्वयं खामेंति, वंदणं काऊणं तओ सामाइयपुव्वयं काउस्सग्गं करेंति, तत्थ चिंतयंति-2 5. पश्चमकम्मि य निउत्ता वयं गुरूहिं?, तो तारिसयं तवं पवज्जामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति- छम्मासखमणं मध्ययनं करेमो?,नसक्केमो, एगदिवसेण ऊणं?, तहविन सक्केमो, एवं जाव पंच मासा,तओचत्तारितओ तिन्नि तओ दोन्नि,ततो एवं कायोत्सर्गः, नियुक्तिः ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं पुरिमझु निव्विगइयं, नमोक्कारसहियं वत्ति, उक्तं च-चरिमे किं तवं काहं ति, 1525-28 चरिमे काउस्सग्गे छम्मासमेगूण (दिणादि) हाणी जाव पोरिसि नमो वा, एवं जं समत्था काउंतमसढभावा हिअए करेंति, कायोत्सर्गपच्छा वंदित्ता गुरुसक्खयं पवजंति, सव्वे य नमोकारइत्तगा समगं उठेति वोसिरावेंति निसीयंति य, एवं पोरिसिमादिसुख विभासा, तओ तिण्णि थुई जहा पुव्वं, नवरमप्पसद्दगंदेंति जहा घरकोइलादी सत्ता न उठेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततोरयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भणंति-थुइसमणंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुलेंति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला प्रतिक्राम्यन्ति, ततो वन्दनकपूर्वकं क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्ग कुर्वन्ति, तत्र चिन्तयन्ति- कस्मिन्नियुक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानिर्न भवति, ततश्चिन्तयन्ति- षण्मासक्षपणं कुर्मः?, न शक्नुमः, एकदिवसेनोनं?, तथापि न शक्नुमः, एवं यावत् पञ्च मासाः, ततश्चतुरः, ततस्त्रीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाम्लं एकस्थानकं पूर्वाध निर्विकृतिकं नमस्कारसहितं वेति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कर्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिकं प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति 8 * व्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्वम्, नवरमल्पशब्दं ददति यथा गृहकोकिलाद्याः सत्त्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति, तत उपधिं संदिशन्ति प्रतिलिखन्ति च ततो वसति प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तरं कालं निवेदयन्ति, एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एवं प्रतिलेखनावेला,
Page #66
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1399 // भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही- जाहे देवसियं पडिक्वंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू 5. पञ्चमनिविसंति, तओ साहू वंदित्ता भणंति मध्ययन कायोत्सर्गः, इच्छामिखमासमणो! उवढिओमि अभिंतरपक्खियंखामे, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं किंचि अपत्तियं परपत्तियं सूत्रम् भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झविणयपरिहीणं सुहमंवा 37(38) बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं।सूत्रम् 37 // (38) क्षामणा सूत्रम्। इदं च निगदसिद्धमेव, नवरमन्तरभाषा- आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह- अहमवि खामेमि गाहा व्याख्या- अहमवि खामेमि तुन्भेत्ति भणियं होति, एवं जहण्णेणं तिण्णि उक्कोसेणं सव्वे खामिजंति, पच्छा गुरू उठेऊणं जहाराइणियाए उद्धट्ठिओचेवखामेति, इयरेवि जहाराइणियाए सव्वेवि अवणउत्तमंगा भणंति- देवसियं पडिक्वंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिक्वंतं पक्खियं पडिक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कहति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जब भवति / गतं रात्रिकम्, इदानीं पाक्षिकम्, तत्रायं विधिः- यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति, ततः साधवो वन्दित्वा भणन्ति-10 अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथारान्तिकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारानिकं सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति- दैवसिकं प्रतिक्रान्तं पाक्षिक क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारात्निकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्तिa दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुर्गुरुसंदिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शृण्वन्ति, कथिते मूलोत्तरगुणेषु यत् .
Page #67
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1400 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 38-39 (39-40) पाक्षिक क्षामणा। खंडियं तस्स पायच्छित्तनिमित्तं तिण्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे। थुई कईति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिक्कंते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्ससोभणो कालोगओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारंखामेंति बितियखामणासुत्तेणं, तच्चेदं____ इच्छामिखमासमणो! पियं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियउवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिक्कतो, अण्णो य भे कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि ।।सूत्रम् 38 // (39) निगदसिद्धम्, आयरिया भणंति-साहूहिंसमंजमेयं भणियंति, तओचेइयवंदावणंसाधुवंदावणंच निवेदितुंकामा भणन्ति__ इच्छामिखमासमणो! पुव्विं चेइयाई वंदित्ता नमंसित्ता तुझं पायमूले विहरमाणेणंजे केइ बहुदेवसिया साहुणो दिट्ठा सम (मा) णा वा वसमाणा वा गामाणुगामंदुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अन्जा वंदंति अजियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि // अहमवि वंदावेमि चेइयाई॥ सूत्रम् 39 // (40) खण्डितं तस्य प्रायश्चित्तनिमित्तं त्रीण्युच्छासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुति कथयन्ति, पश्चादुपविष्टा : मुखानन्तकं प्रतिलिख्य वन्दन्ते पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते माङ्गलिके कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाखण्डितनिजबलस्य शोभनः कालो गतः एवमेवान्योऽपि उपस्थितः, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण,Oआचार्या भणन्ति- साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनंच निवेदयितुकामा भणन्ति // 1400 //
Page #68
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1401 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 40-41 (41-42) पाक्षिक क्षामणा। निगदसिद्धम्, नवंर समणो- वुड्डवासी वसमाणो- णवविगप्पविहारी, वुड्डवासी जंघाबलपरिहीणो णव विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण उउबद्धे अट्ठ मासा मासकप्पेण विहरति, एए अट्ठ विगप्पा, वासावासं एगंमि चेव ठाणे करेंति, एस णवविगप्पो, अत्राचार्यो भणति- मत्थएण वंदामि अहंपितेसिंति, अण्णे भणंति- अहमवि वंदावेमित्ति, तओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं इच्छामिखमासमणो! उवट्ठिओमि तुब्भण्हं संतियं अहा कप्पंवा वत्थं वा पडिग्गहंवा कंबलंवा पायपुच्छणं वा (रयहरणं वा) अक्खरंवा पयं वा गाहं वा सिलोगंवा (सिलोगद्धं वा) अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं (सम्म) चियत्तेण दिण्णं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं // सूत्रम् 40 // (41) निगदसिद्धम्, आयरिआ भणंति-'आयरियसंतियं ति य अहंकारवज्जणत्थं, किं ममात्रेति, तओ जं विणइया तमणुसद्धिं बहु मन्नंति पंचमखामणासुत्तेण, तच्चेदं इच्छामि खमासमणो! कयाइं च मे कितिकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अब्भुट्ठिओऽहं तुब्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहटु नित्थरिस्सामित्तिक? नवरं श्रमणो-वृद्धावासः वैश्रमणो (वसन्) नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः ऋतु*बद्धेऽष्ट मासान् मासकल्पेन विहरति, एतेऽष्ट विकल्पाः वर्षावासमेकस्मिन् स्थाने करोति, एष नवमो विकल्पः / मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति- अहमपि वन्दयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, O आचार्या भणन्ति- आचार्यसत्कमिति चाहङ्कारवर्जनार्थम्, ततो यत् विनायितास्तामनुशास्ति बहु मन्यन्ते पञ्चमक्षामणासूत्रेण / // 1401 //
Page #69
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1402 // सिरसा मणसा मत्थएण वन्दामि / / सूत्रम् 41 / / (42) 5. पचमनिगदसिद्धम्, संगहिओ- णाणादीहिंसारिओ-हिए पवत्तिओ वारिओ- अहियाओ निवत्तिओ चोइओ-खलणाए मध्ययन कायोत्सर्गः, पडिचोइओ- पुणो 2 अवत्थं उवट्ठिउत्ति, पच्छा आयरिओ भणइ-'नित्थारगपारग'त्ति नित्थारगपारगा होहत्ति, गुरुणोत्ति, सूत्रम् एयाइं वयणाइंति वक्कसेसमयं गाथार्थः॥१५२८ // एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओवा |41(42) पाक्षिक ताहे सत्तण्हं पंचण्हं तिण्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणंति- सामण्णेणं, अन्ने भणंति- खामणाइयं, अण्णे क्षामणा। चरित्तुस्सग्गाइयं, सेज्जदेवयाए य उस्सग्गं करेंति, पडिक्वंताणं गुरूसुवंदिएसु वड्डमाणीओ तिण्णि थुइओ आयरिया भणंति, इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोक्कारं करेंति, पच्छा सेसगावि भणंति, तद्दिवसं नविसुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणंति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणाणुसारेण भणंति-देवसिए पडिक्वंते खामिए य तओ पढमं गुरू चेव उद्वित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं 0संगृहीतः- ज्ञानादिभिः सारितः- हिते प्रवर्तितः वारितोऽहितात् निवर्त्तितः चोदितः स्खलनायां प्रतिचोदितः पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति| निस्तारकपारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः। एवं शेषाणामपि साधूनां क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां 8 पश्चानां त्रयाणां वा, पश्चादेवसिकं प्रतिक्राम्यन्ति, केचित् भणन्ति- सामान्येन, अन्ये भणन्ति-क्षामणादिकम्, अन्ये चारित्रोत्सर्गादिकम्, शय्यादेवतायाश्चोत्सर्ग : कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च)वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अञ्जलिमुकुलिताग्रहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि // 1402 // भणन्ति, तद्दिवसे नैव सूत्रपौरुषी नैवार्थपौरुषी, स्तुतीर्भणन्ति येन यावत्योऽधीताः, एष पाक्षिकप्रतिक्रमणविधिमूलटीकाकारेण भणितः, अन्ये पुनः आचरणानुसारेण भणन्ति- दैवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथमं गुरुरेवोत्थाय पाक्षिकं क्षमयन्ति यथारात्निकम्, तत उपविशन्ति, एवं - 8
Page #70
--------------------------------------------------------------------------
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1403 // सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति- देवसियं पडिक्वंतं पक्खियं पडिक्कमावेह, इत्यादि 5. पञ्चमपूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियंपि नवरं काउस्सग्गो अट्ठसहस्सं उस्सासाणं, कायोत्सर्गः, चाउमासियसंवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण भाष्यः चाउमासिगे सिज्जदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं गिण्हंति, पुव्वगहिए य अभिग्गहे निवेदेति, 234-235 कायोत्सर्गअभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेंति, पुणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्टइ। मानम्। अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कड्डिजति, सो पुण पुव्विंच अणागयं पंचरत्तं कहिज्जइ य, एसा सामायारित्ति, एनामेव कालत: उपसंहरन्नाह भाष्यकार: भा०- चाउम्मासियवरिसे आलोअण नियमसो हुदायव्वा / गहणं अभिग्गहाण य पुव्वगहिए निवेएउं॥२३४ / / (232) भा०- चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ।पक्खिय सिज्जसुरीए करिति चउमासिए वेगे॥२३५॥ (233) - गाथाद्वयं गतार्थम् / अधुना नियतकायोत्सर्गप्रतिपादनायाह शेषा अपि यथारालिकं क्षमयित्वोपविशन्ति, पश्चाद्वन्दित्वा भणन्ति- दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पश्चोच्छासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्रासानाम् / चातुर्मासिकसांवत्सरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्राम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायोत्सर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्चकल्याणकं गृह्णन्ति, पूर्वग्रहीतांश्चाभिग्रहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितकर्करायिततयोत्सर्गं कुर्वन्ति, पुनरपि अन्यान् गृह्णन्ति, निरभिग्रहैर्न वर्त्तते स्थातुं सांवत्सरिके चावश्यके कृते प्रदोषे पर्युषणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चरात्रे कथ्यते च, एषा सामाचारीति /
Page #71
--------------------------------------------------------------------------
________________ 5. पञ्चममध्ययनं कायोत्सर्गः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1404 // नियुक्तिः नि०- देसिय राइय पक्खिय चउमासे या तहेव वरिसे य / एएसु हुंति नियया उस्सग्गा अनिअया सेसा // 1529 // नि०- साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खंमि। पंच य चाउम्मासे अट्ठसहस्संच वारिसए // 1530 / / नि०- चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अवरिसे य॥१५३१॥ नि०- पणवीसमद्धतेरस सिलोग पन्नत्तरं च बोद्धव्वा / सयमेगंपणवीसंबे बावन्ना यवारिसिए॥१५३२॥ निगदसिद्धाः, नवरं शेषा- गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छ्रासमानं प्रतिपादयन्नाह- साय त्ति सायं-प्रदोषः तत्रशतमुच्छासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थःप्राक्, गोसद्धं ति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं प्रकटार्थमिति गाथार्थः // 1530 // उच्छासमानंचोपरिष्टावक्ष्यामः पायसमा उस्सासा इत्यादिना। साम्प्रतं दैवसिकादिषद्योतकरमानमभिधित्सुराह- चत्तारि तिगाहा भावितार्था // 1531 // अधुना श्लोकमानमुपदर्शयन्नाहपणवीसे तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्रासैः श्लोकः परिगृह्यते॥१५३२॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथा नि०-गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ। नावानइसंतारे इरियावहियापडिक्कमणं // 1533 // भा०- भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु / उच्चारे पासवणे पणवीसं हुंति उस्सासा॥२३६ // द्वारम् / / (234) नियआलयाओगमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं / होइ विहारो इत्थविपणवीसं हुंति ऊसासा॥१॥ (प्र०) नि०- उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए। अट्ठेव य ऊसासा पट्ठवण पडिक्कमणमाई॥१५३४ // नि०- जुजइ अकालपढियाइएसुदुहु अपडिच्छियाईसु।समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु // 1535 // 1529-32 कायोत्सर्गमानम्। भाष्यः 234-235 नियुक्तिः 1533-38 कायोत्सर्गमानम्। भाष्य: 236 // 1404 //
Page #72
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1405 // नि०-जंपुण उद्दिसमाणा अणइक्वंतावि कुणह उस्सगं / एस अकओवि दोसो परिधिप्पड़ किं मुहा भंते!?॥१५३६ // 5. पश्चमनि०- पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो।अणुवहियमंगलाणंमा हुज कहिंचिणे विग्धं // 1537 // मध्ययनं नि०- पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।सयमेगंतु अणूणं ऊसासाणं हविजाहि॥१५३८॥ कायोत्सर्गः, | नियुक्तिः नावा(ए) उत्तरिउं वहमाई तह नइंच एमेव।संतारेण चलेण व गंतुंपणवीस ऊसासा॥१॥ (प्र०) |1536-38 गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायोत्सर्ग | मानम्। कायव्वो॥१५३३॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:- भत्ते पाणे सयणासणे गाहा, भत्तपाणनिमित्तमन्नगामादिगया है जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति। आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयणं- संथारगो वसही वा, आसणं- पीढगादि, अरहंतसमणसेज्जासु त्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि- साहुवसतिमित्यर्थः, उच्चारपासवणे त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया तोऽवि आगया है पडिक्कमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुण जइ हत्थसयं नियत्तस्स बाहिं तो 0 गमनं भिक्षादिनिमित्तमन्यग्रामादौ आगमनं तत एवात्रेर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छासः कायोत्सर्गः कर्त्तव्यः, भक्तपाननिमित्तमन्यग्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारको वसतिर्वा, आसनं पीठादि / 'अर्हच्छ्रमणशय्यास्वि'ति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यास्विति साधुवसतौ 'उच्चारप्रश्रवण' इति उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्र गतास्तदाऽप्यागताः प्रतिक्राम्यन्ति, अथ मात्रके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशतनिर्वृत्ताहिस्तदा // 1405 //
Page #73
--------------------------------------------------------------------------
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1406 // पडिक्कमंति अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासत्ति गाथार्थः विहारे त्ति विहार 5. पञ्चमव्याचिख्यासुराह- निययालयाउ गमणं गाहा(गाथा)ऽन्यकर्तृकी सोपयोगाच निगदसिद्धा च / सुत्तेवत्ति सूत्रद्वारं व्याचिख्या-2 कायोत्सर्गः, सुराह- उद्देससमुद्देसे गाहा व्याख्या- सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, नियुक्तिः अणुण्णवणयाए य, एत्थ जइ असढोसयं चेव पारेइ, अह सढो ताहे आयरिया अट्टेव ऊसासा, पट्ठवणपडिक्कमणमाई पट्ठविओ | 1536-38 कजनिमित्तं जइ खलइ अट्ठस्सासं उस्सगं करिए गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारंजइ तो न गच्छति, कायोत्सर्ग मानम्। अण्णो पट्टविज्जति, अवस्सकने वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेणि अट्ठउस्सासा, आदिसहाओ कालगिण्हण पट्ठवणे य गोयरचरियाए सुयखंधपरियट्टणे अट्ठ चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) काउस्सग्गंकाऊण कीरइ'त्ति गाथार्थः॥१५३४ // अत्राह चोदक:- जुज्जइ अकालपढियाइ गाथा, युज्यते-संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि- दुष्टविधिना प्रतीच्छितं आदि शब्दात् श्रुतहीलनादिपरिग्रहः, समणुण्णसमुद्देसे त्ति समनुज्ञासमुद्देशयोः, - प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छासा इति। सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्छ्रासा भवन्ति, अनुज्ञायां च, अत्र यद्यशठः स्वयमेव पारयति, अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्रासान, प्रस्थापनप्रतिक्रमणादौ- प्रस्थापितः कार्यनिमित्तं 8 यति स्खलति अष्टोच्छासमुत्सर्गं कृत्वा गच्छति, द्वितीयवारं यदि तदा षोडशोच्छासम्, तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकार्ये वा देवान् वन्दित्वा पुरतः साधून स्थापयित्वाऽन्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टोच्छ्रासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च गोचरचर्यायां श्रुतस्कन्धपरावर्त्तनेऽष्टैव.8 केषाश्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरावर्तनं मङ्गलार्थ कायोत्सर्ग कृत्वा क्रियते। // 140
Page #74
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ 1539 पादसमा // 1407 // समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः // 1535 // यत् / 5. पञ्चमपुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि कुणह उस्सगं ति कुरुत कायोत्सर्ग एष: अकृतोऽपि मध्ययन कायोत्सर्गः, दोष: कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त!, न चेत् परिगृह्य(ते) न कर्त्तव्यः तर्जुद्देशकायोत्सर्ग इति गाथाभिप्रायः॥ नियुक्तिः 1536 // अत्राहाचार्य:- पावुग्घाई कीरइ गाहा निगदसिद्धा॥१५३७ / / सुमिणदसणे राउत्ति द्वारंव्याख्यानयन्नाह- पाणवहमुसावाए गाहा, सुमिणंमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगंतु अणूणं उस्सासाणं भविजाहि, मेहुणे उच्छासाः। दिट्ठिविप्परियासियाए सयं इत्थीविप्परियासयाए अट्ठसयंति ॥उक्तंच-दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे। ववहारेणट्ठसयं भाष्य: अणभिस्संगस्स साहुस्स॥१॥गाथार्थः॥ 1538 // णावाणतिसंतार त्ति द्वारत्रयं व्याचिख्यासुराह- नावाए उत्तरिउं वहगाई 237-238 गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाह नि०-पायसमा ऊसासा कालपमाणेण हुंति नायव्वा / एयं कालपमाणं उस्सग्गेणं तु नायव्वा // 1539 // पायसमा उस्सासा काल गाहा व्याख्या-नवरं पाद:- श्लोकपादः ॥१५३९॥व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कायोत्सर्ग: कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार: भा०-जोखलु तीसइवरिसोसत्तरिवरिसेण पारणाइसमो। विसमेव कूडवाही निव्विन्नाणे हुसेजड्डे // 237 // (235) भा०- समभूमेवि अइभरो उजाणे किमुअकूडवाहिस्स?। अइभारेणं भज्जइ तुत्तयघाएहि अमरालो॥२३८ / (236) स्वप्ने प्राणवधमृषावादादत्तमैथुनपरिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्छासानां भवेत्, मैथुने दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति / // 1407 //
Page #75
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1408 // एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं / मायावडिअंकम्मं पावइ उस्सग्गकेसंच॥१॥ (प्र०) ५.पञ्चमनि०- मायाए उस्सगंसेसंच तवं अकुव्वओसहुणो। को अन्नो अणुहोही सकम्मसेसं अणिजरियं? // 1540 // मध्ययनं कायोत्सर्गः, नि०- निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च।खाणुव्व उद्धदेहो काउस्सगं तु ठाइजा // 1541 / / | नियुक्तिः यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन 1540-41 निर्मायसाधुना पारणाइसमो- कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः / विषम इव- उट्टंकादाविव कूटवाही बलीवई इव मुत्सर्गः। निर्विज्ञान एवासौ जड जड्डेः, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः॥२३५॥अधुना दृष्टान्तमेव विवृण्वन्नाह- समभूमेवि अइभरो गाहा व्याख्या-समभूमावपि अतिभरविषमवाहित्वात् / उज्जाणे किमुत कूडवाहिस्स उर्दू यानमस्मिन्नित्युद्यानं- उदकं तस्मिनुद्याने किमुत?, सुतरामित्यर्थः, कस्य?- कूटवाहिनो-2 बलीवर्दस्य, तस्य च दोषद्वयमित्याह- अतिभारेणं भज्जति तुत्तयघाएहि य मरालो त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः॥२३६ ॥साम्प्रतं दार्शन्तिकयोजनांकुर्वन्नाह-एमेव बलसमग्गो' गाहा व्याख्या- इयमन्यकर्तृकी सोपयोगाच व्याख्यायते, एमेव मरालबलीवर्दवत् बलसमग्रः सन्(यो) न करोति मायया करणेन सम्यक्-सामर्थ्यानुरूपं कायोत्सर्ग समूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहि निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः॥अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सगंगाहा, मायया कायोत्सर्ग शेष चतपः- अनशनादि अकुर्वतः सहिष्णो: समर्थस्य कश्च तस्मादन्योऽनुभविष्यति?, किं- स्वकर्म(वि)शेषमनिर्जरितम्, शेषता // 1408 //
Page #76
--------------------------------------------------------------------------
________________ 5. पञ्चम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1409 // चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्तं च-सत्तण्हं पगडीणं अभितरओ उ कोडीकोडीए / काऊण सागराणं जइ लहइल चउण्हमण्णयरं॥१॥ अन्ये पठन्ति- एमेवय उस्सगं ति, न चायमतिशोभन: पाठ इति गाथार्थः // 1540 // यतश्चैवमत:- | मध्ययनं कायोत्सर्गः, निक्कूडं सविसेसं गाहा, निष्कूटमित्यशठं सविशेष मिति समबलादन्यस्मात् सकाशात्, न चाहमहमिकया, किंतु वयोऽनुरूपम्, | नियुक्तिः स्थाणुरिवो देहो निष्कम्पः समशत्रुमित्र: कायोत्सर्गंतु तिष्ठेत्, तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(ठेत् इति गाथा- 1542-43 | निर्मायर्थः॥१५४१॥ इदानीं वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते मुत्सर्गः। नि०- तरुणो बलवंतरुणो अदुब्बलो थेरओ बलसमिद्धो।थेरो अबलो चउसुवि भंगेसुजहाबलं ठाई॥१५४२॥ नियुक्तिः तरुणो बलवान् 1 तरुणश्च दुर्बल: 2 स्थविरो बलसमृद्धः 3 स्थविरो दुर्बल: 4 चतुर्ध्वपि भङ्गकेषु यथाबलं तिष्ठति 1544 कायोत्सर्गे बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः॥१५४२॥ गतं सप्रसङ्गमशठद्वारम्, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथा नि०- पयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे / नियडी गेलन्नं वा करेइ कूडं हवइ एयं // 1543 // कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, वियार त्ति पुरीषोत्सर्गाय गच्छति, पासवणे त्ति कायिकां व्युत्सृजति, धम्मे त्ति धर्मं कथयति, निकृत्या मायया ग्लानत्वं वा करोति कूट भवत्येतद्- अनुष्ठानमिति गाथार्थः॥ 1543 // गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथा नि०-पुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेंति / ठायंति सविसेसंतरुणा उ अनूणविरिया उ॥१५४४ // 0 सप्तानां प्रकृतीनामभ्यन्तरे तु कोटीकोट्याः। कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत् (तर्हि लभते) // 1 // विधिः, दोषाश्च। // 1409 //
Page #77
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1410 // 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1545-47 कायोत्सर्गे विधिः, दोषाश्च। नि०- चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं / वोसट्ठचत्तदेहो काउस्सग्गं कहिजाहि // 1545 // नि०- घोडग लयाइखंभे कुड्डे माले असवरि वहु नियले।लंबुत्तर थण उद्धी संजय खलि (णे य) वायसकवितु // 1546 // नि०-सीसुक्कंपिय सूई अंगुलिभमुहा य वारुणी पेहा / नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई॥१५४७ // पुव्वं ठंति य गुरुणो गाहा प्रकटार्था॥१५४४॥ चउरंगुल त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयव्वं, मुहपोतिं उज्जए त्ति दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डब्बहत्थे रयहरणं कायव्वं, एतेण विहिणावोसठ्ठचत्तदेहो त्ति पूर्ववत्, काउस्सग्गंकरिज्जाहित्ति गाथार्थः // 1545 // गतं विधिद्वारम्, अधुना दोषावसरः, तत्रेदं गाथाद्वयं- घोडगे त्यादि आसुव्व विसमपायं गायं ठावित्तु ठाइ उस्सग्गे। कंपइ काउस्सग्गे लयव्व खरपवणसंगेणं // 1 // खंभे वा कुड्डे वा अवठंभिय ठाइ काउसगं तु / माले य उत्तमंगं अवठंभिय ठाइ उस्सगं // 2 // सबरी वसणविरहिया करेहि सागारियं जह ठवेइ / ठइऊण गुज्झदेसं करेहि तो कुणइ उस्सग्गं // 3 // अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व। नियलियओविव चलणे वित्थारिय अहव मेलविउं॥ 4 // काऊण चोलपढें अविधीए नाभिमंडलस्सुवरिं। हिट्ठा य जाणुमित्तं चिट्ठई लंबुत्तरुस्सग्गं // 5 // उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सगं / दसाइरक्खणट्ठा अहवा अन्नाणदोसेणं // 6 // मेलित्तु पण्हियाओ चलणे वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो बाहिरउद्धी मुणेयव्वो॥ 7 // अंगुढे मेलविउं वित्थारिय पण्हियाओ बाहिं तु / ठाउस्सग्गं एसो भणिओ अभितरुद्धित्ति / / 8 // कप्पं वा पढें वा पाइणिउं संजइव्व उस्सग्गं / ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं॥ 9 // भामेइ तहा दिहिँ चलचित्तो वायसुव्व उस्सग्गे। छप्पइआण भएणं कुणई अपट्ट कविट्ठ व ॥१०॥सीसंपकंपमाणो जक्खाइट्ठव्व कुणइ उस्सगं / मूयव्व हुअहुअंतो तहेव छिज्जंतमाईसु // 11 // अंगुलिभमुहाओवि य चालतो तहय कुणइ उस्सगं। आलावगगणणट्ठा संठवणत्थं च जोगाणं / / 12 / काउस्सगंमि ठिओ // 1410 //
Page #78
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1411 // कायोत्सर्गः सुरा जल बुडबुडेइ अव्वत्तं / अणुपेहंतो तह वानरुव्व चालेइ ओट्टउडे॥ 13 // एए काउस्सगं कुणमाणेण विबुहेण दोसा उ / सम्म। 5. पञ्चमपरिहरिकवा जिणपडिकुट्ठत्तिकाऊणं / / 14 // मध्ययनं कायोत्सर्गः, नाभीकरयलकुप्पर उस्सारे पारियमि थुइ त्ति नियुक्तिगाथाशकलंलेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसंग्रहपरं नियुक्तिः च, तत्र नाभि त्ति नाभीओ हेट्ठो चोलपट्टो कायव्वो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे'त्ति सोऽविय 1548-50 कोप्परेहिं धरेयव्वो, एवंभूतेन कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोक्कारेण अवसाणे थुई दायव्वेति गाथार्थः ॥१५४७॥गतं प्रासङ्गिकम्, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायंकायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाह नि०- वासीचंदणकप्पो जो मरणे जीविए य समसण्णो। देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स // 1548 // नि०-तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं / सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो॥१५४९॥ नि०- इहलोगंमि सुभद्दा राया उइओद सिट्ठिभजाय।सोदासखग्गथंभण सिद्धी सग्गो य परलोए॥१५५०॥ वासीचंदनकप्पो गाहा व्याख्या- वासीचन्दनकल्प:- उपकार्यपकारिणोर्मध्यस्थः, उक्तं च-जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेइ / संथुणइ जो व निंदइ महरिसिणो तत्थ समभावा॥१॥ अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणेप्राणत्यागलक्षणे जीविते च- प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं ®नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः, करतलेति सामान्येन अधस्तात् प्रलम्बकरतलः यावत् कूपराभ्यां- सोऽपि च कूपराभ्यां धारयितव्यः, उत्सारिते चकायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिर्दातव्या। 0 यश्चन्दनेन बाहुमालिम्पति वास्या वा तक्षयति। संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः॥१॥
Page #79
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1412 // प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो यथोक्तफलो भवति तस्येति 5. पञ्चमगाथार्थः॥१५४८॥ तथा-तिविहाणुवसग्गाणं गाहा, त्रिविधानां- त्रिप्रकाराणां दिव्यानां- व्यन्तरादिकृतानां मानुषाणां- मध्ययनं म्लेच्छादिकृतानां तैरश्वानां-सिंहादिकृतानांसम्यक्-मध्यस्थभावेन अतिसहनायांसत्यांकायोत्सर्गोभवति शुद्धः- अविपरीत कायोत्सर्गः, नियुक्तिः इत्यर्थः / ततश्चोपसर्गसहिष्णो: कायोत्सर्गो भवतीतिगाथार्थः॥१५४९॥ द्वारं ॥साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिह- 1548-50 लोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकार:- इहलोगंमि गाहा व्याख्या- इहलोके यत् कायोत्सर्गफलं तत्र शुद्ध कायोत्सर्गः सुभद्रोदाहरणं- कथं?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसडओ, तस्स सुभद्दा दारिया धुया, फलंच अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जागएण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, केच्चिरकालस्सविसो तंगहाय चंपंगओ, नणंदसासुमाइयाओतव्वण्णियसड्डिगाओतं खिंसंति, तओजुयगंघरंकयं, तत्थाणेगेसमणा समणीओय पाउग्गनिमित्तमा-8 गच्छंति, तव्वण्णिगसड्डिया भणंति, एसा संजयाणंदढं रत्तत्ति, भत्तारो से न पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगण वसन्तपुरं नगरम्, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च, स तामसाधर्मिकाय न ददाति, तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटश्राद्धो जातः, धर्म शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियच्चिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दृश्वश्वादिकास्तच्चनिकश्राद्ध्यस्तां // 1412 // निन्दन्ति, ततः पृथग्गृहं कृतम्, तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिकश्राद्ध्यो भणन्ति- एषा संयतेषु दृढं रक्तेति, भर्त्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगण--
Page #80
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1413 // शुद्ध फलंच निप्फणोतरुणभिक्खू पाउग्गनिमित्तंगओ, तस्स यवाउद्भुयं अच्छिमि कणगंपविट्ठ, सुभद्दाए तंजीहाए लिहिऊण अवणीयं, 5. पञ्चमतस्स निलाडे तिलओ संकेतो,तेणवि वक्खित्तचित्तेण ण जाणिओ, सो नीसरति ताव तच्चणिगसडिगाहिं अथक्कागयस्स मध्ययनं भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेणवि चिंतियं-किमिदमेवंपिहोजा?, अहवाल कायोत्सर्गः, | नियुक्तिः बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति?, मंदनेहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं चल 1548-50 णाए-पावयणीओएस उड्डाहो कहं फेडिउ (डेमि)त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया , कायोत्सर्गः काइ देवया तीए सीलसमायारंनाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं- उड्डाहं फेडेहि, देवयाए भणियं- फेडेमि, पचूसे इमाए नयरीए दाराणि थंभेमि,तओ आलग्गे (अद्दण्णे) सु नागरेसु आगासत्था भणिस्सामि- जाए परपुरिसो मणेणावि न चिंतिओ सा इत्थिया चालणीए पाणियं छोणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउंसेसनागरिएहिं बाहिंपच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसंच पाविहिसि, युक्तस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्टम्, सुभद्रया तजिह्वयोल्लिख्यापनीतम्, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचित्तेन न ज्ञातः, स निस्सरति तावत्तच्चनिकश्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भार्यायाः संगतं तिलकमिति, तेनापि चिन्तितं- किमिदमेवमपि भवेत्?, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्चेति किं न भवतीति, मन्दस्नेहो जातः, सुभद्रया कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया- प्रावचनिक एष उड्डाहः कथं स्फेटयामीति?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तया- किं8 ते प्रियं करोमीति, तया भणितं- उड्डाहं स्फेटय, देवतया भणितं- स्फेटयामि, प्रत्यूषेऽस्या नगर्या द्वाराणि स्थगिष्यामि, ततोऽधृतिमापन्नेषु नागरेषु आकाशस्था भणिष्यामि- यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा गत्वा त्रीन् वारान् छण्टयति उद्घाटानि भविष्यन्ति, ततस्त्वं परीक्ष्य शेषनागरैः सह बहिःपश्चाद्यायाः, तत उद्घाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसां च प्राप्स्यसि, 2
Page #81
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1414 // तहेव कयं पसंसं च पत्ता, एयं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणंति- वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियव्वा / राया उदिओदए त्ति, उदितोदयस्स रणो भज्जा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व मध्ययनं कायोत्सर्गः, समणजायं, कहाणगंजहा नमोक्कारे।सेट्ठिभज्जा यत्ति चंपाए सुदंसणो सेट्ठिपुत्तो, सोसावगोअट्ठमिचाउद्दसीसुचच्चरे उवासगपडिमं नियुक्तिः पडिवज्जइ, सो महादेवीए पत्थिज्जमाणो णिज्छइ, अण्णयावोसट्ठकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिणीओ, 1548-50 देवीए निब्बंधेवि कए नेच्छड़, पउट्ठाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, निजमाणे भजाए से मित्तवतीए सावियाए शुद्ध कायोत्सर्गः सुतं, सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सच्चाणजक्खेण फलंच पुप्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं / तथा सोदास त्ति सोदासो राया, जहा नमोक्कारे, खग्गथंभणे त्ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, वट्टाए मारेति साहू, पहाविया, तेण दिट्ठा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दट्ठण उवसंतो। एतदैहिकं फलम्, सिद्धी सग्गो य परलोए सिद्धिः- मोक्षः स्वर्गो- देवलोकः चशब्दात् तथैव कृतम्, प्रशंसां च प्राप्ता, एतत्तावदेहलौकिकं कायोत्सर्गफलम्, अन्ये भणन्ति- वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितव्या। राजा उदितोदय इति, उदितोदयस्य राज्ञः भार्या धर्मलाभागतं अन्तःपुररुद्धं श्रमणमुपसर्गयति कथानकं यथा नमस्कारे। श्रेष्ठिभार्या चेति चम्पायां सुदर्शनः श्रेष्ठिपुत्रः, स. श्रावकोऽष्टमीचतुर्दश्योश्वत्वरे उपासकप्रतिमा प्रतिपद्यते, स महादेव्या प्रार्थ्यमानो नेच्छति,अन्यदा व्युत्सृष्टकायो देवप्रतिमेति चेट्या वस्त्रैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्ट्या कोलाहलः कृतः, राज्ञा वध्य आज्ञप्तः, नीयमानो भार्यया तस्य मित्रवत्या श्राविकया श्रुतः सत्याणयक्षस्य आश्रवणाय(असपत्ना) कायोत्सर्गे स्थिता, सुदर्शनस्याप्यष्ट खण्डा भवन्त्विति स्कन्धेऽसिः प्रहृतः, सत्याणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, तदा मित्रवत्या पारितः / सौदासेति सौदासो राजा, यथा नमस्कारे, खड्गस्तम्भनमिति, कश्चिद्विराद्धश्रामण्यः खड्गः समुत्पन्नः, वर्त्तन्यां मारयति साधून, साधवः प्रधाविताः, तेन दृष्टा आगतः, इतरेऽपि कायोत्सर्गेण स्थिताः, न प्रभवति। पश्चात्तदृष्ट्वोपशान्तः।
Page #82
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1551-54 कार्योत्सर्गे भावना। भाष्य: 239 // 1415 // चक्रवर्तित्वादिच परलोके फलमिति गाथार्थः॥१५५०॥आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात्, स कथं कायोत्सर्गफलमिति?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात्, कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं?, यत आह भाष्यकार: भा०-जह करगओ निकिंतइ दारूं इंतो पुणोवि वच्चंतो। इअकंतंति सुविहिया काउस्सग्गेण कम्माई॥२३९॥ (237) नि०- काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई। इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं // 1551 // नि०- अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ॥१५५२॥ नि०- जावइया किर दुक्खा संसारे जे मए समणुभूया। इत्तो दुव्विसहतरा नरएसु अणोवमा दुक्खा // 1553 // नि०- तम्हाउनिम्ममेणं मुणिणा उवलद्धसुत्तसारेणं / काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्वो॥१५५४॥ काउस्सग्गनिजुत्ती समत्ता // (ग्रन्थाग्र 2539) यथा करगतो त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु- काष्ठम्, किं कुर्वन्?- आगच्छन् पुनश्च व्रजन्नित्यर्थः, इय एवं कृन्तन्ति सुविहिता:- साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि- ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं-संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होइ, तवाओ होइ निजरा // 1 // निजराएऽसुभं कम्म, खिज्जई कमसो सया। आवस्सग (गेण) जुत्तस्स, काउस्सग्गो विसेसओ॥२॥ इत्यादि, अयं गाथार्थः॥२३७॥ अत्राह-किमिदमित्थमित्यत आह-काउस्सग्गे गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि इय एवं चित्तनिरोधेन भिन्दन्ति विदारयन्ति मुनिवरा: 0 संवरेण भवेद्गुप्तो गुप्त्या संयमोत्तमो भवेत् / संयमात्तपो भवति तपसो भवति निर्जरा // 1 // निर्जरयाऽशुभं कर्म क्षीयते क्रमशः सदा। आवश्यकेन युक्तस्य कायोत्सर्गे विशेषतः // 2 // // 1415 //
Page #83
--------------------------------------------------------------------------
________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1416 // साधव: अष्टविधं- अष्टप्रकारं कर्मसङ्घातं-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१॥ आह- यदि कायोत्सर्गे सु- 5. पञ्चमस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति?, अत्रोच्यते, सौम्य! मैवं- अन्नं इमं गाहा व्याख्या-1 मध्ययनं कायोत्सर्गः, अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वत: स्वकृतकर्मफलोपभोक्ता य इदं / नियुक्तिः त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात्, किं च- यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते 1551-54 पारलौकिकस्ततःसुतरांयत्नः कार्य इति गाथार्थः॥१५५२॥ किं चैवं विभावनीयं- जावइया गाहा व्याख्या- यावन्त्यकृत कार्योत्सर्गे भावना। जिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभव भाष्य: 239 लक्षणे यानि मयाऽनुभूतानि तत:- तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि- उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषांशेषगतिसमुत्थदुःखापेक्षयेतिगाथार्थः॥१५५३॥यतश्चैवं तम्हागाथा, तस्मात् तु निर्ममेनममत्वरहितेन मुनिना-साधुना, किंभूतेन?- उपलब्धसूत्रसारण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं?- कायोत्सर्ग:- उक्तस्वरूपः उग्रः-शुभाध्यवसायप्रबल: कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः॥१५५४ / / उक्तोऽनुगमः, नयाः पूर्ववत्॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम्। कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् / तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु॥१॥ | ॥इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ कायोत्सर्गाख्यं पञ्चममध्ययनं समाप्तम् / / // 1416 //
Page #84
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1417 // 1555 प्रत्याख्या यादिः। ॥अथ प्रत्याख्यानाख्यं षष्ठमध्ययनम्॥ ६.षष्ठमध्ययनं ___ व्याख्यातं कायोत्सर्गाध्ययनम्, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने स्खलन- प्रत्याख्यानः, विशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा नियुक्तिः प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायो- प्रत्याख्यानत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं-'जह करगओ नियंतईत्यादि, काउस्सग्गे जह तृप्रत्याखेसुट्टियस्से'त्यादि, इह तु प्रत्याख्यानकरणत: कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च-'इहलोइयपरलोइय दुविह फलं होइ पच्चखाणस्स / इहलोए धम्मिलादी दामण्णगमाइ परलोए॥१॥पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिडं। पत्ता अणंतजीवा सासयसोक्खंलहुं मोक्खं // 2 // ' इत्यादि, अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवेऽर्हता गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयम्, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितम्, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपंक्रमणमासेवनीयमिति तदपि। निरूपितम्, तथाऽप्यशुद्धस्य सतोऽपराधव्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्तभेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययन 8 // 1417 // च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: नि०- पच्चक्खाणं पच्चक्खाओ पच्चक्नेयंच आणुपुव्वीए। परिसा कहणविही या फलंच आईइ छब्भेया॥१५५५॥
Page #85
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1418 // प्रत्याख्यानप्रत्याख्या तप्रत्याखेयादिः। भाष्यः 240-245 ख्या प्रकथने इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते- निषिध्यतेऽनेन मनोवाक्कायक्रिया ६.षष्ठमध्ययन जालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् / प्रत्याख्यान:, नियुक्तिः सति वा प्रत्याख्यानं कृत्यल्युटो बहुल मिति (पा-३-३-१२) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, 1555 तथा प्रत्याख्यातीति प्रत्याख्याता- गुरुर्विनेयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं- प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाWणामपि तुल्यकक्षतोद्भावनार्थम्, आनुपूर्व्या- परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति, तथा कथनविधिश्च- कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयम्, आदावेते षड् भेदा इति गाथासमासार्थः। व्यासार्थं तु यथाऽवसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाह भा०- नामंठवणादविए अइच्छ पडिसेहमेव भावे य / एए खलु छन्भेया पच्चक्खाणंमि नायव्वा // 240 // (238) भा०- दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ। अइच्छापच्चक्खाणं बंभणसमणान (अ) इच्छत्ति // 241 // (239) भा०- अमुगं दिजउ मझं नत्थि ममं तं तु होइ पडिसेहो / सेसपयाण य गाहा पच्चक्खाणस्स भावंमि॥२४२ / / (240) भा०- तंदुविहं सुअनोसुअसुयं दुहा पुव्वमेव नोपुव्वं / पुव्वसुय नवमपुव्वं नोपुव्वसुयं इमंचेव॥२४३॥ (241) भा०- नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य।मूले सव्वं देसं इत्तरियं आवकहियं च // 244 // (242) मूलगुणाविय दुविहा समणाणं चेव सावयाणंच। ते पुण विभज्जमाणा पंचविहा हुंति नायव्वा // 1 // (प्र०) भा०- पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।समणाणं मुलगुणा तिविहंतिविहेण नायव्वा // 245 // (243) नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं दविए त्ति द्रव्यप्रत्याख्यानम्, अदिच्छ त्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव / // 1418 //
Page #86
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1419 // प्रत्याख्यानमदित्साप्रत्याख्यानं पडिसेहे त्ति प्रतिषेधप्रत्याख्यानम्, एवं भावे त्ति एवं भावप्रत्याख्यानं च, एए खलु छब्भेया ६.षष्ठमध्ययन पच्चक्खाणंमि नायव्व त्ति गाथादलं निगदसिद्धमयं गाथासमुदायार्थः। अवयवार्थं तु यथावसरं वक्ष्यामः, तत्र नामस्थापने प्रत्याख्यान:, | नियुक्तिः गतार्थे // २३८॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दव्वनिमित्तं गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं 1555 वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणाम्, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, प्रत्याख्यान प्रत्याख्यातथा द्रव्यभूत:- अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां तृप्रत्याखेद्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, तत्थ रायसुय त्ति अत्र कथानकं- एगस्स रण्णो धूया अण्णस्स रण्णो दिण्णा, सो यादिः। यमओ, ताहे सा पिउणा आणिया, धम्मं पुत्त! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति भाष्य: 240-245 मंसं न खामित्ति पञ्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे भत्तं दिज्जति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ- किं तुझं न ताव कत्तियमासो पूरइ?, ते भणंति-जावज्जीवाए कत्तिउत्ति, किंवा कह वा, ताहे ते धम्मकहं कहेंति,मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्वतिया, एवं तीसे दव्वपच्चक्खाणं,पच्छा भावपच्चक्खाणं जातं,अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्धम्, अदित्सा Oएकस्य राज्ञो दुहिताऽन्यस्मै राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके! कुर्विति भणिता, सा पाषण्डिभ्यो दानं ददाति, अन्यदा कार्तिको धर्ममासह इति मांस न खादामीति प्रत्याख्यातम्, तत्र पारणकेऽनेकाः शतसहस्राः (पशवो) मांसार्थमुपनीताः, तदा भक्तं दीयते, तत्र साधवोऽदूरे व्यतिव्रजन्तो निमन्त्रिताः, तैर्भक्तं 8 गृहीतम्, मांसं नेच्छन्ति, सा च राजदुहिता भणति- किं युष्माकं न तावत् कार्त्तिकमासः पूर्णः?, ते भणन्ति- यावज्जीवं कार्तिक इति, किं वा कथं वा?, तदा ते धर्मकथा कथयन्ति, मांसदोषांश्च परिकथयन्ति, पश्चात् संबुद्धा प्रव्रजिता, एवं तस्या द्रव्यप्रत्याख्यानं पश्चाद् भावप्रत्याख्यानं जातं, W
Page #87
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ प्रत्याख्या // 1420 // 240-245 प्रत्याख्याने बंभणसमणा अदिच्छ त्ति हे ब्राह्मण हे श्रमण अदित्सेति- न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितम्, ६.षष्ठमध्ययन ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः // 239 // अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं नियुक्तिः गाथाशकलमाह- अमुगं दिज्जउ मज्झं गाहा व्याख्या- अमुकं घृतादिदीयतां मह्यम्, इतरस्त्वाह- नास्ति मे तदिति, न तु दातुं 1555 नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं 2 // 240 // इदानी प्रत्याख्यानभावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध सेसपयाण य गाहा पच्चक्खाणस्स भावंमि शेषपदानामागमनोआगमादीनांसाक्षादि तृप्रत्याखेहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथ यादिः। प्रतिष्टालिप्सयोर्ग्रन्थेचे'ति धातुवचनात्, भावंमि त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति / तदेतद्दर्शयन्नाह-तं दुविहं सुतणोसुयल भाष्यः गाहा, तद् भावप्रत्याख्यानं द्विविधं- द्विप्रकारं सुतनोसुत त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च सुयं दुहा पुव्वमेव नोपुव्वं श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानंच, पुव्वसुय नवमपुव्वं पूर्वश्रुतप्रत्याख्यानं नवमंड पूर्वम्, नोपुव्वसुयं इमं चेव नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः / / 241 // अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-नोसुयपच्चक्खाणं गाहा णोसुयपच्चक्खाणं ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानम्, मूलगुणे चेव उत्तरगुणे य मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणा: 2 त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणा: 2 त एवाशुद्धपिण्डनिवृत्ति-8 ति, उत्तरसूता गुणारत एवाशुद्धापण्डानात8॥१४२०॥ रूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानम्, सव्वं देसं ति मूलगुणप्रत्याख्यानं द्विधासर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं
Page #88
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1421 // भेदाच। पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्त्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव- सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं ६.षष्ठमध्ययनं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद् वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविधं-3 प्रत्याख्यान:, नियुक्तिः त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्वं वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविधं- इत्तरियमावकहियं 1556-61 च तत्रेत्वरं-साधूनां किञ्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, यावत्कथिकं तु नियन्त्रितम्, यत् कान्तार- श्रावकभेदाः अणुव्रतदुर्भिक्षादिष्वपिन भज्यते, श्रावकाणांतु त्रीणि गुणव्रतानीति गाथार्थः॥२४२॥साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदर्शयन्नाह- पाणिवहमुसावाए गाहा, प्राणा- इन्द्रियादयः, तथा चोक्तं-पञ्चेन्द्रियाणि त्रिविधं बलंच, उश्छासनिश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्ता, एषां वियोगीकरणं तु हिंसा॥१॥तेषां वध:प्राणवधो(न) जीववधस्तस्मिन्, मृषा वदनं मृषावादस्तस्मिन्, ] असदभिधान इत्यर्थः, अदत्तं ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, मेहुण त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, परिग्गहे चेव त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मूलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतव्या:अनुसरणीयाः, इयमत्र भावना- श्रमणा: प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ तिविध न्ति न करेति न कारवेइ 3 करतंपि अण्णं णाणुजाणेति, तिविहं ति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः॥ 243 // इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानम्, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतःप्रतिपिपादयिषुराह // 1421 // नि०- सावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं ।जंचरिऊण सुविहिया गिहिणोवि सुहाई पावंति // 1556 // नि०-साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा / ते पुण विभज्जमाणा अट्ठविहा हुँति नायव्वा // 1557 //
Page #89
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1422 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1558-61 श्रावकभेदाः अणुव्रतभेदाश्च। नि०- दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ / दुविहं एगविहेणं एगविहं चेव तिविहेणं // 1558 // नि०- एगविहंदुविहेणं इक्किक्कविहेण छ?ओ होइ / उत्तरगुण सत्तमओ अविरयओचेव अट्ठमओ॥१५५९॥ नि०- पणय चउक्कं च तिगंदुगंच एगंच गिण्हइ वयाई। अहवाऽवि उत्तरगुणे अहवाऽविन गिण्हई किंचि॥१५६०॥ नि०- निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठीय। वीरवयणमि एए बत्तीसंसावया भणिया॥१५६१॥ B तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणांच सामाचारी शृणोतीति श्रावक इति, उक्तं च- यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् / शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते॥१॥श्रावकाणां धर्म:२ तस्य विधिस्तं वक्ष्ये- अभिधास्ये, किंभूतं?- धीरपुरुषप्रज्ञप्तं महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः // 1556 // तत्र- साभिग्गहा य निरभिग्गहा य गाहा, अभिगृह्यन्त इत्यभिग्रहा:- प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वक देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता- अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, तेच केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओघेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपिविभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इतिगाथार्थः॥१५५७॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह- दुविहतिविहेण गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-द्विविध मिति कृतकारितं त्रिविधेने ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मनान कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोर 12 //
Page #90
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् / भाग-४ // 1423 // भेदाच। विशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह- ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यान- ६.षष्ठमध्ययनं मुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि-8 प्रत्याख्यानः, नियुक्तिः किल यः प्रविव्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा 1556-61 किञ्चिद्वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपातादिकं चेत्यादि, न तुसकलसावधव्यापारविरमणमधिकृत्येति, श्रावकभेदाः ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, वीरवयणमि एए बत्तीसं सावया भणिया . अणुव्रतइति वचनादन्यथा पुनरधिकाः स्युरिति?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य नियुक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषेकदाचिदेव समाचर्यते न सुष्ठ समाचार्यनुपाति तन्नोक्तम्, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव षनिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, दुविहं तिविहेण बितियओ होति त्ति द्विविध मिति स्थूलप्राणातिपातं न करोति न कारयति द्विविधेने ति मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, दुविहं एगविहेणं ति द्विविधमेकविधेन, एक्कविहं चेव तिविहेणं ति एकविध चैव त्रिविधेनेति गाथार्थः // 1558 // एगविहं दुविहेणं ति एकविधं द्विविधेन एक्केक्कविहेण छट्ठओ होइ एकविधमेकविधेन षष्ठो
Page #91
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1424 // भवति भेदः, उत्तरगुण सत्तमओ त्ति प्रतिपन्नोत्तरगुणः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव ६.षष्ठमध्ययन भेदो विवक्षितः, अविरयओ चेव अट्ठमओ त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः॥ 1559 // इत्थमेते प्रत्याख्यान:, नियुक्तिः अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद् भवन्ति, कथमित्यत आह- पणग त्ति पञ्चाणुव्रतानि समुदितान्येव 1556-61 गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, चउक्कं च त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, तिग न्ति श्रावकभेदाः एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, दुर्गच त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, एक्कं वत्ति तथाऽन्य एकमेवाणुव्रतं अणुव्रत भेदाश्च। गृह्णाति, तत्रापिषडेव, गिण्हइ वयाईति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्चषट्कास्त्रिंशद् / भवन्ति, प्रतिपन्नोत्तरगुणेन सहकत्रिंशत्, तथा चाह-अहवावि(य)उत्तरगुणे त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह- अहवावि न गिण्हती किंचि त्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः // 1560 // इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्त्तते तथा चाह-निस्संकियनिक्कंखिय गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्याम: वीरवचने महावीरवर्द्धमानस्वामिप्रवचने एते अनन्तरोक्ता द्वात्रिंशदुपासका:- श्रावका भणिता:- उक्ता इति गाथार्थः // 1561 // एते चेव बत्तीसतिविहा। करणतियजोगतियकालतिएणं विसेसेजमाणासीयालं समणोवासगसयं भवति, कह?, पाणाइवायंन करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं 3, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएण य 6, अथवा पाणातिपातं न करेति मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चेव सत्त भंगा 14, एवं अणुमोयणेणवि सत्त भंगा। // 1 424 //
Page #92
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1425 // 21, अहवा न करेइ न कारवेइ मणसा 1 अहवा न करेइ न कारवेइ वचसा, 2 अहवा न करेइन कारवेइ काएण 3 अहवान ६.षष्ठमध्ययनं करेइन कारवेइ मणसा वयसा 5 अहवा न करेइ न कारवेइ मणसा कायेणं 5 अहवा न करेइ न कारवेइ वयसा कायसा 6 प्रत्याख्यानः, नियुक्तिः अहवा न करेइ न कारवेइ मणसा वयसा कायसा 7, एते करणकारावणेहिं सत्त भंगा 7 एवं करणाणुमोयणेहिवि सत्त भंगा |1556-61 7, एवं कारावणाणुमोयणेहिवि सत्त भंगा, एवं करणकारावणाणुमोयणेहिवि सत्तभंगा 7, एवेते सत्त सत्तभंगाणं एगूणपण्णासं श्रावकभेदाः विगप्पा भवन्ति, एत्थ इमो एगणपन्नासइमो विगप्पो-पाणातिवायं न करेइन कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेणं अणुव्रत भेदाश्च। वायाएकाएणंति, एस अंतिमविगप्पो पडिमापडिवन्नस्स समणोवासगस्स तिविहं तिविहेणं भवतीति, एवं ताव अतीतकाले पडिक्कमंतस्स एगूणपण्णा भवन्ति, एवं पडुपण्णेविकाले संवरेंतस्स एगूणपण्णा भवन्ति, एवं अणागएविकाले पच्चक्खायंतस्स एगूणपन्नासा भवन्ति, एवमेता एगूणपण्णासा तिण्णि सीयालं सावयसयं भवति- सीयालं भंगसयं जस्स विरोही' होति उवलद्धं / सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ॥१॥ एवं पुण पंचहिं अणुवएहि गुणियं सत्तसयाणि पंचत्तीसाणि सावयाणं भवन्ति,-सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं ।जोगत्तियकरणत्तियकालतिएणं गुणेकवं। ॥२॥सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं / सो खलु पच्चक्खाणे कुसलो सेसा अकुसला य॥३॥ सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं / तं च विहिणा इमेणं भावेक्वं पयत्तेणं // 4 // तिन्नि तिया तिन्नि दुया तिन्निक्किक्का य हुंति जोगेसुं। तिदुइक्वं तिदुइक्कं तिदुएगं चेव करणाई॥५॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियंति / दो नव तिय दो नवगा तिगुणिय सीयाल भंगसयं॥६॥अहवा अणुव्वए चेव पडुच्च एक्कगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिजंति, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपराऽन्यकर्तृकी गाथा॥
Page #93
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1426 // श्रावकभेदाः अणुव्रतभेदाश्च। पंचण्हमणुवयाणं इक्कगदुगतिगचउक्कपणएहिं / पंचगदसदसपणइक्कगेय संजोग कायव्वा // 1 // एतीए वक्खाणं- पंचण्हमणुव्वयाणं पुव्वभणियाणं एक्कगदुगतिगचउक्कपणएहिं चिंतिज्जमाणाणं पंचगदसदसपणगएक्कगो य संजोग णातव्वा एक्केण चिंतिजमाणाणं पंच संजोगा, कहं?, पंचसु घरएसु एगेण पंचेव भवन्ति, दुगेण चिंतिज्जमाणाणं दस चेव, कह?, पढमबीयघरेण एक्को१पढमततियघरेण 2 पढमचउत्थघरेण 3 पढमपंचमघरेण 4 बितियततियघरेण५ बीयचउत्थघरेण 6 बीयपंचमघरेण सत्तमो 7 ततियचउत्थघरेण 8 ततियपंचमघरेण 9 चउत्थपंचमघरेण 10 // तिगेण चिंतिजमाणाणं दस चेव, कह?, पढमबियततियघरेण एक्को 1 पढमबितियचउत्थघरेण 2 पढमबितियपंचमघरेण 3 पढमतईयचउत्थघरेण 4 पढमततियपंचमघरेण 5 पढमचउत्थपंचमघरेण 6 बितियततियचउत्थघरएण 7 बितियततियपंचमघरेण 8 बितियचउत्थपंचमघरेण 9 ततियचउत्थपंचमघरेण 10 / चउक्गेण चिंतिज्जमाणाणं पंच हवंति, कह?, पढमबितियततियचउत्थघरेण एक्को पढमबितियततियपंचमघरेण 2 पढमबितियचउत्थपंचमघरेण 3 पढमततियचउत्थपंचमघरेण 4 बितियततियचउत्थपंचमघरेण 5, पंचगेण चिंतिजमाणाण एगो चेव भवतित्तिगाथार्थः॥१॥ एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएसिं चारणीयापओगेण आगयफलगाहाओ तिण्णि वयमिक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्ठा सया हुँति // 1 // संजोगाण दसण्ह भंगसयं इक्कवीसई सट्ठा। चउसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि // 2 // सत्तुत्तरिं सयाई छसत्तराइंच पंच संजोए। उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं // 3 // सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया। एसो उवासगाणं वयगहणविही समासेणं // 4 // (प्र०) // 1426 //
Page #94
--------------------------------------------------------------------------
________________ E/m श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1427 // म० अ० 0 | प० / एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र ६.षष्ठमध्ययन 2-3 | 2-32-3 2-3 तावदिय स्थापना, थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण १दुविहंदुविहेणं 2 प्रत्याख्यान:, नियुक्तिः दुविहं एक्कविहेणं 3 एगविहं तिविहेणं 4 एगविहंदुविहेण 5 एगविहं एगविहेण 6, एवं 1556-61 थूलगमुसावायअदत्तादाणमेहुणपरिग्गहेसु, एक्कक्के छभेदा, एएसव्वेवि मिलिया तीसं श्रावकभेदाः हवंतित्ति, ततश्च यदुक्तं प्राक् वयएक्कगसंजोगाण होंती पंचण्ह तीसई भंग त्ति तद्भावितम्,8 अणुव्रत१-३ | 1-3 | 1-3 | 1-3 | आफ्ष पएकागतमागाणहातापप भेदाश्च। 1-2 | 1-2 | 1-2 | 1-2 20 -इयाणिं दुगचारणिया-थूलगपाणाइवायं थूलगमुसावायं पच्चक्खाति दुविहं तिविहेण 1 थूलगपाणाइवायं दुविहं तिविहेण थूलगमुसावायं पुण दुविहं दुविहेण 2 थूलग 'पाणाइवायं 2-3 थूलगमुसावायं पुण दुविहं एगविहेण 3 थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण एगविहं तिविहेण 4 थूलगपाणाइवायं २-३थूलगमुसावायं पुण एगविहं दुविहेण 5 थूलगपाणातिवायं 2-3 थूलगमुसावायं पुण एगविहं एगविहेण 6, एवं थूलगअदत्तादाणमेहुणपरिग्गहेसु एक्कक्के छन्भंगा, सव्वेवि मिलिया चउव्वीसं, एए यथूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएसुपत्तेयं चउव्वीस हवंति, एए य सव्वेवि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसावायाइ चिंतिज्जइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पच्चक्खाति दुविहं तिविहेणं१थूलगमुसावायं दुविहं तिविहेण अदत्तादाणं पुण दुविहंदुविहेण 2 एवं पुव्वकमेण छन्भंगा नायव्वा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ 2, सव्वेवि मिलिया अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा 18, एवं बीयादिघरेसुवि पत्तेयं 2 अट्ठारस 2 भवन्ति, एए सव्वेवि मेलिया अट्ठत्तरं सयंति, चारिओ थूलगमुसावाओ, // 1427 //
Page #95
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1428 // अणुव्रतभेदाश्च। इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणंथूलगमेहुणंवा पच्चक्खाति दुविहं तिविहेण 1, थूलगअदत्ताणं ६.षष्ठमध्ययनं 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2-2 एवं पुव्वकमेण छन्भंगा नायव्वा, एवं थूलगपरिग्गहेणवि छभंगा, मेलिया है नियुक्तिः बारस, एए य थूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं बितियाइसुवि पत्तेयं छ 2 हवंति, एते सव्वेवि मेलिया 1556-61 बावत्तरि हवंति, चारितं थूलगादत्तादाणं,इदाणिं थूलगमेथुणादि चिंतिजति,तत्थ थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति श्रावकभेदाः दुविधं तिविधेण १थूलगमेथुणं थूलगपरिग्गहं पुण दुविधंदुविधेण 2 एवं पुव्वकमेण छन्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 छ 2 हवंति, सव्वेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सव्वेवि चोतालसयं अट्ठत्तरसयं बावत्तरं छत्तीसं मेलिता तिण्णि सताणि सट्ठाणि हवंति, ततश्च यदुक्तं प्राक् दुगसंजोगाण दसह तिन्नि सट्ठा सता होति त्ति तदेतद् भावितम्, इदाणिं तिगचारणीयाए थूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण१थूलगपाणातिवातंथूलगमुसावादं २-३थूलगादत्तादाणं पुणदुविधंदुविधेण 2 थूलगपाणातिवायंथूलगमुसावायं २-३थूलगादत्तादाणं पुण दुविहं एगविहेणं 3 एवं पुव्वकमेण छब्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं 2 छ 2, सव्वेवि मेलिया / अठ्ठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 अट्ठारस 2 हवंति, सव्वेवि मेलिया / अठुत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 अट्ठत्तरं 2 सयं हवंति, एए यह सव्वेवि मिलिया छ सयाणि अडयालाणि, एवं थूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं // 1428 // अदत्तादाणेण सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाइ दुविहं तिविहेण 1 थूलगपाणाइवायं थूलगादत्तादाणं २-३थूलगमेहुणं पुण दुविहंदुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि
Page #96
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1429 // छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 दुवालस 2, सव्वेवि मेलिया ६.षष्ठमध्ययनं बावत्तरं हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि 2, सव्वेऽवि मिलिया ल प्रत्याख्यानः, नियुक्तिः चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणिं थूलमेहुणेण 1556-61 परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं 2-3 पाणातिवायं मेहुणं 2-3 परिग्गहं दुविह श्रावकभेदाः दुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एए उथूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ छ, सव्वेऽपि अणुव्रत भेदाश्च। मेलिया छत्तीसं, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं 2 छत्तीसं, सव्वेवि मेलिया सोलसुत्तरा दोसया। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहणेण सह चारिओ, चारिओय तिगसंजोएणं पाणातिवाओ, इदाणिं मुसावाओ चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण 1 थूलगमुसावायंथूलगादत्तादाणं २-३थूलगमेहुणं पुण दुविहंदुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, एते यथूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस 2, सव्वेऽवि मेलिया बावत्तरि,एते य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगसंजोएण थूलगादत्तादाणेण सह चारिओ इयाणिं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहं तिविहेण १थूलगमुसावायं थूलगमेहुणं २-३थूलगपरिग्गह पुण दुविहं दुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ 2 हवंति, सव्वेऽवि मेलिया छत्तीसं, एते यथूलगमुसावादपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2 हवंति, // 1429 //
Page #97
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1430 // ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1556-61 श्रावकभेदाः अणुव्रतभेदाच। सव्वेऽवि मेलिया दो सया सोलसुत्तरा, चारिओ तिगसंजोएण थूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिज्जइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्चक्खाइ दुविहं तिविहेण १थूलगादत्तादाणं थूलगमेहुणं 2-3 थूलगपरिग्गहं पुण दुविहंदुविहेण २,एवंपुव्वक्कमेण छन्भंगा,एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियाइसु पत्तेयं छत्तीसं 2, सव्वेऽविमेलिया दोसया सोलसुत्तरा, एते य मूलाओ आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया सोलसुत्तरा दो सया, सोलसुत्तर दो सया एए सव्वेऽवि मेलिया इगवीससयाई सट्ठाई भंगाणं भवंति, ततश्च यदुक्तं प्राग तिगसंजोगाण दसण्ह भंगसया एक्कवीसई सट्ठा तदेतद्भावितम्, इयाणिंचउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण १थूलगपाणातिवायाइ २-३थूलगमेहुणं पुण दुविहंदुविहेण 2, एवं पुव्वक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस 2, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुसावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि 2 सया बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणउया, इदाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं 2 छ छ सव्वे मेलिया छत्तीसं, एते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सव्वेवि मेलिया दो सया सोलसुत्तरा, एए // 1430 //
Page #98
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1556-61 श्रावकभेदाः अणुव्रतभेदाश्च। // 1431 // थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 दो 2 सया सोलसुत्तरा, सव्वेवि मेलिया दुवालस सया छन्नउया, इयाणिं अण्णो विगप्पो- थूलगपाणाइवायं थूलगअदत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेण 1, थूलगपाणातिवातं थूलगादत्तादाणं थूलगमेहुणं 2-3 थूलगपरिग्गहं च पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छन्भंगा, एते य थूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, बितियादिसुवि छ 2, मेलिया छत्तीसं, एते या थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एते य थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा, सव्वेऽवि मेलिया दुवालस सया छण्णउया, इदाणिमण्णो विगप्पो- थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेणं१थूलगमुसावायाति २-३थूलगपरिग्गहं पुण दुविहंदुविहेण 2, एवं पुव्वक्कमेण छन्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियाइसुवि घरेसु पत्तेयं 2 छत्तीसं 2, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं दो दो सया सोलसुत्तरा, सव्वेवि मिलिया दुवालस सया छणउया, एए य मूलाओ आरब्भ सव्वेवि दो। सहस्सा पंचसया बाणउया, दुवालससया छण्णउया 3, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राक चउसंजोगाण पुण चउसट्ठिसयाणऽसीयाणि त्ति, इयाणिं पंचगचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाइ दुविहं तिविहेण 1 पाणातिवायाति २-३थूलगपरिग्गहं दुविहंदुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं 2 छ छ, मेलिया छत्तीसं, एते य।
Page #99
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वा लापक // 1432 // थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं 2 छत्तीसं 2, मिलिया दोसया सोलसुत्तरा, एए यथूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं 2 दो सया सोलसुत्तरा 2, मेलिया दुवालस सया छन्नउया, एए य थूलगपाणातिवायपढमघरममुंचमाणेण लद्धा, बितियाइसुविपत्तेयं 2 दुवालस सया छण्णउया, सव्वेवि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् सत्ततरीसयाई छसत्तराई तु पंचसंजोए एतद् भावितम्, उत्तरगुणअविरयमेलियाण जाणाहि सव्वगं ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सव्वेसिं पुव्वभणियाण भेयाण जाणाहि सव्वग्गं इमं जातं, परूवणं पडुच्चतं पुण इमं-सोलस चेवेत्यादि गाथा भाविताऽथैवेत्यभिहितमानुषङ्गिकम्, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओपडिक्कमइ, संमत्तं उवसंपन्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुट्विं अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, सेयसंमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयाराजाणियव्वान समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे // सूत्रम् 42 / / (43) श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः पूर्वमेव आदावेव श्रमणोपासको भवन् मिथ्यात्वात्तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेतम्, किं तर्हि?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप- सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपसम्पन्नस्य सत: न से तस्य कल्पते युज्यते अद्यप्रभृति सम्यक्त्वप्रतिपत्ति
Page #100
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 42(43) सम्यक्त्वालापक: वृत्तियुतम् भाग-४ // 1433 // कालादारभ्य, किं न कल्पते?- अन्यतीर्थिकान्- चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि- रुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा(अर्हत्) चैत्यानि- अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुं वा, तत्र वन्दनं- अभिवादनम्, नमस्करणं- प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनम्, को दोषः स्यात्?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्वं- आदौ अनालप्तेन सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पौन:पुन्येन संलपनम्, को दोष: स्यात्?, ते हि तप्ततरायोगोलकल्पा: खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य स्वजनपरिजनोऽगृहीतसमयसारस्तै: सह सम्बन्धंयायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमंलोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं- द्राक्षापानादि खादिम-त्रपुषफलादि स्वादिम-कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति?, न, अन्यथा राजाभियोगेनेति- राजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेण गुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति- राजाभियोगादिना दददपि न धर्ममतिक्रामति। | इह चोदाहरणानि, कहं रायाभिओगेण देंतोणातिचरति धम्मं?, तत्रोदाहरणं- हत्थिणाउरे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिव्वायगो मासंमासेण खमइ,तं सव्वलोगो O कथं राजाभियोगेन ददन्नातिचरति धर्म हस्तिनापुरे नगरे जितशत्रू राजा, कार्तिकः श्रेष्ठी निगमसहस्रप्रथमासनिकः श्रावकवर्णकः, एवं कालो व्रजति, तत्र चल परिव्राजको मासमासेन क्षपयति, तं सर्वलोक . // 11
Page #101
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1434 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापक:। आढाति, कत्तिओ नाढाति, ताहे से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहुसो 2 राया निमंतेइ ताहे भणइ- जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, राया भणइ- एवं करेमि, राया समणूसो कत्तियस्स घरं गओ, कत्तिओ भणइ- संदिसह, राया भणति- गेरुयस्स परिवेसेहि, कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जड़ पव्वइओ होंतो न एवं भवंतं, पच्छा णेण परिवेसियं, सो परिवेसेज्जंतो अंगुलिं चालेति, किह ते?, पच्छा कत्तिओ तेण निव्वेएण पव्वइओ नेगमसहस्सपरिवारो मुणिसुव्वयसमीवे, बारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिव्वायओ तेणाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सक्कं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विउव्वति तावतियाणि सक्को विउव्वति सक्करूवाणि, ताहे नासिउमारद्धो, सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पव्वइस्संति, तम्हा न दायव्वो। गणाभिओगेण वरुणो रहमुसले निउत्तो, Ble आद्रियते, कार्तिको नाद्रियते, तदा तस्मै स गैरिकः प्रद्वेषमापन्नश्छिद्राणि मार्गयति, अन्यदा राज्ञा निमन्त्रितः पारणके नेच्छति, बहुशो 2 राजा निमन्त्रयति तदा भणति- यदि परं कार्तिकः मां परिवेषयति तर्हि नवरं जेमामि, राजा भणति- एवं करोमि, राजा समनुष्यः कार्तिकस्य गृहं गतः, कार्तिको भणति- संदिश, राजा भणति- गैरिकं परिवेषय, कार्त्तिको भणति-न वर्त्ततेऽस्माकम्, युष्मद्विषयवासीति करोमि, चिन्तयति- यदि प्रव्रजितोऽभविष्यं नैवमभविष्यत्, पश्चादनेन परिवेषितम्, स परिवेष्यमाणोऽङ्गलिं चालयति, कथं तव?, पश्चात् कार्तिकस्तेन निर्वेदेन प्रव्रजितो नैगमसहस्रपरिवारो मुनिसुव्रतसमीपे, द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः,8 सौधर्मे कल्पे शक्रो जातः, स परिव्राट् तेनाभियोगेनाभियोगिक ऐरावणो जातः, दृष्ट्वा च शक्रं पलायितः गृहीत्वा शक्रो विलग्नः, द्वे शीर्षे कृते, शक्रौ अपि द्वौ जातो, एवं यावन्ति शीर्षाणि विकुर्वति तावन्तिः शक्ररूपाणि विकुर्वति शक्रः, तदा नंष्टुमारब्धः, शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिक्रामति, कियन्त: एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान्न दातव्यः। गणाभियोगेन वरुणो रथमुशले नियुक्तः,, 888888888 // 1434 //
Page #102
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1435 // एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दिंतोवि सो नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण ६.षष्ठमध्ययन जहा एगो गिहत्थो सावओजाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, प्रत्याख्यान:, सूत्रम् गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उइण्णा साहइ तजंती-किं ममं उज्झसि न वत्ति?,. 42(43) सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ- ममं अच्चेहि, सो भणइ- जिणपडिमाणं अवसाणे ठाहि, सम्यक्त्वा लापकः। आमंठामि, तेण ठविया, ताहे दारगोगावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायव्वं, दवाविजंतो णातिचरति / गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसढत्तणेण साधू सेवेति, तस्स भावओ उवगयं, पच्छा साहेइ- एएण कारणेण पुव्विं दुक्कोमि, इयाणिं सब्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जुयगं घरं करेइ, अण्णया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति- अज्ज एक्कसिंह वच्चाहि, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिट्ठिओ घरं गओ तं सावयधूयं भणइ06 एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्मम्। बलाभियोगोऽप्येवमेव / देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन व्यन्तराश्चिरपरिचिता उज्झिताः, एका तत्र व्यन्तरी प्रद्वेषमापन्ना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, तदाऽवतीर्णा कथयति तर्जयन्ती- किं मामुज्झसि न वेति? श्रावको भणति- नवरं मा मे धर्मविराधना भूत, सा भणति- मामर्चय, स भणति- जिनप्रतिमानां पार्श्वे तिष्ठ, ओ तिष्ठामि, तेन स्थापिता, दारको गावश्च तदानीताः, ईटशाः कियन्तो भविष्यन्ति तस्मान्न दातव्यम्, दाप्यमानो नातिचरति / गुरु निग्रहेण भिक्षूपासकपुत्रः श्रावकं दुहितरं याचते न तो दत्तः, स कपटश्राद्धतया 8 साधून सेवते, तस्य भावेनोपगतम्, पश्चात् कथयति- एतेन कारणेन पूर्वमागतोऽस्मि इदानीं सद्भावश्रावकः, श्रावकः साधून् पृच्छति, तैः कथितम्, तदा दत्ता दुहिता, स श्रावकः पृथगृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः- अद्यैकश आगच्छ, स गतः, भिक्षुकैर्विद्यया मन्त्रयित्वा फलं दत्तम्, तया व्यन्तर्याऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-- II x3
Page #103
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1436 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वा लापक भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासाणि सयणो य आरद्धो सजेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति?, कहिए पडिसेहेति, अण्णे भणंति- तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ- अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा। वित्तीकंतारेणं देज्जा, सोरट्ठो सडओ उज्जेणिं वच्च दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिक्खुएहिं भण्णइ- अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवण्णं, अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणंच,तेहिं भणियं- जाह अग्गहत्थं गिण्हिऊण भणह- नमो अरहंताणंति, बुज्झ गुज्झगा 2, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ- जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा। - भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सज्जयितुम्, श्राविकाऽऽचार्यान् गत्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन दत्तः, साल व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति- कथं वेति?, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति- मातापितृच्छलेन मनाक् विवश्चित इति, तत्किल प्रासुकं साधुभ्यो दत्तम्, ईटशाः कियन्त आचार्या भविष्यन्ति तस्मात् परिहरेत् / वृत्तिकान्तारेण दद्यात्, सौराष्ट्र: श्रावक उज्जयिनीं व्रजति दुष्काले तच्चनिकैः समम्, तस्य पथ्यदनं क्षीणम्, भिक्षुकैर्भण्यते- अस्मदीयं वह पथ्यदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपन्नम्, अन्यदा तस्यातीसारो जातः, स. चीवरैर्वेष्टितस्तैरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तच्चनिकशरीरं प्रेक्षते, तदा सभूषणेन हस्तेन परिवेषयति, श्राद्धानामपभ्राजना, आचार्याणामागमनं, कथनम् च, तैर्भणितं- याताग्रहस्तं गृहीत्वा भणत- नमोऽर्हद्रय इति, बुध्यस्व गुह्यक! 2, तैर्गत्वा भणितः संबुद्धो वंदित्वा 8 लोकाय कथयति- यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत्।
Page #104
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1437 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। अत्राह- इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति?, उच्यते, तेषां तद्भक्तानांच मिथ्यात्वस्थिरीकरणम्, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं- सव्वे जिणेहिं दुज्जयजियरागदोसमोहेहिं / सत्ताणुकंपणट्ठा दाणं न कहिंचि पडिसिद्धं ॥१॥तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविव्रजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण ।प्रकृतमुच्यते-संमत्तस्स समणोवासएण'मित्यादि सूत्रम्, अस्य व्याख्या सम्यक्त्वस्य प्राग्निरूपितस्वरूपस्य श्रमणोपासकेन- श्रावकेण एते वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परिणाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः / तद्यथे-त्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनंशङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषुमतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्दिभेदादेशशङ्का सर्वशङ्काच, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्खयेयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति / मिथ्यादर्शनं च त्रिविधं- अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह- पयमक्खरंच एवं जो न रोएइ सुत्तनिदिट्ठ। सेसंरोयंतोवि हु मिच्छद्दिट्टी मुणेयव्वो॥१॥ तथा - सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च (जिनाभिहितं)॥१॥ एकस्मिन्नप्यर्थे / O सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहैः। सत्त्वानुकम्पनार्थं दानं न कुत्रापि प्रतिषिद्धम् // 1 // ॐ पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् / शेषं रोचयन्नपि मिथ्यादृष्टितिव्यः // 1 // // 1437 // R
Page #105
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1438 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः / मिथ्यात्वदर्शनं तत्स चादिहेतुर्भवगतीनाम् // 2 // तस्मात् मुमुक्षुणा व्यपगतशङ्कन सता जिनवचनं. सत्यमेव सामन्यतः प्रतिपत्तव्यम्, संशयास्पदमपि सत्यम्, सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्स्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन, यदाह- न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति। ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म // 1 // इह चोदाहरणं- जो संकं करेइ सो विणस्सति, जहा सोपेज्जायओ, पेज्जाए मासा जे परिभजमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति- एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओ य, बिइओ चिंतेइ- न मम माया मच्छिया देइ जीओ, एते दोसा। काङ्क्षणं कासा- सुगतादिप्रणीतदर्शनेषु / ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं- कंखा अन्नन्नदसणग्गाहोसा पुनर्बिभेदा- देशकाङ्क्षा सर्वकासाच, देशकाझैकदेशविषया, एकमेव सौगतं दर्शनं काङ्गति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकासा तु सर्वदर्शनान्यवकाङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यत: शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्गति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काङ्का न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया Oयः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिभृज्यमानास्ते क्षिप्ताः, अन्धकारे लेखशालाया आगतौ द्वौ पुत्रौ पिबतः, एकश्चिन्तयतिBएता मक्षिकाः, शङ्कया तस्य वल्गुलो वायुर्जातो मृतश्च, द्वितीयश्चिन्तयति- न मह्यं माता मक्षिका दद्यात् जीवितः, एते दोषाः। ॐ अत्रोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगतौ वनफलानि खादतः, प्रतिनिवृत्तयो राजा -
Page #106
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1439 // चिंतेइ, लड्डयपूयलगमादीणि सव्वाणि खामि, आगया दोविजणा, रण्णा सूयारा भणिया-जंलोए पयरइ तं सव्वं रंधेहत्ति, ६.षष्ठमध्ययनं उवट्ठवियं च रन्नो, सो राया पेच्छणयदिटुंतं करेइ, कप्पडिया बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति प्रत्याख्यान:, कणकुंडगमंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, सूत्रम् 42(43) इयरो विणट्ठो। चिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तप:क्लेशायासस्य सम्यक्त्वासिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते लापकः। कृषीवलानाम्, न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम्, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तुल क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरणंसावगो नंदीसरवरगमणं दिव्वगंधाणं(तं) देवसंघरिसेण मित्तस्स पुच्छणं विज्जाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेण विज्जा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरोय नगरारक्खिएहिं परिरब्भमाणो तत्थेव अतियओ, ताहे चिन्तयति- लड्डुकापूपादीनि सर्वाणि खादामि, आगतौ द्वावपि जनौ, राज्ञा सूदा भणिताः- यल्लोके प्रचरति तत् सर्वं सर्वे राध्यतेति, उपस्थापितं च राजे, स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाट्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि खादितानि, तैः शूलेन मृतः, अमात्येन वमनविरेचनानि 8 कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः। 0 चौरोदाहरणं श्रावको नन्दीश्वरवरगमनं देवसंघर्षेण दिव्यगन्धः मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने // 1439 // चतुष्पादं सिक्ककमधस्ताद् अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्य पादः सिक्ककस्य छेद्यते एवं द्वितीयः तृतीये चतुर्थे च छिन्ने आकाशेन गम्यते, तेन विद्या & गृहीता, कृष्णचतुर्दशीरात्रौ साधयति श्मशाने, चौरश्च नगरारक्षकै रुध्यमानस्तत्रैवातिगतस्तदा 2
Page #107
--------------------------------------------------------------------------
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1440 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापका वेढेउंसुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतोतं विजासाहयं पेच्छइ, तेण पुच्छिओ भणति-विजं साहेमि, चोरो भणति- केण दिण्णा?, सो भणति- सावगेण, चोरेण भणियं- इमं दव्वं गिण्हाहि, विजं देहि, सो सड्डो वितिगिच्छति-08 सिज्झेजा न वत्ति, तेण दिण्णा, चोरो चिंतेइ- सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयव्वं, अथवा विद्वज्जुगुप्सा, विद्वांसः साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगप्सा- निन्दा, तथाहि- तेऽस्नानात्, प्रस्वेदजलक्तिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोष: स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्। भगवन्त:?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं- एको सड्डो पच्चंते वसति, तस्स धूयाविवाहे कहविसाहवो आगया, सा पिउणा, भणिया-पुत्तग! पडिलाहेहि साहुणो, सामंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्घाओ, चिंतेइ- अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जइ फासुएण ण्हाएज्जा?, को दोसो होज्जा?, सा तस्स ठाणस्स अणालोइयपडिक्वंता कालं किच्चा रायगिहे गणियाए पोट्टेउववन्ना, गन्भगता चेव अरइंजणेति, गब्भपाडणेहि यन वेष्टयित्वा श्मशानं (ते) स्थिताः प्रभाते गृहीष्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भणति- विद्यां साधयामि, चौरो भणति- केन दत्ता?, स भणति- श्रावकेण, चौरेण भणितं- इदं द्रव्यं गृहाण विद्यां देहि, स श्राद्धो विचिकित्सति सिध्येन्न वेति, तेन दत्ता, चौरश्चिन्तयति- श्रावकः कीटिकाया अपि पापं. नेच्छति, सत्यमेतत्, स साधयितुमारब्धः, सिद्धा, इतरः श्राद्धो गृहीतः, तेनाकाशगतेन लोको भापितः, तदा स मुक्तः, श्रद्धावन्तौ द्वावपि जाती, एवं निर्विचिकित्सेन & भवितव्यम्। 0 अत्रोदाहरणं एकः श्राद्धः प्रत्यन्ते वसति, तस्य दुहितृविवाहे कथमपि साधवः आगताः , सा पित्रा भणिता- पुत्रिके! प्रतिलम्भय साधून , सा मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जल्लगन्धस्तयाऽऽघ्रातः, चिन्तयति- अहो अनवद्यो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन स्नायात् को दोषो भवेत्?, सा तस्य | स्थानस्यानालोचितप्रतिक्रान्ता कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न 2
Page #108
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। श्रीआवश्यक पडइ, जाया समाणी उज्झिया, सा गंधेण तंवणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सोखंधावारो नियुक्ति तीए गंधं न सहइ, रण्णा पुच्छियं- किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्ठा,भणति- एसेव पढमपुच्छति, गओ भाष्यश्रीहारि० सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खंवा?,सामी भणइ-एएण कालेण वेदियं, वृत्तियुतम् सातव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठसंवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तंजाणिज्जासि, भाग-४ वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं // 1441 // आगया, अभओ सेणिओ(य) पच्छण्णा कोमुइवार पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्जेक्वं माणुस्सं पलोएउंनीणिज्जइ सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया, एयं विउदुगुंछाफलं / परपाषण्डानां- सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां se पतति, जाता सन्त्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकश्च तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्टं-8 | किमेतदिति?, कथितं दारिकाया गन्धः, गत्वा दृष्टा, भणति- एषैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा- कैषा प्रत्यनुभविष्यति सुखं दुःखं वा?, स्वामी भणति- एतेन कालेन वेदितम्, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठौ हंसोर्ली करिष्यति तां जानीयाः, वन्दित्वा गतः, स चापहृतो गन्धः, कुलपुत्रकेण संहृता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽम्बया सममागता, अभयः श्रेणिकश्च प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शेनाध्युपपन्नो नाममुद्रां तस्या दशायां बध्नाति, अभयाय कथितं- नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा दारिका दृष्टा चौर इति गृहीता परिणीता च, अन्यदा च वाह्यक्रीडया रमन्ते राश्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलग्ना, राज्ञा स्मृतम्, मुक्ता च प्रव्रजिता, एतत् विद्वजुगुप्साफलम्। // 1441 //
Page #109
--------------------------------------------------------------------------
________________ ६.षध पय श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1442 // प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापन प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः / परपाषण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तं-असीयसयं | किरियाणं अकिरियवाईण होइ चुलसीती। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं॥१॥गाहा, इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसयं किरियाणं ति अशीत्युत्तरं शतं क्रियावादिनाम्, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः,जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधःस्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यध:कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः- अस्ति जीव: स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायंविद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प: ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पःस्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति / 'अकिरियाणं च भवति चुलसीति'त्ति अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रिया-8 वादिनः, तथा चाहुरेके- क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया?। भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते॥१॥ इत्यादि,एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्या // 14 2 //
Page #110
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययनं प्रत्याख्यान:. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1443 // सूत्रम् 42(43) सम्यक्त्वालापकः। सस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः,- नास्ति जीव: स्वत: कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परत: कालत इति षडेव विकल्पाः, एकत्र, द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति / 'अण्णाणिय सत्तढि'त्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजनावा अज्ञानिका:- असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणाः, अमुनोपायेन सप्तषष्टिातव्याः, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय: उपन्यसनीयाः, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वंसदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः उत्पत्तेस्तु, चत्वार एवाद्या विकल्पाः, तद्यथा- सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीव: सन्नित्येको विकल्पः, ज्ञातेन वा किं?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति?, एतन्न कश्चिदपीत्यभिप्रायः 'वेणइयाणं च बत्तीस'त्ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु,
Page #111
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1444 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापक:। एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्गया पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि, न चैतत् स्वमनीषिकाव्याख्यानम्, यस्मादन्यैरप्युक्तं-आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः। कालनियतिस्वभावेश्वरात्मकृताः(तकाः) स्वपरसंस्थाः॥3 1 // कालयदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः। नास्तिकवादिगणमतं न सन्ति भावा: स्वपरसंस्थाः॥ 2 // अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् / भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ? // 3 // वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। / सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा॥ 4 // इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते / सुलब्धमेभिर्यजन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति / अत्र चोदाहरणं- पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्वं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता, ताए सो करणिं गाहितो, ताधे कथितेण भणितं तेण- सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं?,राया भणइ-तुज्झेहिं पसंसितं, सोभणइ-ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियाविंतित्ति!, पच्छा ठितो, केत्तिया एरिसा तम्हा ण कायव्वा। परपाषण्डै:- अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनित: परिचय: संवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौति: परिचय इति, असंस्तुतेषु प्रसभं कुलेष्वि'त्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रयणात् पाटलीपुत्रे चाणक्यः, चन्द्रगुप्तेन भिक्षुकाणां वृत्तिर्हता, ते तस्मै धर्म कथयन्ति, राजा तुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसति न ददाति, तैश्चाणक्यभार्या & सेवितुमारब्धा, तया स करणिं ग्राहितः, तदा कथितेन भणितं तेन- सुभाषितमिति, राज्ञा तदन्यच्च दत्तम्, द्वितीयदिवसे चाणक्यो भणति- कथं दत्तं?, राजा भणतियुष्माभिः प्रशंसितम्, स भणति- न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्ति?, पश्चात् स्थितः, कियन्त ईटशास्तस्मान्न कर्त्तव्या। 8 // 1444 //
Page #112
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 43(44) प्रथमव्रतविधिः | सदृष्टान्तः। // 1445 // तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादूवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति / अत्र चोदाहरणं-सोरट्ठसडगोपुव्वभणितो। एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानिचाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक्लेशत:सूचितान्येव 'दुविधन्तिविधेण पढमो'इत्यादि (ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाह थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अआरंभओ अ, तत्थ समणोवासओसंकप्पओजावजीवाए पचक्खाइ,नोआरंभओ, थूलगपाणाइवायवेरमणस्ससमणोवासएणंइमे पंच अइयाराजाणियव्वा, तंजहा- बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए 1 // सूत्रम् 43 // (44) स्थूला:- द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (णां) सूक्ष्माधिगमेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणा:- इन्द्रियादयः तेषामतिपात: स्थूलप्राणातिपातस्तं श्रमणोपासकः श्रावक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना। स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधः प्ररूपित इत्यर्थः, 'तद्यथे' त्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातःसङ्कल्पजः, मनसःसङ्कल्पाद्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो- हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसङ्घट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, नारम्भज मिति,तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं 0 सौराष्ट्रश्रावकः पूर्वभणितः।
Page #113
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1446 // सङ्कल्पतःकिमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहारा:सद्मवासिनां सङ्कल्प्यैव ६.षष्ठमध्ययन सचित्तपृथ्व्यादिपरिभोगात्, तत्थ पाणातिपाते कज्जमाणे के दोसा? अकजंते के गुणा?, तत्थ दोसे उदाहरणं कोंकणगो, प्रत्याख्यानः, सूत्रम् तस्स भज्जा मया, पुत्तो यसे अत्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताधे सो अन्नलक्खेण रमतो विंधति / गुणे | 43(44) उदाहरणं सत्तवदिओ। बिदियं उज्जेणीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेण कीतो, सो तेण भणितो- लावगे प्रथमव्रत विधिः ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सो णेच्छति, पच्छा पितॄत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रण्णा सदृष्टान्तः। सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रण्णावि भणिओणेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसड्डा, तेसिं अंतिए पव्वइतो। ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउव्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिंति, रण्णो अभिमरए पउंजंति, 0 तत्र प्राणातिपाते क्रियमाणे के दोषाः? अक्रियमाणे च के गुणाः?,तत्र दोषे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्च तस्य अस्ति, तस्य दारकस्य दायादभयेन दारिकां न लभते, तदा सोऽन्यलक्ष्येण रममाणो विध्यति / गुणे उदाहरणं सप्तपदिकः द्वितीयम् / उज्जयिन्यां दारको, मालवकैर्हतः श्रावकदारकः, सूतेन . क्रीतः, स तेन भणित:- लावकान् मारय, तेन मुक्ताः, पुनर्भणितः- मारयेति, स नेच्छति, पश्चापिट्टयितुमारब्धः, स पिठ्यमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चाद्राज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविराः समवसृतास्तेषामन्तिके // 1446 // प्रव्रजितः। तृतीयमुदाहरणं गुणे- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इतिकृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञोऽभिमरकान् प्रयुञ्जन्ति,. 8
Page #114
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 43(44) प्रथमव्रतविधि: सदृष्टान्तः। // 1447 // गहिता य भणंति हम्ममाणा- अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहंसव्वसत्ताणं खेमं करेमि किंपुण रण्णो सरीरस्सत्ति?, तथावि वज्झो आणत्तो, रणोय असोगवणियाउ(ए)अगाहापुक्खरिणीसंछण्णपत्तभिसमुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति- एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उठेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिह निरावराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेज्झेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो- किं ते वरं देमि?, तेण णिरुंभमाणेणवि पव्वजा चरिता पव्वइतो, एते गुणा पाणातिपातवेरमणे। इदं चातिचाररहितमनुपालनीयम्, तथा चाह-थूलगेत्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचारा:जाणियव्वाज्ञपरिज्ञया / न समाचरितव्या:-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छवि:- शरीरं तस्य छेद:- पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:- प्रभूतस्य पूगफलादेः गृहीताश्च भणन्ति हन्यमानाः- वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति- अहं सर्वसत्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति?, तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबिशमणाला उत्पलपोपशोभिता, सा च मकरग्राहैदरवगाहा, न च तान्युत्पलादीनि कोऽप्युच्चेतुं समर्थः, यश्च वध्यो राज्ञाऽऽदिश्यते स उच्यते- इतः पुष्करिणीतः पद्यान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अर्हढ्यो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सान्निध्यं ददातु, साकारं भक्तं प्रत्याख्यायावगाढः, देवतासान्निध्येन मकरपृष्ठिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन क्षामितः उपगूढश्च, प्रतिपक्षनिग्रहं कृत्वा भणित:- किं ते वरं ददामि?, तेन निरुध्यमानेनापि प्रव्रज्या चीर्णा प्रव्रजितः, एते गुणाः प्राणातिपातविरमणे। // 1447 //
Page #115
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् प्रथमव्रत भाग-४ विधिः // 1448 // सदृष्टान्त:। स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः, भक्तं- अशनमोदनादि पानं- पेयमुदकादि तस्य च व्यवच्छेदः- निरोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतम्, तदत्रायं तस्य विधि: बन्धो दुविधो- दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं, अट्ठाए दुविधो- निरवेक्खो। सावेक्खोय, णिरवेक्खोणेच्चलं धणितं जंबंधति,सावेक्खोजंदामगंठिणोजं व सक्केति पलीवणगादिसुं मुंचितुं छिदितुंवा तेण संसरपासएण बंधेतव्वं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुत्तो वा ण पढंतगादि जति बज्झति तो सावेक्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसुण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तधा चेव, वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिहयं / तालेति, सावेक्खो पुण पुव्वमेव भीतपरिसेण होतव्वं ,मा हणणं कारिजा, जति करेज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक्कं दो तिण्णि वारे तालेति, छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणक्काई णिहयत्ताए छिंदत्ति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारोण आरोवेतव्वो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, ण होज्जा Oबन्धो द्विविधो- द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्त्तते बद्धम्, अर्थाय द्विविधः- निरपेक्षस्सापेक्षश्च, निरपेक्षो यन्निश्चलं बध्नाति बाढम्, 8सापेक्षो यद्दामग्रन्थिना यच शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यम्, एवं तावत् चतुष्पदानाम्, द्विपदानामपि दासो वा दासी वा चौरो वा 0 पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते किल द्विपदचतुष्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एव : 8 तिष्ठन्ति. वधोऽपि तथैव. वधो नाम ताडनम्, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुन पूर्वमेव भीतपर्षदा भवितव्यं मा घातं कुर्याम, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्त्रिारान् ताडयति, छविच्छेदोऽनय तथैव निरपेक्षो हस्तपादकर्णनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरु : छिन्द्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या, न भवेदन्या - P // 1448 //
Page #116
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक अण्णा जीविता ताधे दुपदोज सयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, बइल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदोण कस्सइ कातव्वो, तिव्वछुद्धो मा मरेज, तधेव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा- अन्ज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सव्वत्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारोण भवति तथा पयतितव्वं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियव्वा / उक्तं सातिचारं प्रथमाणुव्रतम्, अधुना द्वितीयमुच्यते, तत्रेद ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 44(45) द्वितीयव्रतविधिः सदृष्टान्तः। वृत्तियुतम् भाग-४ | // 1449 // सूत्रं थूलगमुसावायं समणोवासओ पच्चक्खाइ, से यमुसावाए पंचविहे पन्नत्ते, तंजहा- कन्नालीए गवालीए भोमालिए नासावहारे कूडसक्खिज्जे / थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तंजहा- सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे २॥सूत्रम् 44 // (45) मृषावादो हि द्विविध:- स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः, तत्र स्थूल एव स्थूलक: 2 श्चासौ मृषावादश्चेति समासः,तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सच मृषावादः पञ्चविधः प्रज्ञप्त: जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय (तस्मात्) परिहरेत, सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत्- अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथा स्थूलप्राणातिप्रातस्यातिचारो न भवति तथा प्रयतितव्यम्, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः। // 1449 / /
Page #117
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1450 // सदृष्टान्त:। पञ्चप्रकार:प्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकांवक्ति ६.षष्ठमध्ययन विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरांवक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्मसत्कांवक्ति, व्यवहारे प्रत्याख्यान:, | सूत्रम् वा नियुक्तोऽनाभवद्वयवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति- अस्येयमाभवतीति, न्यस्यते- निक्षिप्यत इति न्यास:-8 | 44(45) रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति?, उच्यते, अपलपतो मृषावाद इति, द्वितीयकूटसाक्षित्वं उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः। मुस व्रतविधिः के दोसा? अकजंते वा के गुणा?, तत्थ दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज कारवेज वा, एवं सेसेसुविभाणियव्वा।णासावहारे य पुरोहितोदाहरणं-सोजधाणमोक्कारे, गुणे उदाहरणं-कोंकणगसावगो मणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतोमतोय करणंणीतो, पुच्छितो-को तेसक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं- सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे / इदंचातिचाररहितमनुपालनीयम्, तथा चाह- थूलगमुसावादवेरमणस्स व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पञ्चातिचाराः ज्ञातव्याःज्ञपरिज्ञयान समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा- अनालोच्य अभ्याख्यानं 0 मृषावादे के दोषाः? अक्रियमाणे वा के गुणाः? तत्र दोषाः कन्यकामेवाकन्यका भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा, एवं शेषेष्वपि भणितव्याः। न्यासापहारे च पुरोहितोदाहरणं- स यथा नमस्कारे, गुणे उदाहरणं- कोकणकश्रावको मनुष्येण भणितः- घोटकं नश्यन्तं आजहि इति, तेनाहतो मृतश्च करणं नीतः, पृष्टः- कस्तव साक्षी?, घोटकस्वामिकेन भणितं- एतस्य पुत्रो मे साक्षी, तेन दारकेण भणितं- सत्यमेतदिति, तुष्टाः (सभ्याः) पूजितःसः, लोकेन च प्रशंसितः एवमादिका गुणा मृषावादविरमणे। 8
Page #118
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1451 // सदृष्टान्तः। सहसाऽभ्याख्यानं अभिशंसनं- असदध्यारोपणम्, तद्यथा-चौरस्त्वं पारदारिको वेत्यादि, रहः- एकान्तस्तत्र भवं रहस्यं तेन / ६.षष्ठमध्ययनं तस्मिन् वा अभ्याख्या रहस्याभ्याख्यानम्, एतदुक्तं भवति- एकान्ते मन्त्रयमाणान् वक्ति- एते हीदंचेदं च राजापकारित्वादि / प्रत्याख्यानः, मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः- स्वदारमन्त्र(भेद)प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रितान्यकथन सूत्रम् 44(45) मित्यर्थः, कूटं- असद्भूतं लिख्यत इति लेख: तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरबिम्बस्वरूप- द्वितीयलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति, तत्रापायाः प्रदर्श्यन्ते, सहसऽब्भक्खाणंखलपुरिसो सुणेजा व्रतविधिः सो वा इतरो वा मारिजेज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से बोल्लिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणं- मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो अगतो रत्तिं अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसंपगतं, कप्पडिओ य मग्गति, तीए य वहितव्वगंखजगादि, ताधे / णियगपतिं वाहेति, अण्णातचज्जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो। मोसुवतेसे परिव्वायगो मणुस्संभणति-किं किलिस्ससि?, अहं ते जदिरुञ्चति णिसण्णो सहसाऽभ्याख्यानं खलपुरुषः शृणुयात् स वेतरो वा मारयेत् एवं गुणः, द्वेषीति भयेनात्मानं तं वा विराधयेत्, एवं रहोऽभ्याख्यानेऽपि, स्वदारमन्त्रभेदे य आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात्, सा लज्जिताऽऽत्मानं परं वा मारयेत्, तत्रोदाहरणं- मथुरावणिक् दिग्यात्रायै गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता, स आगतः रात्रौ अज्ञातवेषेण कार्पटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाद्यकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गत्वा महत्या ऋद्ध्या आगतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्वम्, तयाऽऽत्मा मारितः। 8 8 मृषोपदेशे परिव्राजको मनुष्यं भणति- किं क्लाम्यसि?, अहं ते यदि रोचते निषण्ण, // 145
Page #119
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 45(46) वृत्तियुतम् भाग-४ // 1452 // चेव दव्वं विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलोजणदाणगहणेण ताधे भणिज्जासि,सोतधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेजत्ति, एवं करणे उहारितो जितो(न)दवावितो। य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा। उक्तं सातिचारं द्वितीयाणुव्रतम्, अधुना तृतीयं प्रतिपादयन्नाहथूलगअदत्तादाणं समणो०, से अदिन्नादाणे दुविहे पन्नत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे आथूलादत्तादाणवेरमणस्स द्वितीय व्रतविधिः समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा- तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे सदृष्टान्तः। ॥३॥सूत्रम् 45 // (46) अदत्तादानं द्विविधं-स्थूलं सूक्ष्मंच, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलम्, विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं- तीर्थकरगणधरैर्द्विप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानम्, आदानमिति ग्रहणम्, अचित्तं- वस्त्रकनकरत्नादि तस्यापि क्षेत्रोदौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिना| ऽदत्तस्य चौर्यबुद्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषा:?, अकजंते वा के गुणा?, एत्थ इमं चेवोदाहरणं एव द्रव्यमुपार्जयामि, याहि किराटकं (द्रव्यसमूह) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्ग्यसे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा // 1452 // विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितश्च, कूटलेखकरणे भगिरथी अन्ये चोदाहरणानि। 0 अक्रियमाणे वा के गुणाः?,8 अत्रेदमेवोदाहरणं
Page #120
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1453 // सदृष्टान्तः। जधाएगागोट्ठी, सावगोऽविताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्ठील्लएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु ६.षष्ठमध्ययनं पटुंतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियव्वा?, थेरी भणति- एते पादेसुअंकिता, णगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सव्वा गोट्ठी गहिता, एगो सावगो भणति-ण हरामिण लंछितो य, तेहिंवि भणितं-ण एस हरति सूत्रम् 45(46) मुक्को, इतरे सासिता, अविय सावयेण गोडिंण पविसितव्वं, जं किंचिविपयोयणेण पविसति ता ववहारगहिंसादिण देति, द्वितीयण य तेसिं आयोगठाणेसु ठाति / इदं चातिचाररहितमनुपालनीयम्, तथा चाह- थूलगे त्यादि स्थूलकादत्तादानविरमणस्य व्रतविधिः श्रमणोपासकेनामी पश्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेनाहृतम्, स्तेना:- चौरास्तैराहतं- आनीतं किञ्चित् कुङ्कमादि देशान्तरात् स्तेनाहृतं तत् समर्घमिति लोभाद् गृह्णतोऽतिचारः, तस्करा:- चौरास्तेषां प्रयोग:- हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः,तान्प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्याज्यं तस्यातिक्रमः-अतिलङ्घनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, कूटतुलाकूटमानं तुला प्रतीता मानं- कुडवादि, कूटत्वं न्यूनाधिकत्वम्, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन- अधिकृतेन प्रतिरूपकं- सदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारःप्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु पलजीवसादि तस्य प्रक्षेप इतियावत्, तत्प्रतिरूपकेण वा ] यथैका गोष्ठी, श्रावकोऽपि तस्या गोष्ठ्यां, एकत्र च प्रकरणं वर्तते, जने गते गोष्ठीकैह लुण्टितम्, स्थविरयैकैको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः, प्रभाते राज्ञो निवेदितम्, राजा भणति- कथं ते ज्ञातव्याः?, स्थविरा भणति- एते पादेष्वङ्किताः, नगरसमागमे दृष्टाः, द्वौ त्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणति- न मुष्णामिल 8 // 1453 // न च लाञ्छितः, तैरपि भणितं- नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावकेण गोष्ठ्यां न प्रवेष्टव्यम्, यत् केनापि प्रयोजनेन प्रविशति तदा व्यवहारकहिंसादि न ददाति न च तेषामायोगस्थानेषु तिष्ठति।
Page #121
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। // 1454 // वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति / दोसाँपुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतम्, इदानीं चतुर्थमुपदर्शयन्नाह परदारगमणं समणोपच्चक्खाति सदारसंतोसंवा पडिवाइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा- ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवा० इमे पंच०, तंजहा- अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परविवाहकरणे कामभोगतिव्वाभिलासे ४॥सूत्रम् 46 // (47) आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:- कलत्रं परदारास्तस्मिन् (तेषु) गमनं परदारगमनम्, गमनमासेवनरूपतया द्रष्टव्यम्, श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दारा:- स्वकलत्रमित्यर्थः, तेन (तै:)तस्मिन् (तेषु)वा संतोषः स्वदारसंतोषः, तंवा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दः प्रवर्त्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं प्रज्ञप्तं तद्यथेति पूर्ववत्, औदारिकपरदारगमनं स्त्र्यादिपरदारगमनं वैक्रियपरदारगमनं- देवाङ्गनागमनम्, तथा चउत्थे अणुव्वते सामण्णेण अणियत्तस्स दोसा- मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ, ताओ उज्जेतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्कीतातो, 0 दोषाः पुनः स्तेनाहृते गृहीते राजाऽपि हन्यात्, स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा। 0 चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं- गिरिनगरे तिम्रो वयस्याः, ता उज्जयन्तं गताश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, 2 // 1454 //
Page #122
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। // 1455 // ताण पुत्ता डहरगा घरेसु उज्झियता तेवि मित्ता जाता, मातासिणेहेण वाणिज्जेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि यऽप्पणीयाहि मातमिस्सियाहिं समं वुच्छा, सेट्ठोणेच्छति, महिला अणिच्छं णातुं तुण्णिक्का अच्छति, कातो तुझे आणीता?, ताए सिटुं, तेण भणितं- अम्हे चेव तुम्हे पुत्ता, इयरेसिं सिटुं, मोइया पव्वइता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेजा,जधा गुठ्विणीए भजाए दिसागमणं,पेसितंजधा ते धूता जाता, सोऽविता ववहरति जाव जोव्वणं पत्ता, अण्णा(अण्ण) णगरे दिण्णा सोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहविण याणति, वत्तेवासारत्ते गतोसणगरं, धूतागमणं, दट्ठणं विलियाणि, नियत्तु ताए मारितो अप्पा, इयरोऽविपव्वतितो। ततियं-गोट्ठीए समंचेडो अच्छति, तस्स सामाता हिंडति,सुण्हा से णियगएत्तिणो साहइ पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोत्तं - तासां पुत्राः क्षुल्लका गृहेषु उज्झिताः, तेऽपि मित्राणि जाताः, मातृस्नेहेन वाणिज्येन गताः पारसकूलम्, ताश्च गणिकाः सदेशीया इति भाटी ददति, तेऽपि भवितव्यतया स्वकीयायाः 2 (मातुःपार्श्वे) गताः, एकः श्रावकः, ताभिश्चात्मीयाभिर्मातृमिश्राभिः सम मुषिताः, स इष्टो नेच्छति, महेला अनिच्छां ज्ञात्वा तूष्णीका तिष्ठति, कुतो यूयमानीताः,? तयोक्तम्, तेन भणितं- वयमेव युष्माकं पुत्राः, इतरेषां शिष्टम्, मोचिताः प्रव्रजिताः, एतेऽनिवृत्तानां दोषाः। द्वितीय- दुहित्राऽपि समं वसेत्, यथा गर्भिण्यां भार्यायां दिग्गमनम्, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावद्यौवनं प्राप्ता, अन्याऽन्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तस्मिन्नगरे मा भाण्डं विनेशदिति वर्षारात्रं स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, वृत्ते वर्षारात्रे गतः स्वनगरम्, दुहित्रागमन दृष्ट्वा विलज्जिती, निवृत्य तया मारित आत्मा, इतरोऽपि प्रव्रजितः। तृतीयं- गोष्ठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्य, सा तस्य माता देवकुलस्थितैधूर्तर्गच्छन्ती दृष्टा तैः परिभुक्ता, मातृपुत्रयोर्वस्त्रे परावृत्ते, तया भण्यते- महेलायाः कथं त्वयोपरितनं वस्त्रं -
Page #123
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। वृत्तियुतम् भाग-४ // 1456 // गहितं?, हा पाव! किं ते कतं?, सो णट्ठो पव्वइतो। चउत्थं- जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहिताणि अवटुंति, तेसिं पुव्वसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुव्वमाताए सह लग्गो, सा से भगिणी धम्म सोतुं पव्वइता, ओहीणाणमुप्पण्णं, गणियाघरंगता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कह?, पुत्तोऽसि मे भत्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयव्वं / एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि आणंदपूरे, एगो य धिज्जातिओ दरिदो, सोथूलेसरे उववासेण वरं मग्गति, कोबे (र)! चाउव्वेज्जभत्तस्स मोल्लं देहि,जा पुण्णं करेमि, तेण वाणमंतरेण भणितं- कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोण्णि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति- साहध किं तुझं तवचरणं जेण तुज्झे देवस्स - गृहीतं?, हा पाप! किं त्वया कृतं?, स नष्टः प्रव्रजितः। चतुर्थं- यमलं गणिकयोज्झितम्, प्राप्तैर्मित्रैर्गृहीतं वर्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, अन्यदा स | दारकस्तया गणिकया पूर्वमात्रा सह लग्नः, सा तस्य भगिनी धर्मं श्रुत्वा प्रव्रजिता, अवधिज्ञानमुत्पन्नम्, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, आर्या गृहीत्वा 8 क्रीडयति (उल्लापयति), कथं ?, पुत्रोऽसि मे भ्रातृव्योऽसि मे दारक! देवाऽसि मे भ्राताऽसि मे, यस्तव पिता स मम पिता पतिः श्वशुरो भ्राता च मे, या तव माता सा मे माता भ्रातृजाया श्वश्रूः सपत्नी च, एवं ज्ञात्वा दोषान् वर्जयितव्यम् / एते इहलोके दोषाः परलोके पुनर्नपुंसकत्वविरूपत्वप्रियविप्रयोगादयो दोषा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुलपुत्रौ श्राद्धौ आनन्दपुरे, एकश्च धिग्जातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं) उपवासेनाराध्य वरं मार्गयति- कुबेर! चातुर्वैद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, तेन व्यन्तरेण कथितं- कच्छे श्रावको कुलपुत्रौ भार्यापती, एताभ्यां भक्तं देहि, तव महत्फलं भविष्यति, द्विर्भणितो गतः कच्छम्, दत्तं दानं श्रावकाभ्यां भक्तं दक्षिणां च, भणति- कथयत किं युवयोस्तपश्चरणं येन युवां देवस्यापि, // 1456 //
Page #124
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1457 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 46(47 चतुर्थव्रतविधि: सदृष्टान्तः। पुजाणि?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवसं बिइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो। एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला या पंचलक्खणा भोगा पियसंपयोगाय आसण्णसिद्धिगमणं चेति / इदंचातिचाररहितमनुपालनीयम्, तथा चाह-सदारसंतोसस्स इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा- इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनं- अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनम्, अपरिगृहीताया गमनम् अपरिगृहीतागमनम्, अपरिगृहीता नाम वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च- कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीव्रो मैथुनाध्यवसायाख्यः कामोभण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापिस्वलिङ्गेन आहार्यैः काष्ठफलपुस्तकमृत्तिकाचर्मादिघटितप्रजननैोषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेह- पूज्यौ?, ताभ्यां भणितं- आवाभ्यां बाल्ये एकान्तरितं मैथुनं प्रत्याख्यातं, अन्यदाऽऽवयोः कथमपि संयोगो जातः, तच्च विपरीतमापतितम्, यद्दिवसे एकस्य ब्रह्मचर्यपोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां गृहगतावेव कुमारौ, धिग्जातीयः संबुद्धः / एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजत्वे प्रधाना मानुष्यो विपुलाश्च पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्चासन्नसिद्धिगमनं च। // 1457 //
Page #125
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1458 // सदृष्टान्तः। बन्धेन वा विवाहकरणमिति, अवि य- उस्सग्गे णियगावच्चाणवि वरणसंवरणं ण करेति किमंग पुण अण्णेसिं?, जो वा ६.षष्ठमध्ययनं जत्तियाण आगारं करेइ,तत्तिया कप्पंति,सेसा ण कप्पंति,ण वट्टति महती दारिया दिजउ गोधणे वा संडो छुपेजेति भणिउं। सूत्रम् काम्यन्त इति कामा:- शब्दरूपगन्धा भुज्यन्त इति भोगा- रसस्पर्शाः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलाषो नाम 47(48) तदध्यवसायित्वम्, तस्माच्चेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गंमृत इव आस्ते पञ्चम व्रतविधिः निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते योषिदवाच्यदेशं वा मृनाति / एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति / एत्थ य आदिल्ला दो अतियारा सदारसंतुट्ठस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हवि भवन्ति, दोसा पुण इत्तरियपरिगहितागमणे बिदिएण सद्धिं वरं होज्ज मारेज तालेजवा इत्यादयः, एवं सेसेसुवि भाणियव्वा ।उक्तं सातिचारं चतुर्थाणुव्रतम् / अधुना पञ्चमं प्रतिपाद्यते, तत्रेदंसूत्रं अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा- सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयप__ माणाइक्कमे कुवियपमाणाइक्कमे 5 // सूत्रम् 47 // (48) Oअपि च उत्सर्गे निजकापत्यानामपि वरणसंवरणं न करोति किं पुनरन्येषां?, यो वा यावतामाकारं करोति तावन्तः कल्पन्ते, शेषा न कल्पन्ते, न युज्यते महती दारिकां ददातु गोधने वा षण्डः क्षिपत्विति भणितुम्। 0 अत्र चाद्यौ द्वावतिचारौ स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनर्द्वयोरपि भवन्ति, दोषाः पुनरि-3॥१४५८॥ त्वरपरिगृहीतागमने द्वितीयेन सार्धं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेषेष्वपि भणितव्याः।
Page #126
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1459 // __ अपरिमितपरिग्गहं समणोवासतो पच्चक्खाति परिग्रहणं परिग्रहः अपरिमित:- अपरिमाणस्तं श्रमणोपासकः प्रत्याख्याति, ६.षष्ठमध्ययन सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छाया: परिमाणं 2 तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं सूत्रम् करोतीत्यर्थः / स च परिग्रहो द्विविध: प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं-द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं | 47(48) रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः / एत्थ य पंचमअणुव्वते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणं- लुद्धनंदोल | पञ्चमकुसीमूलियं लद्धविणट्ठो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्किणति छुद्धाए मरंती, व्रतविधि: सदृष्टान्तः। सड्डेण भणिता- एत्तिअपरिक्खओणत्थि, अण्णस्स णीताणि, ताए भण्णति-जंजोग्गं तं देहि, सो पत्थं देइ, सुभक्खे तीए भत्तारो आगतो, पुच्छति- रतणाणि कहिं?, भणति- विक्कियाणि मए, कह?, सा भणइ- गोहुमसेइयाए एक्केक्कं दिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ- रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रण्णो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढमं पुण ताणि रतणाणि सावगस्स विक्विणियाणि तेण परिग्गहपरिमाणाइरित्ताइंतिकाउंन गहियाणि, सावगेण णेच्छितं, सोपूइतो। इदंचातिचाररहितमनुपालनीयम्, तथा चाह (r) अत्र च पञ्चमाणुव्रते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं- लोभनन्दः कुशीमूलिकां लद्धा विनष्टः, नन्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते- ईयत्परीक्षको नास्मि, अन्यस्य पार्श्वे नीतानि, तया भण्यते- यद्योग्यं तद्देहि, सह प्रस्थं ददाति, सुभिक्षे तस्या भर्ताऽऽगतः, पृच्छति- रत्नानि क्व?, भणति-विक्रीतानि मया, कथं?, सा भणति- गोधूमसेतिकयैकैकं दत्तममुकस्मै वणिजे, स वणिक् . 3 तेन भणितः- रत्नान्यर्पय पूर्ण वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः- ईदृशेऽर्थे वर्तमाने एतस्यैतेनेयद्दत्तम्, स विनाशितः प्रथमं पुनस्तानि रत्नानि श्रावकाय विक्रेतुं नीतानि, तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्वा न गृहीतानि, श्रावकेण नेष्टम्, स पूजितः, // 1459
Page #127
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 47(48) पञ्चमव्रतविधिः सदृष्टान्तः। सूत्रम् 48(49) दिग्व्रतविधिः। // 1460 // 'इच्छापरिमाणस्ससमणोवासएणं०'इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याःन समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमस्तत्र शस्योत्पत्तिभूमिः क्षेत्रम्, तच्च सेतुकेतुभेदाद् द्विभेदम्, तत्र सेतुक्षेत्रं अरघट्टादिसेक्यम्, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यम्, वास्तु-अगारंतदपि त्रिविधं-खातमुत्सृतंखातोच्छ्रितंच, तत्र खातं- भूमिगृहकादि उच्छ्रुतं- प्रासादादि खातोच्छ्रितं- भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घनमित्यर्थः। तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं- रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितम्, एतद्गहणाच्चेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रम:, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्यं-व्रीहिकोद्रवमुद्माषतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचुतष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनि- दासीमयूरहंसादीनि, चतुष्पदानि- हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं- आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्गहBणाचवस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन्समाचरन्नतिचरति पञ्चमाणुव्रतमिति।। एत्थ य दोसा जीवघातादि भणितव्वा / उक्तं सातिचारं पञ्चमाणुव्रतम्, इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिग्व्रतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह दिसिवए तिविहे पन्नत्ते- उहदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्ससमणो० इमे पञ्च० तंजहा- उढदिसिपमाणाइक्कमे (r) अत्र च दोषा जीवघातादयो भणितव्याः / // 1460 //
Page #128
--------------------------------------------------------------------------
________________ प्रत्याख्यानः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1461 // अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुट्टी सइअंतरद्धा ६॥सूत्रम् 48 // (49) ६.षष्ठमध्ययनं दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां सूत्रम् सम्बन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्वतम्, एतच्चौघत: त्रिविधं प्रज्ञप्तं , 48(49) तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वादिग् ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्वदिव्रतम्, एतावती, | दिव्रतविधिः। दिगूर्द्ध पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग् अधोदिक्तत्सम्बन्धि तस्यां वा व्रतं अधोदिव्रतंअर्वाग्दिव्रतम्, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयम्, तिर्यक् दिशस्तिर्यग्दिश:पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्व्रतम्, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः। अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः / इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो०' दिग्व्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्द्धदिक्प्रमाणातिक्रम: यावत्प्रमाणंपरिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यग्दिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः (इति)- एकतो छु योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश:- अन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया / मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानम्, तद्धंशे तु नियमत एव नियमभ्रंश इत्यतिचारः। एत्थ य (r) अत्र च .
Page #129
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 49(50) उपभोगादिपरिमाणव्रतविधिः। // 1462 // सामाचारी- उर्दुजं पमाणं गहितं तस्स उवरिं पव्वतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमिं वच्चेज्जा, तत्थ से ण कम्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अट्ठावयहेमकुडसम्मेयसुप्पतिठ्ठउज्जें तचित्तकूडअंजणगमंदरादिसु पव्वतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरिय जं पमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितव्वं, खेत्तवुड्डी सावगेण ण कायव्वा, कथं?, सो पुव्वेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्घतित्तिकातुं अवरेण जाणि जोयणाणि पुव्वदिसाए संछुभति, एसा खेत्तबुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होज्जा णियत्तियव्वं, विस्सारिते य ण गंतव्वं, अण्णोवि ण विसज्जितव्वो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं तं ण गेण्हेजत्ति / (ग्रं० 21000) उक्तं सातिचारं प्रथमं गुणव्रतम्, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं उवभोगपरिभोगवए दुविहे पन्नते तंजहा- भोअणओ कम्मओ।भोअणओसमणोवा० इमे पञ्च०- सचित्ताहारे सचित्तपडि8 बद्धाहारे अप्पउलिओसहिभक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया 7 // सूत्रम् 49 // (50) PM समाचारी ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा श्रावकस्य वस्त्रमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमिं व्रजेत्, तत्र तस्य न कल्पते गन्तुम, यदा तु पतितं अन्येन वा आनीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसमेतसुप्रतिष्ठोज्जयन्तचित्रकूटाजनकमन्दरादिषु पर्वतेषु भवेत, एवमधोऽपि कूपिकादिषु विभाषा, तिर्यग् यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन तन्नातिक्रान्तव्यम्, क्षेत्रवृद्धिः श्रावकेण न कर्त्तव्या, कथं?, स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमर्घतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्रवृद्धिस्तस्य न कल्पते कर्तुम्, स्याद्यद्यतिक्रान्तो भवेत् . निवर्तितव्यम्, विस्मृते च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यद्विस्मृतक्षेत्रे च गतेन लब्धं तन्न गृह्णीयात् इति / // 1462 //
Page #130
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1463 // ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 49(50) उपभोगादिपरिमाणव्रतविधि: उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्धोग उपयोग:-अशनपानादि, अथवाऽन्तर्भोग: उपभोग:-आहारादि, उपशब्दोऽत्रान्तर्वचन:, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं- उपभोगपरिभोगव्रतम्, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्तम्, तद्यथेत्युदाहरणोपन्यासार्थः, भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यम्, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः / इह चेयंसामाचारी-भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवनं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमंच अण्णं भोयणतो परिहरति-असणे अणंतकायं अल्लगमूलगादिमंसंच, पाणे मंसरसमज्जादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सादिममधुमादि, अचित्तंच आहारेयव्वं, जदा किरण होज्ज अचित्तो तो अस्सग्गेण भत्तं पच्चक्खातितव्वं ण तरति ताधे अववाएण सचित्तं अणंतकायबहुबीयगवलं, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे अच्चंतसावजाणि परिहरिजंति / इदमपिचातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह- 'भोयणतोसमणोवासएण' भोजनतो यद्तमुक्तं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- सचित्ताहारः सचित्तं चेतना O भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत्, तस्मिन्नसति अप्रासुकमपि सचित्तवर्जम्, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इदं चान्यत् भोजनतः परिहरति- अशनेऽनन्तकायं आर्द्रकमूलकादि मांसंच, पाने मांसरसमजादि, खाद्ये उदुम्बरकाकोन्दुम्बरवटपिप्पलप्लक्षादि, स्वाद्ये मध्वादि, अचित्तं चाहर्त्तव्यम्, यदा किल न भवेत् अचित्त उत्सर्गेण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्जम्, कर्मतोऽप्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहियन्ते। // 1463 //
Page #131
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1464 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 50(51) कर्मादानानि। संज्ञानमुपयोगोपधानमिति पर्यायाः, सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना। तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा। तथा अपक्वौषधभक्षणत्वमिदं प्रतीतम्, सचित्तसंमिश्राहार इति वा पाठान्तरम्, सचित्तेन संमिश्र आहार:सचित्तसंमिश्राहारः, वल्ल्यादि पुष्पादिवासंमिश्रम्, तथा दुष्पक्वौषधिभक्षणता दुष्पक्का:अस्विन्ना इत्यर्थस्तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पाच तुष्टिः, बह्विभिरप्यैहिकोऽप्यपायः सम्भाव्यते। एत्थ सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातोखाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कोउएणं पोटें फालावितं केत्तियाओ खइताओ होज्जत्ति, णवरि फेणो अन्नं किंचिणत्थि, एवं भोजन इतिगतम्। अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयम्, इत्यतोऽस्यातिचारानभिधित्सुराह कम्मओ णं समणोवा० इमाइं पन्नरस कम्मादाणाई जा०, तंजहा- इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, __ दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया 7 // सूत्रम् 50 // (51) कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानी 0 अत्र शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बा: खादति, राजा निर्गच्छति, मध्याह्ने प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता भवेयुरिति, नवरं फेनः, अन्यत्किमपि नास्ति।
Page #132
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1465 // ६.षष्ठमध्ययनं प्रत्याख्यानः, सूत्रम् 50(51) कर्मादानानि। त्यसावद्यजीवनोपायाभावेऽपितेषामुत्कटज्ञानावरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानिन समाचरितव्यानि। तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यन्त्रपीडननिर्लाञ्छनदवदापनसरोहदादिपरिशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः। भावार्थस्त्वयं- इंगालकमंति, इंगाला निद्दहितुं विकिणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्म- जो वणं किणति, पच्छा रुक्खे छिंदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगंण कम्पति, अण्णेसिंवा सगडं बलद्दे य न देति, एवमादी कातुंण कप्पति, फोडिकम्मउदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज्ज- पुव्विं चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं,एवं धीम्मरगाणं संखमुल्लं देंति, एवमादीण कप्पति, पुव्वाणीतं किणति, लक्खवाणिज्जेविएते चेव दोसा- तत्थ किमिया होंति, रसवाणिज्ज-कल्लालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हाण कप्पति, विसवाणिज्जं- विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केसवाणिज्ज- दासीओ गहाय अण्णत्थ 0अङ्गारकर्मेति- अङ्गारान् निर्दह्य विक्रीणाति तत्र षण्णां कायानां वधस्तन्न कल्पते, वनकर्म- यो वनं क्रीणाति, पश्चाद्क्षान् छित्त्वा मूल्येन जीवति, एवं पण्याद्याः प्रतिषिद्धा भवन्ति, शाकटिककर्म- शाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्म- स्वकीयेन भाण्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीबी च न ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म- तुदत्रेण हलेन वा भूमिस्फोटनम, दन्तवाणिज्यं- पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, 8 8 दन्तान् दद्यातेति, पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति अचिरात् स वणिक् आयास्यतीतिकृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्य - कौलालत्वं सुरादि तत्र पाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विषवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवाणिज्य- दासीर्गृहीत्वाऽन्यत्र 8 // 1465 //
Page #133
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1466 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 51(52) अनर्थदण्डव्रतविधिः। विक्किणति जत्थ अग्घंति, एत्थवि अणेगे दोसा परवसत्तादयो, जंतपीलणकम्म- तेल्लियं जंतं उच्छुजन्तं चक्कादि तंपि ण कप्पते, जिल्लंछणकम्म- वद्धेउं गोणादि ण कप्पति, दवग्गिदावणताकम्म- वणदवं देति छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दहे तरुणगंतणं उद्वेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसोसणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म- असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां एवंजातीयानाम्, न पुनः परिगणनमिति भावार्थः / उक्तं सातिचारं द्वितीय गुणव्रतम्, साम्प्रतं तृतीयमाह अणत्थदंडे चउविहे पन्नत्ते, तंजहा- अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवा० इमे पञ्च० तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे 8 // सूत्रम् 51 // (52) अनर्थदण्डशब्दार्थः, अर्थ:-प्रयोजनम्, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो- भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन- प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म- तैलिकं यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, निर्लाञ्छनकर्म- वर्धयितुं गवादीन् न कल्पते. दवाग्निदापनताकर्म-वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे. पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तत्र सत्त्वानां शतसहस्राणां वधः, सरोहदतटाकपरिशोषणताकर्म-2 सरोह्रदतटाकादीन शोषयति, पश्चादुप्यन्ते, एवं न कल्पते, असतीपोषणताकर्म- असतीः पोषयति यथा गौडविषये योनिपोषका दासीनां भाटिं गृह्णन्ति,
Page #134
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1467 // व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, ६.षष्ठमध्ययन सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा- अपध्यानाचरित इति अपध्यानेनाचरित: अपध्यानाचरितः समासः, अप्रशस्त प्रत्याख्यानः, ध्यानं अपध्यानम्, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकम्, प्रमादाचरितः, प्रमादेनाचरित इति विग्रहः, प्रमादस्तु सूत्रम् 51(52) मद्यादिः पञ्चधा, तथा चोक्तं-मज्जं विसयकसाया विकथा णिद्दा य पंचमी भणिया अनर्थदण्डत्वंचास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या अनर्थदण्डभावनीयम्, हिंसाप्रदानं इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभि व्रतविधिः। भूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, पापकर्मोपदेश: पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा- कृष्यादि कुरुत, तथा चोक्तं- छित्ताणि कसध गोणे दमेध इच्चादि सावगजणस्स। णो कप्पति उवदिसिउं जाणियजिणवयणसारस्स॥१॥ इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणट्ठदंडे त्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः नसमाचरितव्याः, तद्यथा-कन्दर्पः- कामः तद्धेतुविशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रोमोहोद्दीपको नर्मेति भावः / इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसियव्वं तो ईसिं चेव विहसितव्वंति। कौकुच्यं- कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भाव: कौकुच्यं-अनेकप्रकारा मुखनयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः / एत्थ सामायारी-तारिसगाणि भासितुंण कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वाठातितुन्ति / 1467 // 0क्षेत्राणि कृष गा दमय इत्यादि श्रावकजनस्य / न कल्पते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥१॥ॐ श्रावकस्याट्टहासो न कल्पते, यदि नाम हसितव्यं तर्हि ईषदेव विहसितव्यमिति। 0 अत्र सामाचारी- ताशि भाषितुं न कल्पते यादृशैलॊकस्य हास्यमुत्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति / 8
Page #135
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1468 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 51(52) अनर्थदण्डव्रतविधिः। मौखर्य-धाष्ट्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, मुहेण वा अरिमाणेति,जधाकुमारामच्चेणं सोचारभडओ विसज्जितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णतारुढेण मारितो कुमारामच्चो।संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादिसंयुक्तं- अर्थक्रियाकरणयोग्यं संयुक्तंच तदधिकरणंचेति समासः। एत्थ समाचारी- सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्वाणि, एवं वासीपरसुमादिविभासा। उपभोगपरिभोगातिरेक इति उपभोगपरिभोगशब्दार्थो निरूपित एव तदतिरेकः। एत्थवि सामायारी- उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगाण्हायगावच्चंति तस्स लोलियाए, अण्हविण्हायगाण्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं,ण वट्टति, का विधी सावगस्स उवभोगे पहाणे?, घरे ण्हायव्वं णत्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अजंलिहिण्हाति, एवं जेसुय पुप्फेसुपुण्फकुंथुताणि ताणि परिहरति / उक्तं सातिचारं तृतीयाणुव्रतम्, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिकं देशावकाशिकं पौषधोपवास: अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह 7 मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितम्, तया जीविकाया वृत्तिर्दत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः। ॐ अत्र सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपर्वादिविभाषा। 0 अत्रापि सामाचारी- उपभोगातिरिक्तं यदि तैलामलकादीनि बहूनि गृह्णाति ततो बहवः स्नानकारका व्रजन्ति तस्य लौल्येन, अन्येऽस्नायका अपि स्नान्ति, अत्र पूतरकाद्यप्कायवधः, एवं पुष्पताम्बूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकस्योपभोगे स्नाने? - गृहे स्नातव्यं नास्ति तदा तैलामलकैः शीर्षं घृष्ट्वा सर्वाणि शाटयित्वा ततस्तडाकादीनां तटे निवेश्याञ्जलिभिः स्नाति, एवं येषु पुष्पेषु ॐ पुष्पकुन्थवस्तानि परिहरति। // 1468 //
Page #136
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1469 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 52(53) सामायिकव्रतविधिः। सामाइअं नाम सावजजोगपरिवजणं निरवज्जजोगपडिसेवणं च / सिक्खा दुविहा गाहा उववायठिई गई कसाया य। बंधता वेयंता पडिवज्जइक्कमे पंच॥१॥सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा / एएण कारणेणं बहुसो सामाइयं कुजा // 2 // सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई चुक्कड़ देसं च सव्वं च // 3 // सामाइयस्स समणो० इमे पञ्च०, तंजहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९॥सूत्रम् 52 // (53) समो- रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरध:कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सीमायिकम्, नामशब्दोऽलङ्कारार्थः, अवयं- गर्हितं पापम्, सहावद्येन सावद्यः योगो- व्यापारः कायिकादिस्तस्य परिवर्जनं- परित्याग: कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपरिवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावधयोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थं चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः। एत्थ पुण सामाचारी-सामाइयं सावएण कथं कायव्वंति?, इह सावगो दुविधो- इडीपत्तो अणिडिपत्तो य, जो सो अणिडिपत्तो सोचेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निव्वावारो सव्वत्थ करेति तत्थ, चउसु ठाणेसु णियमा कायव्वं अत्र पुनः सामाचारी- सामायिकं श्रावकेण कथं कर्त्तव्यमिति?, इह श्रावको द्विविधः- ऋद्धिप्राप्तोऽनृद्धिप्राप्तश्च, यः सोऽनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे वा (r) गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र, चतुर्षु स्थानेषु नियमात् कर्त्तव्यं-2 // 1469 /
Page #137
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1470 // चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?, जति परं परभयं ६.षष्ठमध्ययनं नत्थि जतिविय केणइ समं विवादो णत्थि जति कस्सइण धरेड् मा तेण अंछवियछियं कन्जिहिति, जति य धारणगंदठ्ठण न प्रत्याख्यान:, गेण्हति मा णिजिहित्ति, जति वावारंण वावारेति, ताधे घरेचेवसामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तोईरियाउवजुत्ते सूत्रम् जहा साहू भासाए सावजं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउँ पमज्जेत्तुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण सामायिक व्रतविधिः। विगिचति, विगिंचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिट्ठति तत्थवि गुत्तिणिरोधं करेति / एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पञ्जुवासामित्ति कातूणं, पच्छा ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि-जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो इड्डीपत्तो (सो) सव्विड्डीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, - चैत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तत्र को विधिः?- यदि परं परभयं नास्ति यदि च केनापि सार्धं विवादो नास्ति यदि कस्मैचिन्न धारयति मा तेनाकर्षविकर्ष भूदिति, यदि वाधमणं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापार न करोति, तदा गृह एव सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ईर्याधुपयुक्तो यथा साधुः भाषायां सावधं परिहरन् एषणायां लेष्टम्, काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, श्लेष्मसिङ्घाने न त्यजति, त्यजन् ] वा प्रतिलिखति च प्रमार्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून पश्चात् सामायिक करोति- करोमि भदन्त! सामायिक &सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधून पर्युपासे इतिकृत्वा, पश्चात् ऐपिथिकी प्रतिक्रामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारालिकम्, पुनरपि गुरुं वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्वपि, यदा स्वगृहे पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वाऽऽयाति, तेन जनस्योत्साहः अपि च साधव आदृताः सुपुरुषपरिग्रहेण, - // 1470 //
Page #138
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1471 // जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, कयसामाइएण य पादेहिं ६.षष्ठमध्ययन आगंतव्वं, तेणंण करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उठेति, अह अहाभद्दओ ता पूता कता |प्रत्याख्यान:, सूत्रम् होतुत्ति भण(ण्ण) ति, ताधे पुव्वरइतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उद्रुतमणढेंते दोसा विभासितव्वा, 52(53) पच्छा सो इडीपत्तो सामाइयं करेइ अणेण विधिणा- करेमि भन्ते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेण जाव सामायिकनियमं पञ्जुवासामित्ति, एवं सामाइयं काउं पडिक्वंतो वंदित्ता पुच्छति, सोय किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि व्रतविधिः। Bणाममुदं पुप्फतंबोलपावारगमादी वोसिरति / एसा विधी सामाइयस्स। आह-सावधयोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतःसाधुरेव, स कस्माद् इत्वरं सर्वसावधयोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?,8 अत्रोच्यते,सामान्येन सर्वसावधयोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्ते: अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात्, साधुश्रावकयोश्च प्रपञ्चेन भेदाभिधानात् / तथा छ चाह ग्रन्थकार:REE यदि स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्त्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधुसमीपे करोति, यदि स श्रावकस्तदान कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽहतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थितास्तिष्ठन्ति,8 तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना- करोमि भदन्त! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन 8 // 1471 // यावन्नियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति, स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रां पुष्पताम्बूलप्रावारकादिल व्युत्सृजति, एष विधिः सामायिकस्य।
Page #139
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1472 // सिक्खा दुविधा गाहा, उववातठिती गती कसाया य / बंधता वेदेंता पडिवजाइक्कमे पंच॥१॥ ६.षष्ठमध्ययन इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा- आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना- प्रत्यु- प्रत्याख्यान:, सूत्रम् पेक्षणादिक्रियारूपा, शिक्षा- अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसमाचारों सदा पालयति साधुः, 52(53) श्रावकस्तुन तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षांपुनरधिकृत्य साधुःसूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचन- सामायिक व्रतविधिः। मातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां / यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत्, नतु तामपि सूत्रतो निरवशेषामर्थत इति / सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तंसामाइयंमि तु कते समणो इव सावओ हवइ जम्हा / एतेण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक एव कृते न शेषकालं श्रमण इवसाधुरिव श्रावको भवति यस्मात्, एतेन कारणेन बहुश:- अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडाग: न तु समुद्र एवेत्यभिप्रायः। तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं-अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो। सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं॥१॥तथा स्थितिर्भेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तुपल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तुपल्योपममिति / तथा गतिर्भेदिका, व्यवहारतः साधुः। पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये / / (c) अविराद्धश्रामण्यस्य साधोः श्रावकस्यापि जघन्यतः। सौधर्मे उपपातो भणितस्त्रैलोक्यदर्शिभिः॥१॥ // 1472 //
Page #140
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1473 // 52(53) सामायिक च व्याचक्षते- साधुः सुरगतौ मौक्षे च, श्रावकस्तु चतसृष्वपि / तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य ६.षष्ठमध्ययनं सज्वलनापेक्षया चतुस्त्रिव्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् / प्रत्याख्यान:, सूत्रम् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते,एते चाविरतस्य विज्ञेया इति,यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य ।तथा बन्धश्च भेदकः,साधुर्मूलप्रकृत्यपेक्षया व्रतविधिः। अष्टविधबन्धको वा सप्तविधबन्धको वा षड्डिधबन्धको वा एकविधबन्धको वा, उक्तं च-सत्तविधबंधगा हुति पाणिणो आउवज्जगाणं तु। तह सुहुमसंपरागा छव्विहबंधा विणिद्दिट्ठा // 1 // मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा॥२॥ ते पुण दुसमयठितीयस्स बंधगा ण पुण संपरागस्स। सेलेसीपडिवण्णा अबंधगा होति विण्णेया॥३॥ श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा। तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति / तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः 2 प्रतिपद्यत इति / तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किंच- इतरश्चसर्वशब्द न प्रयुङक्ते,मा भूद्देशविरतेरप्यभाव इति, आह च-सामाइयंमि उकए सव्वंति भाणिऊणं गाहा, सर्वमित्यभिधाय-सर्वसावा योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य सर्वा निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः // 1473 // 0 सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु। तथा सूक्ष्मसंपरायाः षड्डिधबन्धा विनिर्दिष्टाः॥ 1 // मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोही केवलिन एकविधबन्धकाः॥ 2 // ते पुनर्बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य / शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया॥३।। 8
Page #141
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1474 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 52(53) सामायिकव्रतविधिः। सर्वविरतिवादी चुक्कइत्ति भ्रश्यति देशविरतिं सर्वविरतिंच प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः। इदमपिच शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणों' (गाहा),सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- मनोदुष्प्रणिधानम्, प्रणिधानं- प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानम्, कृतसामायिकस्य गृहसत्केतिकर्त्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं चसामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सङ्घो। अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं॥१॥वाग्दुष्प्रणिधानं कृतसामायिकस्या-8 सभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा / सइ णिरवज्जं वयणं अण्णह सामाइयं ण भवे ॥२॥कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्त च-अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेविण सो कडसामइओ पमादाओ॥१॥सामायिकस्य स्मृत्यकरणंसामायिकस्य सम्बन्धिनी या स्मरणा स्मृति:- उपयोगलक्षणा तस्या अकरणं- अनासेवनमिति, एतदुक्तं भवति- प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तंच-ण सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं / कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणम्, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्त 0 सामायिक (तु) कृत्वा गृहचिन्तां (कार्य) यस्तु चिन्तयेच्छ्राद्धः / आर्त्तवशार्त्तमुपगतो निरर्थकं तस्य सामायिकम्॥ 1 // ॐ कृतसामायिकः पूर्वं बुझ्या प्रेक्ष्या भाषेत / सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥१॥अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः / हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् // 1 // Oन स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं / कृतमकृतं वा तस्य हु कृतमपि विफलं तकत् ज्ञेयम् // 1 // // 1474 //
Page #142
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1475 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 53(54) दिग्व्रतविधिः। कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए। अणवट्ठियं सामइयं अणादरातो न तं सुद्धं // 1 // उक्तं सातिचारं प्रथम शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तंजहाआणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेव ॥१०॥सूत्रम् 53 // (54) / दिग्व्रतं प्राग् व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहूर्त्ताधुपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकम्, दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशः- अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकम्, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्केपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्केपाभावाभावे वा पृथक्शिक्षापदभावप्रसङ्गादित्यलं विस्तरेण। एत्थ य सप्पदिटुंतं आयरिया पण्णवयंति, जधा सप्पस्स पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेण जोयणे दिट्ठिविसओसे ठवितो, एवं सावओवि दिसिव्वतागारे बहुयं अवरज्झियाउ, पच्छा देसावगासिएणतंपि ओसारेति / अथवा विसदिटुंतो- अगतेण एक्काए अंगुलीए ठवितं, एवं विभासा / इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीय कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया। अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् // 1 // 0 अत्र च सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्वं तस्य सर्पस्य द्वादश योजनानि विषय आसीत्, पश्चाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिव्रताकारे बह्वपराद्धवान् पश्चात् देशावकाशिकेन तदप्यपसारयति। अथवा विषदृष्टान्तः- अगदेनैकस्यामङ्गलौ स्थापितम्, एवं विभाषा। // 1475 //
Page #143
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1476 // ६.षष्ठमध्ययनं प्रत्याख्यानः, सूत्रम् 54(55) पौषधोपवासव्रतविधिः। मित्यत आह-'देसा- देशावकाशिकस्य-प्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-आनयनप्रयोग: इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परत: स्वयंगमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्य:प्रेष्यस्तस्य प्रयोग: यथाऽभिगृहीतपरविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः / तथा शब्दानुपात: स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतःशब्दस्यानुपातनं- उच्चारणंताग्येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:- अभिगृहीतदेशाद् बहिःप्रयोजनभावे शब्दमनुच्चारयत एव परेषांसमीपानयनाथस्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिःप्रयोजनभावे परेषां प्रबोधनाय लेष्टादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, सचस्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन। व्याख्यातं सातिचारं द्वितीयं शिक्षापदव्रतम्, अधुना तृतीयमुच्यते, तत्रेदं सूत्रं पोसहोववासे चउविहे पन्नत्ते, तंजहा-आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्ससमणो० इमे पञ्च०, तंजहा- अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमज्जियसिज्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जियदुप्पमन्जियउच्चारपासवणभूमीओपोसहोववासस्ससम्म अणणुपाल (ण) या॥११॥सूत्रम्५४॥(५५) इह पौषधशब्दो रूढ्या पर्वसुवर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं // 1476 //
Page #144
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 54(55) पौषधोपवासव्रतविधिः। // 1477 // पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा- आहारपोषधः आहारः प्रतीत: तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोषधः, अत्र चरणीयंचवें अवो यदि' त्यस्मादधिकारात् गदमदचरयमश्चानुपसर्गात् (पा०३-१-१००) इति यत्, ब्रह्मकुशलानुष्ठानम्, यथोक्तं-ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् / ब्रह्म च तत् चर्यं चेति समासः शेषं पूर्ववत् / तथा अव्यापारपोषधः। एत्थ पुण भावत्थो एस- आहारपोसधो दुविधो-देसे सव्वे य, देसे अमुगा विगती आयंबिलंवा एक्कसिंवा दोवा,सव्वे चतुविधोऽवि आहारो अहोरत्तं पच्चक्खातो,सरीरपोषधोण्हाणुव्वट्टणवण्णगविलेवणपुप्फगंधतंबोलाणं वत्थाभरणाणंच परिच्चागोय,सोवि देसे सव्वे य,देसे अमुगंसरीरसक्कारं करेमि अमुगं न करेमित्ति,सव्वे अहोरतं, बंभचेरपोषधो देसे सव्वे य, देसे दिवा रत्तिं एक्कसिं दो वा वारेत्ति, सव्वे अहोरत्तिं बंभयारी भवति, अव्वावारे पोसधो दुविहो देसे सव्वे य, देसे अमुगं वावारंण करेमि, सव्वे सयलवावारे हलसगडघरपरक्कमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा,जो सव्वपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो णियमा वंचिजति, तं कहिं?, Oअत्र पुनर्भावार्थ एषः- आहारपोषधो द्विविधः- देशतः सर्वतश्च, देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोषधः स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धताम्बूलानां वस्त्राभरणानां च परित्यागात, सोऽपि देशतः सर्वतश्च देशतोऽमुकं शरीरसत्कार करोम्यमुकं न करोमि,8 सर्वतोऽहोरात्रम्, ब्रह्मचर्यपोषधो देशतः सर्वतश्च, देशतो दिवा रात्रौ वा एकशो द्विर्वा, सर्वतोऽहोरात्रं ब्रह्मचारी भवति, अव्यापारपोषधो द्विविधो देशतः सर्वतश्च,8 देशतोऽमुकं व्यापार न करोमि सर्वतः सकलव्यापारान् हलशकटगृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा न वा, यः सर्वपोषधं करोति स नियमात् कृतसामायिकः, यदि न करोति तदा नियमावण्यते, तत् क,, // 1477 //
Page #145
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1478 // चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगंवा वायंतो धम्मं झाणं झायति, जधा एते ६.षष्ठमध्ययन साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा। इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह- प्रत्याख्यान:, सूत्रम् पोसधोववासस्स समणो०' पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्यानसमाचरितव्याः, 54(55) तद्यथा- अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः पौषधोपवास व्रतविधिः। शय्या प्रतीता प्रत्युपेक्षणं- गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्ट- उद्धान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणंच शय्यासंस्ताराद्युपयोगिनः पीठ (फल)कादेरपि। एत्थ पुण सामायारी-कडपोसधोणो अप्पडिलेहिया सज्जंदुरूहति, संथारगंवा दुरुहइ, पोसहसालंवा सेवइ, दब्भवत्थंवा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा। तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं- शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टं- अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतखेलमलाद्युपलक्षणम्, शेषं भावितमेव। तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन / चेतसा अननुपालनं-अनासेवनम् / एत्थभावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसंवा पत्थेति, बिदियदिवसे चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन धर्मध्यानं ध्यायति, यथासाधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं / 8 // 1478 // विभाषा। अत्र पुनः सामाचारी- कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारकं वारोहति पोषधशालं वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा / अत्र भावना कृतपोषधोऽस्थिरचित्त आहारे तावत् सर्वं देशं वाप्रार्थयते द्वितीयदिवसे.
Page #146
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1479 // पारणगस्स वा अप्पणो अट्ठाए आढत्तिं कारेइ, करेइ वा इमं 2 वत्ति कहे धणियं वट्टइ, सरीरसक्कारे वट्टेति, दाढियाउ केसे वा ६.षष्ठमध्ययन रोमराइंवा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सव्वाणि सरीरविभूसाकरणाणि (ण) परिहरति बंभचेरे, प्रत्याख्यानः, सूत्रम् इहलोए परलोएवा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, |55(56) चइत्ता मो बंभचेरेणंति, अव्वावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतव्वोत्ति / उक्तं अतिथि संविभागसातिचारं तृतीयशिक्षापदव्रतम्, अधुना चतुर्थमुच्यते, तत्रेदं सूत्र व्रतविधिः। अतिहिसंविभागोनाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणंदव्वाणं देसकालसद्धासक्कारकमजुअंपराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्च० तंजहा- सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य 12 // सूत्रम् 55 // (56) इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य गृहिव्रतिनः मुख्यः साधुरेवातिथिस्तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, न्यायागताना मिति न्यायः द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायोलोकहेर्या तेन तादृशान्यायेनागताना-प्राप्तानाम्, अनेना-8 वाऽऽत्मनः पारणकस्यार्थे आदृतिं करोति कुरु वेदमिदं वेति कथायामत्यन्तं वर्त्तते, शरीरसत्कारे शरीरं वर्त्तयति श्मश्रुकेशान् वा रोमराजिं वा शृङ्गाराभिप्रायेण & संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूषाकारणानि न परिहरति ब्रह्मचर्ये ऐहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, // 1479 // अथवा शब्दस्पर्शरसरूपगन्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोषधः पूरयिष्यति त्याजिताः स्मो ब्रह्मचर्येणेति / अव्यापारे सावधान् व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः /
Page #147
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1480 // ६.षष्ठमध्ययनं | प्रत्याख्यानः, सूत्रम् 55(56) अतिथिसंविभागव्रतविधिः। न्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्मादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमहा, अन्नपानादीनां द्रव्याणाम्, आदिग्रहणाद्वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, देशकालश्रद्धासत्कारक्रमयुक्तं तत्र नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग् देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानंक्रमः, एभिर्देशादिभिर्युक्तं-समन्वितम्, अनेनापि विपक्षव्यवच्छेदमाह, परया प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह- आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहिआत्मपरानुग्रहपरा एव यतयः संयतामूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः॥ एत्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुं ण पारेयव्वं, अन्नदा पुण अनियमो- दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुव्वं साधूणं दातुं पच्छा पारेतव्वं, कधं?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं णिमंतेति, भिक्खं गेण्हधत्ति, साधूण वा पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहणंतयं अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अस्थि णमोक्कारसहिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तंवहितव्वयं होति, जति घणं लगेजा ताधे गेज्झति संचिक्खाविज्जति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो Oअत्र सामाचारी- श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽदत्त्वा न पारयितव्यं अन्यदा पुनरनियमः दत्त्वा वा पारयति पारयित्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो दत्त्वा पारयितव्यम्, कथं?, यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षां गृह्णीतेति, साधूनां का प्रतिपत्तिः?-8 तदाऽन्यः पटलं अन्यो मुखानन्तकं अन्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषाश्च, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति नमस्कारसहितस्तदा गृह्यतेऽथ च नास्ति न गृह्यते तद्वोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोद्धाटपौरुष्यां पारयति पारणवानन्यो // 1480 //
Page #148
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1481 // अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो ६.षष्ठमध्ययनं मग्गतो, घरंणेऊण आसणेण उवणिमंतिजति, जति णिविट्ठगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पउत्तो, ताधे प्रत्याख्यान:, | सूत्रम् भत्तं पाणं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दव्वं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदित्तुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जंच किर साधूण अतिथि संविभागण दिण्णंतंसावगेण ण भोत्तव्वं, जति पुण साधूणत्थि ताथे देसकालवेलाए दिसालोगो कातव्वो, विसुद्धभावेण चिंतियव्वं व्रतविधिः। जति साधुणो होता तो णित्थारितो होंतोत्ति विभासा / इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आहअतिथिसंविभागस्य- प्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथासचित्तनिक्षेपणं सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं सचित्तपिधानं सचित्तेन फलादिना पिधानंस्थगनमिति समासः, भावना प्राग्वत्, कालातिक्रम इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च-काले दिण्णस्स पधेयणस्स अग्यो ण तीरते काउं। तस्सेव अकालपणामियस्स गेण्हतया णत्थि॥१॥ परव्यपदेश इत्यात्मव्यतिरिक्तो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको व्रजति एको न वर्त्तते प्रेषितुम्, साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीत्वाऽऽसनेन निमन्त्रयति, यदि निविष्टा 8 लष्ट नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति, अथवा स्थित एव तिष्ठति यावद्दत्तम्,8 साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्मपरिहरणार्थाय, दत्त्वा वन्दित्वा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं न तच्छ्रावकेण भोक्तव्यम्, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितव्यं- यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यदिति विभाषा। 0 काले दत्तस्य प्रहेणकस्या? न शक्यते कर्तुम् / तस्यैवाकालदत्तस्य ग्राहका न सन्ति / / 1 / / // 1481 //
Page #149
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1482 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 56(57) अणुव्रतकालः सम्यक्त्वप्रतिमाभेदाः। योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते- परकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, मात्सर्यं इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतम्, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाइं चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थुसम्मत्तं, तंजहा- तंनिसग्गेण वा अभिगमेण वापंचअईयारविसुद्धं अणुव्वयगुणव्वयाइंच अभिग्गहा अन्नेऽविपडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतियासलेहणाझूसणाराहणया, इमीएसमणोवासएणं इमे पञ्च०, तंजहाइहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे॥१३॥सूत्रम्५६॥(५७) अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च- एत्थ पुण समणोवासगधम्मे मूलवत्थु संमत्त मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानी ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानी ति शिक्षा- अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, इत्वराणी ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचर // 1482 //
Page #150
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1483 // प्रत्याख्यान:, सूत्रम् 56(57) अणुव्रतकाल: सम्यक्त्वप्रतिमाभेदाः। णीयाविति / आह- अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्त्विति?, अत्रोच्यते, सम्यक्त्वम्, तथा चाह ग्रन्थकारःएतस्स पुणो समणोवासग० अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वम्, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तं- द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्॥१॥ सम्यक्त्वं- प्रशमादिलक्षणम्, उक्तं च- प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व (तत्त्वा० भाष्ये अ०१ सू०२) मिति, कथं पुनरिदं भवत्यत आह- तन्निसगेण तत्- वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीति क्रिया, तत्र निसर्गः- स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-ऊसरदेस दडिल्लयं च विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो॥१॥ जीवादीणमधिगमो मिच्छत्तस्स तु खयोवसमभावे। अधिगमसम्म जीवो पावेइ विसुद्धपरिणामो // 2 // त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरत्नावाप्तिं विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः पञ्चातिचारविसुद्ध मित्यादि सूत्रम्, इदं चसम्यक्त्वं प्राग्निरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुव्रतगुणव्रतानि- प्राग्निरूपितस्वरूपाणि दृढमतिचाररहितान्येवानु (r) ऊषरदेशं दग्धं च विध्यायति वनदवः प्राप्य। एवं मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः॥ 1 // जीवादीनामधिगमो मिथ्यात्वस्य क्षयोपशमभावे। अधिगमसम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः॥ 2 // // 148
Page #151
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1484 // पालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा- भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो / ६.षष्ठमध्ययनं विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमाः- पूर्वोक्ताः सणवयसामाइय इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादि- प्रत्याख्यान:, सूत्रम् भावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवा-2 56(57) पश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपिन तद्गृह्यते, किंतर्हि?, सर्वायुष्कक्षय-8 अणुव्रतकाल: सम्यक्त्वलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् (पा०४-४-६४) संलिख्यतेऽनया प्रतिमाभेदाः। शरीरकषायादीति संलेखना- तपोविशेषलक्षणा तस्याः जोषणं- सेवनं तस्याराधना- अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामाचारी- आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति,ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतव्वंति विभासा। आह उक्तं-'अपश्चिमामारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाहइमीए समणोवासएणं० अस्या- अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा- इहलोकाशंसाप्रयोगः, इहलोको- मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः ॐ श्रेष्ठी स्याममात्यो वेति, एवंपरलोकाशंसाप्रयोगः परलोके-देवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणंतत्राभिलाषप्रयोग:- यदिबहुकालं जीवेयमिति, इयंच वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणा0 अत्र सामाचारी- आसेवितगृहिधर्मेण किल श्रावकेन पश्चान्निष्क्रान्तव्यम्, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यम्, विभाषा। // 1484 //
Page #152
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1485 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1563-65 प्रत्याख्यान भेदाः चैवं मन्यते- जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामो जायते-यदि शीघ्र म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि। उक्तः श्रावकधर्मः, व्याख्यातंसप्रभेदं देशोत्तरगुणप्रत्याख्यानम्, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तम्, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह नि०- पच्चक्खाणं उत्तरगुणेसुखमणाइयं अणेगविहं / तेण य इहयं पगयं तंपि य इणमो दसविहं तु // 1563 // नि०- अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव।सागारमणागारंपरिमाणकडं निरवसेसं // 1564 // नि०-संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं / सयमेवणुपालणियं, दाणुवएसेजह समाही // 1565 / / प्रत्याख्यानं प्राग्निरूपितशब्दार्थम्, उत्तरगुणेषु उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाचतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, अनेकविध मित्यनेकप्रकारम्, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतं- उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु- मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥ 1563 / / अधुना दशविधमेवोपन्यस्यन्नाह- अणागतं० गाथा, अनागतकरणादनागतम्, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तम्, भावना // 1485 //
Page #153
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्य| श्रीहारि० वृत्तियुतम् | भाग-४ // 1486 // प्राग्वत् / कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, नियन्त्रित ६.षष्ठमध्ययनं चैव नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, साकारं आक्रियन्त प्रत्याख्यानः, नियुक्तिः इत्याकारा:- प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारम्, तथाऽविद्यमानाकारमनाकारम्, परिमाणकृत मिति 1566-67 दत्त्यादिकृतपरिमाणमिति भावना निरवशेष मिति समग्राशनादिविषय इति गाथार्थः / / 1564 // सङ्केतं चैवे ति केतं-चिह्न- अनागतं पर्युषणामङ्गष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, प्रत्याख्यानं / दितपः। तु दशविधं प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति / आह- इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् / किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा?, अन्यथैवेत्याह- स्वयमेवानुपालनीयम्, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च- दाणुवदेसे जध समाधि त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तंच-भावितजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो। अप्पाणंमि परंमि य तो वजे पीडमुभओवि॥१॥त्ति गाथार्थः॥१५६५॥साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह नि०- होही पल्लोसवणा मम य तया अंतराइयं हुज्जा / गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा // 1566 // नि०-सोदाइ तवोकम्मं पडिवजेतं अणागएकाले / एवं पच्चक्खाणं अणागय होइ नायव्वं // 1567 // Oभावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः। आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि / / 1 // // 1486 //
Page #154
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1487 // भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह- गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति ६.षष्ठमध्ययन गाथासमासार्थः // 1566 // स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागतकरणादनागतं ज्ञातव्यं प्रत्याख्यानः, नियुक्तिः भवतीति गाथार्थः॥१५६७॥ इमो पुण एत्थ भावत्थो- अणागतं पच्चक्खाणं,जधा अणागतं तवं करेजा, पच्चोसवणागहणं 1566-67 एत्थ विकिट्ठ कीरति, सव्वजहन्नो अट्ठमंजधा पजोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्तटुं अण्णेसु य ण्हाणा- अनागतं णुजाणादिसु तहिं ममं अंतराइयं होजा, गुरू- आयरिया तेसिं कातव्वं, ते किं ण करेंति?, असहू होज्जा, अथवा अण्णा पर्युषणा दितपः। काइ आणत्तिगा होज्जा कायव्विया गामंतरादिसेहस्स वा आणेयव्वंसरीरवेयावडियावा, ताधेसो उववासंकरेति गुरुवेयावच्चं चण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णस्थि ण वा लभेजा न याणेज वा विधिं ताधे सोचेव पुव्वं उववासंकातूणं पच्छा तद्दिवसं भुजेज्जा, तवसी णाम खमओ तस्स कातव्वं होज्जा, किं तदा ण करेति?, सो तीरं पत्तो पज्जोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, णत्थि ण लहति सेसंजथा गुरूणं विभासा, गेलण्णं-जाणतिजथा तहिं दिवसे असह होति, विजेण वा भासितं ®अयं पुनरत्र भावार्थः-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात्, पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजघन्यमष्टमं यथा पर्युषणायाम्, तथा चतुर्मास्यां षष्ठं / पाक्षिकेऽभक्तार्थम्, अन्येषु वा स्नानानुयानादिषु तदा ममान्तरायिकं भविष्यति, गुरवः- आचार्यास्तेषां कर्त्तव्यम्, ते किं न कुर्वन्ति?, असहिष्णवो वा स्युः, अथवा अन्या वा काचिदाज्ञप्तिः कर्त्तव्या भवेत् ग्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्त्यं वा, तदा स उपवासं करोति गुरुवैयावृत्त्यं च न शक्नोति, योऽन्यो द्वयोरपि समर्थः स करोतु, अन्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयाद्वा विधिं तदा स चैवोपवासं पूर्वं कृत्वा पश्चात् तद् (पर्व) दिवसे. // 1487 // भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्तव्यं भवेत् किं तदा न करोति?, स तीरं प्राप्त: पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान्, तदा स्वयं हिण्डितुं समर्थो यानि समीपे तत्र व्रजतु, नास्ति न लभते शेषं यथा गुरूणां विभाषा, ग्लानत्वं- जानाति यथा तत्र दिवसेऽसहिष्णुर्भवति, वैद्येन वा भाषितं -
Page #155
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1568-73 अतिक्रान्तादि। श्रीआवश्यक | अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, नियुक्ति- कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सोजेमेजा पजोसवणातिसु, भाष्यश्रीहारि० तस्स जाकिर णिज्जरा पज्जोसवणादीहि तहेव सा अणागते काले भवति / गतमनागतद्वारम्, अधुनातिक्रान्तद्वारावयवार्थवृत्तियुतम् प्रतिपादनायाहभाग-४ नि०- पजोसवणाइ तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा // 1568 // // 1488 // नि०-सो दाइ तवोकम्म पडिवज्जइतं अइच्छिए काले / एवं पच्चक्खाणं अइकंतं होइनायव्वं // 1569 / / नि०- पट्ठवणओ अदिवसो पच्चक्खाणस्स निट्ठवणओ ।जहियं समिति दुन्निवितं भन्नइ कोडिसहियं तु / / 1570 // नि०-मासे 2 अतवो अमुगो अमुगे दिणंमि एवइओ। हट्टेण गिलाणेण व कायव्वो जाव ऊसासो॥१५७१ // नि०- एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं / जंगिण्हंतऽणगारा अणिस्सि(ब्भि) अप्पा अपडिबद्धा / / 1572 / नि०- चउदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे। एयं विच्छिन्नं खलु थेरावि तया करेसी य / / 1573 // पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः॥ १५६८॥स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यानं- एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति 8 अमुष्मिन् दिवसे करिष्यते, अथवा स्वयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा यथा गुरौ, कारणात् कुलगणसङ्केषु आचार्ये गच्छे वा तथैव विभाषा, पश्चात्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिषु, तस्य या किल निर्जरा पर्युषणादिभिस्तथैव साऽनागते काले भवति। 8 // 1488 //
Page #156
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1489 // गाथासमासार्थः // 1569 // भावत्थो पुण पज्जोसवणाए तवं तेहिंचेव कारणेहिं न करेइ, जो वान समत्थो उववासस्स गुरु ६.षष्ठमध्ययन तवस्सिगिलाणकारणेहिंसो अतिते करेति, तथैव विभासा। व्याख्यातमतिक्रान्तद्वारम्, अधुना कोटीसहितद्वारं विवृण्वन्नाह- प्रत्याख्यान:, नियुक्तिः प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च- समाप्तिदिवसश्च यत्र- प्रत्याख्याने समिति त्ति मिलतः द्वावपि |1568-73 पर्यन्तौ तद्भण्यते कोटीसहितमिति गाथासमासार्थः॥१५७०॥ भावत्थोपुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, अतिकथं?- गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तटुं करेति, बितियस्स पट्ठवणा पढमस्स क्रान्तादि। निट्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अण्णो विही- अभत्तटुं कतं आयंबिलेण पारितं, पुणरवि अभत्तटुं करेति आयंबिलंच, एवं एगासणगादीहिवि संजोगो कातव्वो, णिव्वीतिगादिसुसव्वेसुसरिसेसु विसरिसेसुय ।गतं कोटिसहितद्वारम्, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह- मासे 2 च तपः अमुकं अमुके- अमुकदिवसे एतावत् षष्ठादि / हृष्टेन- नीरुजेन ग्लानेन वा- अनीरुजेन कर्त्तव्यं यावदुच्छासो यावदायुरिति गाथासमासार्थः / / 1571 // एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं- तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा- साधवः अनिभृतात्मानः Oभावार्थः पुनः पर्युषणायां तपस्तैरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा। 0 भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं?, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थं करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एतौ द्वावपि कोणी एकत्र मिलितौ, अष्टमादिषु द्विधातः कोटीसहितं यश्चरमदिवसः (स)तस्याप्येका कोटी, एवमाचामाम्लनिर्विकृति-8 कैकासनैकस्थानकान्यपि, अथवाऽयमन्यो विधि:- अभक्तार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थं करोति आचामाम्लं च, एवं एकासनादिभिरपि संयोगः कर्त्तव्यः, निर्विकृत्यादिषु सर्वेषु सदृशेषु विसदृशेषु च। // 1489 //
Page #157
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1490 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1574 HIGOR प्रत्याख्यानम्। अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः // 1572 // इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव, तथा चाह- स्थविरा अपि तथा(दा) चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः // 1573 // भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायव्वंति, मासे 2 अमुगेहिं दिवसेहिं चतुत्थादि छट्ठादि अट्ठमादि एवतिओ छटेण अट्ठमेण वा, हट्ठो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुव्वंति, एतं पुण चोद्दसपुव्वीसु पढमसंघतणेण जिणकप्पेण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपज्जंता थेरा तदा करेंता आसत्ति / व्याख्यातं नियन्त्रितद्वारम्, साम्प्रतं साकारद्वारं व्याचिख्यासुराह___नि०- मयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि / जो भत्तपरिच्चायं करेइ सागारकडमेयं // 1574 // अयं च महानयंच महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः,प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहु Oभावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यम्, अथवाऽच्छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे 2 अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्टमादि * एतावत्, षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छासधरः, एतच्च प्रत्याख्यानं प्रथमसंहननिनोऽप्रतिबद्धा अनिश्रिताः, अत्र चामुत्र च, अवधारणं ममासमर्थस्यान्यः करिष्यति, एवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः प्रथमसंहननेन जिनकल्पेन च समं व्यवच्छिन्नम्, तस्मिन् पुनः काले आचार्या जिनकल्पिकाः स्थविरास्तदा कुर्वन्त आसन् / // 1490 //
Page #158
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1491 // वचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा- अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरि ६.षष्ठमध्ययन त्यागं करोति सागारकृतमेतदिति गाथार्थः॥ 1574 // अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरि सुत्ताणुगमे प्रत्याख्यानः, भण्णिहिंति, तत्थ महत्तरागारेहि- महल्लपयोयणेहि, तेण अभत्तट्ठो पच्चक्खातो ताथे आयरिएहिं भण्णति- अमुगं गाम नियुक्तिः 1575 गंतव्वं, तेण निवेइयं जथा मम अज्ज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तट्ठितो अभत्तट्ठिओ वा निराकारम्। जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कज्जस्स असमत्थो ताथे तस्स चेव अभत्तट्ठियस्स गुरू विसज्जयन्ति, एरिसस्सतं जेमंतस्स अणभिलासस्स अभत्तट्टितणिज्जराजा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अच्चंतं, विभासा, जति थोवंताथे जेणमोकारइत्ता पोरुसिइत्ता वा तेसिं विसज्जेजा जेण वापारणइत्ता जे वा असह विभासा, एवं गिलाणकन्जेसु अण्णतरे वा कारणे कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेति / गतं साकारद्वारम्, इदानीं निराकारद्वारं व्याचिख्यासुराह नि०-निजायकारणंमी मयहरगानो करंति आगारं। कंतारवित्तिदुब्भिक्खयाइ एयं निरागारं // 1575 // O अवयवार्थः पुनः सहाकारैः साकारम्, आकारा उपरि सूत्रानुगमे भणिष्यन्ते, तत्र महत्तराकारैः- महत्प्रयोजनैः, तेनाभक्तार्थः प्रत्याख्यातः तदाऽऽचार्यभण्यतेअमुकं ग्रामं गन्तव्यम्, तेन निवेदितं यथा ममाद्याभक्तार्थः, यदि तावत्समर्थः करोतु यातु च, न शक्नोति अन्यो भक्तार्थोऽभक्तार्थो वा यः शक्नोति स व्रजतु, नास्त्यन्यस्तस्य 8 * वा कार्यस्य ऽसमर्थः तदा तमेवाभक्तार्थिकं गुरवो विसृजन्ति, ईदृशस्य तं जेमतोऽनभिलाषस्याभक्तार्थनिर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनश्यति अत्यन्तं विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवःविभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् वा कार्ये कुलगणसंघकार्यादिविभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् / // 1491 //
Page #159
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1492 // निश्चयेन यातं- अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः-प्रयोजनविशेषास्तत्फला ६.षष्ठमध्ययन भावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क्व?- कान्तारवृत्तौ दुर्भिक्षतायां च- दुर्भिक्षभावे चेति भावः, अत्र यत् प्रत्याख्यान:, नियुक्तिः क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः // 1575 // भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ व 1576 किंचिवि वित्ति ताहे महत्तरगादि आगारेण करेति, अणाभोगसहसक्कारे करेज किं निमित्तं?, कटुं वा अंगुलिं वा मुधे छुहेज | दत्त्यादिभिः अणाभोगेणं सहसा वा, तेण दो आगारा कजंति, तं कहिं होजा?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्तीण लहति, कृतपरि माणम्। पडिणीएण वा पडिसिद्ध होजा, दुब्भिक्खं वा वट्टइ हिंडंतस्सविण लब्भति, अथवा जाणति जथा ण जीवामित्ति ताथे णिरागारं पच्चक्खाति / व्याख्यातमनाकारद्वारम्, अधुना कृतपरिमाणद्वारमधिकृत्याह नि०- दत्तीहि उकवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं / जो भत्तपरिच्चायं करेइ परिमाणकडमेयं // 1576 // दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति परिमाणकडमेतं-ति कृतपरिमाणमेतदितिगाथासमासार्थः॥१५७६॥ अवयवत्थो पुण दत्तीहिं अज्ज मए एगा दत्ती दो वा 3-4-5 दत्ती, किंवा दत्तीए परिमाणं?, वच्चगपि (सित्थगंपि) एक्कसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओवारातो पप्फोडेति तावतियाओ Oभावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महत्तरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात्, किंनिमित्तं?, काष्ठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा, तेन द्वावाकारौ क्रियेते, तत् क्व भवेत्?, कान्तारे यथा शणपल्ल्यादिषु, कान्तारेषु वृत्तिं न लभते, प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं वा वर्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकार प्रत्याख्याति / 0 अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिर्द्व वा 3-8 4-5 दत्तयः, किं वा दत्तेः परिमाणं?, सिक्थकमप्येकशः क्षिपति एका दत्तिः दर्वीमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता - // 1492 //
Page #160
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1493 / / ताओ दत्तीओ, एवं कवले एक्केण 2 जाव बत्तीसंदोहि ऊणिया कवलेहि, घरेहिएगादिएहिं 234 / भिक्खाओ एगादियाओ ६.षष्ठमध्ययन 234, दव्वं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा। गतं कृतपरिणामद्वारम्, प्रत्याख्यानः, नियुक्तिः अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आह |1577 नि०-सव्वं असणंसव्वं पाणगंसव्वखज्जभुजविहं। वोसिरइ सव्वभावेण एवं भणियं निरवसेसं // 1577 // निरवशेषम्। सर्वमशनं सर्वं वा पानकं सर्वखाद्यभोज्यं- विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति- परित्यजति सर्वभावेन | नियुक्तिः |1578 सर्वप्रकारेण भणितमेतन्निरवशेषं तीर्थकरगणधरैरिति गाथासमासार्थः॥ 1577 // वित्थरत्थो पुण जो भोअणस्स सत्तर | अङ्गष्ठादिविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं | प्रत्याख्यानम्। सव्वं जाव वोसिरति एतं णिरवसेसं / गतं निरवशेषद्वारम्, इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाह नि०- अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे। भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं॥१५७८ // अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितं- उक्तं सङ्केतमेतत्, कैः?-धीरैः- अनन्तज्ञानिभिरिति गाथासमासार्थः॥१५७८ // अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केतम्, सचिह्नमित्यर्थः, साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं दत्तयः, एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाभ्याम्, गृहैरेकादिभिः भिक्षा एकादिकाः 234, द्रव्यममुकमोदनः खाद्यकविधिर्वा आचामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा। 0 विस्तरार्थः पुनर्यो भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खाद्यमानादि स्वाद्यमनेकविधं मध्वादि 8 एतत् सर्वं यावद्व्युत्सृजति एतत् निरवशेषम्। 0 अवयवार्थः पुनः केतं नाम चिह्न साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचिह्न अभिगृह्णाति यावदेवं 7 // 1493 //
Page #161
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1494 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1579 अङ्गुष्ठादिप्रत्याख्यानम्। तावाधंण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्टिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगोपोरुसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितोण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं, तदा अंगुट्ठचिंधं करेति, जावण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहंण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसुसंकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपञ्चक्खाणी अच्छउ? तम्हा तेणवि कातव्वं सङ्केतमिति / व्याख्यातं सङ्केतद्वारम्, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाह नि०- अद्धा पञ्चक्खाणं जंतं कालप्पमाणछेएणं / पुरिमडपोरिसीए मुहुत्तमासद्धमासेहिं॥१५७९ // अद्धा- काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासङ्गेपार्थः // 1579 // अवयवत्थो पुण अद्धाणाम कालो कालोजस्स परिमाणंतं कालेणावबद्धं कालियपच्चक्खाणं, तंजथा- णमोक्कार पोरिसि पुरिमड्डएकासणग अद्धमासमासं, चशब्देन दोण्णि दिवसा मासा वा जाव छम्मासित्ति पच्चक्खाणं, एतं अद्धापच्चक्खाणं। - तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिन्थिह स्वेदबिन्दुरुच्छासाः स्तिबुको दीपः, तत्र तावत् श्रावकः पौरुषीप्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न तावत् जेमति, तदा किल न वर्त्ततेऽप्रत्याख्यानेन स्थातुम्, तदा अङ्गुष्ठचिह्न करोति यावन्न मुञ्चामि तावन्न जेमामि यावद्वा ग्रन्थिं न मुञ्चामि यावद्वा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उछासाः पानीयमश्चिकायां वा यावदेतावन्तः स्तिबुका अवश्यायबिन्दवो वा यावदेष दीपको ज्वलति तावदह न भुञ्जे, न केवलं भक्तेऽन्येष्वपि अभिग्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकस्य, साधोरपि पूर्णे प्रत्याख्याने किमप्रत्याख्यानी तिष्ठतु? तस्मात् तेनापि कर्त्तव्यं संकेतमिति। 0 अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्धं कालिकं प्रत्याख्यानम्, तद्यथा- नमस्कारसहितं पौरुषी पूर्वार्धंकाशनार्धमासमासानि चशब्देन द्वौ दिवसौ मासौ वा यावत् षण्मासाः इति प्रत्याख्यानम्, एतदद्धाप्रत्याख्यानम् / // 1494 //
Page #162
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1495 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1580-85 प्रत्याख्यानशुद्धिः / गतमद्धाप्रत्याख्यानम्, इदानीं उपसंहरन्नाह- (ग्रं०२१५००) नि०- भणियं दसविहमेयं पच्चक्खाणं गुरूवएसेणं / कयपच्चक्खाणविहिं इत्तो वुच्छं समासेणं // 1580 // नि०- आह जह जीवघाए पच्चक्खाए न कारए अन्नं / भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे // 1581 // नि-नोकयपच्चक्खाणो, आयरियाईण दिज्ज असणाई। न य विरईपालणाओवेयावच्चं पहाणयरं // 1582 / / नि०- नोतिविहंतिविहेणं पच्चक्खइ अन्नदाणकारवणं / सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति // 1583 // नि०- सयमेवणुपालणियंदाणुवएसोय नेह पडिसिद्धो। ता दिज्ज उवइसिज्ज व जहा समाहीइ अन्नेसिं // 1584 // नि०- कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं / दिज्जासणाइ संते लाभे कयवीरियायारो // 1585 // N भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं अतः ऊर्द्धं वक्ष्ये समासेन सङ्केपेणेति गाथार्थः ॥१५८०॥प्रत्याख्यानाधिकार एवाह परः, किमाह?- यथा जीवघाते- प्राणातिपाते प्रत्याख्याते सत्यसो प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः?- भङ्गभयात्- प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः- अश्यत इत्यशनं- ओदनादि तस्य दानं-अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति- अवश्यं भुजिक्रियाकारणम्, अशनादिलाभेसति भोक्तुर्भुजिक्रियासद्भावात्, ततः किमिति चेत्, ननुदोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः // १५८१॥अत:नो कयपच्चक्खाणो आयरियाईण दिज्ज असणाई यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात्, किं?- अशनादि, स्यादेतद्- ददतो वैयावृत्यलाभ इत्यत आह- न च विरतिपालनाद् // 1495 //
Page #163
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1496 // ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1580-85 प्रत्याख्यानशुद्धिः / वैय्यावृत्यं प्रधानतरमतः सत्यपिच लाभे किं तेनेति गाथार्थः॥१५८२॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराहन त्रिविधंकरणकारणानुमतिभेदभिन्नं त्रिविधेन मनोवाक्काययोगत्रयेण प्रत्याख्याति प्रत्याचष्टेप्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवं अन्यस्मैदानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्यआशंसादिदोषरहितस्य ततः- तस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः- प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः // 1583 // किंच- स्वयमेव- आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थ्येन अन्येभ्यो बालादिभ्य इति गाथार्थः // 1584 // अमुमेवार्थं स्पृष्टयन्नाह कय इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी- सयं अभुजंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियं ण निगूहितव्वं अप्पणो, संते वीरिए अण्णोणाऽऽणावेयव्वो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुड्डपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज्ज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्ति गतं, उवदिसेज वा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सढगकुलाणि वा, 0अत्र पुनः सामाचारी- स्वयमभुजानोऽपि साधूभ्य आनीय भक्तपाने दद्यात् सवीर्यं न निगूहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्य : यथाऽन्योऽमुकस्मै आनीय ददातु, तस्मात् आत्मनः सति वीर्ये आचार्यग्लानबालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो वा लब्धिसंपूर्ण आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्घड्या वा दापयेत्, दानमिति गतम्, उपदिशेद्वा संविग्नेभ्योऽन्यसांभोगिकेभ्यो यथैतानि दानकुलानि श्राद्धककुलानि वा, अशक्नुवन् - 8 // 1496 //
Page #164
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1497 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1586 प्रत्याख्यानशुद्धिः / भाष्यः 246-247 अतरंतो संभोइयाणवि उवदिसेज्ज ण दोसो, अह पाणगस्स सण्णाभूमिं वा गतेण संखडीभत्तादिगं वा होज्ज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा / उवदेसत्ति गतं / जहासमाही णाम दाणे उवदेसे अजहासामत्थं, जति तरति आणेदुं देति, अहन तरति तो दवावेज वा उवदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितव्वं जहासमाधित्ति वक्खाणियं / अमुमेवार्थमुपदर्शयन्नाह भाष्यकार: भा०-संविगअण्णसंभोइयाण देसेज सदृगकुलाई। अतरंतो वा संभोइयाण देजा जहसमाही // 246 / / (244) गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातव्वं / साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार: भा०- सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं / पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं // 247 // (245) नि०-सा पुण सद्दहणा जाणणाय विणयाणुभासणा चेव / अणुपालणा विसोही भावविसोही भवे छट्ठा // 1586 // शोधनं शुद्धिः, सा प्रत्याख्यानस्य- प्राग्निरूपितशब्दार्थस्य षड्डिधा- षट्प्रकारा श्रमणसमयकेतुभिः- साधुसिद्धान्तचिह्नभूतैः प्रज्ञप्ता- प्ररूपिता, कैः?- तीर्थकरैः- ऋषभादिभिः, तामहं वक्ष्ये, कथं?- समासेन- सोपेणेति गाथार्थः // 245 // अधुना षड्विधत्वमुपदर्शयन्नाह- सा पुनः शुद्धिरेवं षड्विधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाषणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी,पाठान्तरं वा सोहीसद्दहणे त्यादि,तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्ति सांभोगिकेभ्योऽप्युपदिशेन्न दोषः, अथ पानकस्य संज्ञाभूमि वा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत्, उपदेश इति गतम्, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्यम्, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्वा, यथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातम्। 0 नवरमशक्नुवतोऽन्यसांभोगिकायापि दातव्यम्। // 1497 //
Page #165
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ६.षष्ठमध्ययनं प्रत्याख्यानः, नियुक्तिः 1586 प्रत्याख्यान| शुद्धिः / भाष्यः 248-255 भाग-४ | // 1498 // गाथा चेयमिति गाथासमासार्थः॥१५८६॥अवयवार्थं तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाह भा०- पञ्चक्खाणं सव्वन्नुदेसिअंजंजहिं जया काले। तं जो सद्दहइ नरोतं जाणसुसद्दहणसुद्धं // 248 // (246) भा०- पञ्चक्खाणं जाणइ कप्पे जंजंमि होइ कायव्वं / मूलगुणे उत्तरगुणे तं जाणसुजाणणासुद्धं // 249 // (247) प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरणप्रणीतमित्यर्थः य दिति यत् सप्तविंशतिविधस्यान्यतमम्, सप्तविंशतिविधंच पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं यत्र जिनकल्पे चतुर्यामे पश्चयामे वा श्रावकधर्मे वा यदा सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराह्ने वा काल इति- चरमकाले तत् यः श्रद्धत्ते नरस्तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥२४८॥ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः।। 249 // विनयशुद्धमुच्यते, तत्रेयंगाथा भा०-किइकम्मस्स विसोही पउंजई जो अहीणमइरित्तं / मणवयणकायगुत्तोतं जाणसु विणयओसुद्धं // 250 // (248) भा०- अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं / पंजलिउडो अभिमुहोतं जाणणुभासणासुद्धं / / 251 // (249) भा०- कंतारे दुब्भिक्खे आयंके वा महई समुप्पन्ने / जं पालियं न भग्गं तंजाणणु पालणासुद्धं // 252 // (250) भा०- रागेण व दोसेण व परिणामेण व न दूसियंजंतु / तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं // 253 // (251) भा०- एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसियंजंतु / तंसुद्धं नायव्वं तप्पडिवक्खे असुद्धंतु // 254 // (252) भा०- थंभा कोहा अणाभोगा अणापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं // 255 // (253) ॥पच्चक्खाणं समत्तं॥ // 1498 //
Page #166
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्ति| भाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1499 // भाष्यः 250-255 कृतिकर्मणः- वन्दनकस्येत्यर्थः विशुद्धिं- निरवधकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं ६.षष्ठमध्ययन मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो- विनयेन शुद्धमिति गाथार्थः ॥२५०॥अधुना- प्रत्याख्यान:, | नियुक्तिः ऽनुभाषणशुद्ध प्रतिपादयन्नाह- कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनम्, लघुतरेण शब्देन भणतीत्यर्थः, 1586 कथमनुभाषते?- अक्षरपदव्यञ्जनैः परिशुद्धम्, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति- प्रत्याख्यानवोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितव्वं / किंभूतः सन्?, कृतप्राञ्जलिरभिमुखस्तजानीह्यनुभाषणाशुद्धमिति गाथार्थः / W // 251 // साम्प्रतमनुपालनाशुद्धमाह- कान्तारे- अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्केवा-ज्वरादौ महति समुत्पन्ने सति यत् / पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति। एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा दस एते / सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु ण भजंतित्ति गाथार्थः // 252 // इदानीं भावशुद्धमाहरागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा- अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु- यदेव तत् खल्विति- तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं मुणेयव्वं ति ज्ञातव्यमिति गाथासमासार्थः // अवयवत्थो पुण- रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो 0 परं गुरुर्भणति- व्युत्सृजति, अयमपि भणति व्युत्सृजाम इति, शेषं गुरुभणितसदृशं भणितव्यम्। 0 अत्रोद्मदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति। 0 अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि 8 ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्रियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न 2 8 // 1499 //
Page #167
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1500 // | प्रत्याख्यान शुद्धिः / परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं // ६.षष्ठमध्ययन 253 // एभिर्निरन्तरव्यावर्णितैः षड्भिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं- नकलुषितं यत् तु- यदेव तत् शुद्धं ज्ञातव्यम्। नियुक्तिः तत्प्रतिपक्षे- अश्रद्धानादौ सति अशुद्ध तु- अशुद्धमेवेति गाथार्थः॥ 254 // परिणामेन वा न नदूषितमित्युक्तं तत्र परिणाम |1586 प्रतिपादयन्नाह- स्तम्भात्- मानात्, क्रोधात्-प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततेः (त्तातः) परिणामात् | अशुद्धः अपायोवा निमित्तं यस्मादेवंतस्मात् प्रत्याख्यानचिन्तायां विद्वान् प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः॥२५५॥ थंभेण भाष्यः एसो माणिज्जति अहंपि पच्चक्खामि तो माणिज्जामि, कोधेण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तटुं 250-255 करेति, अणाभोगेण ण याणति किं मम पञ्चक्खाणंति जिमिएण संभरितं भग्गं पञ्चक्खाणं, अणापुच्छा णाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अब्भत्तट्ठो पच्चक्खादोत्ति अहवाजेमेमि तो भणिहामि वीसरितंति, असंतति त्तिणत्थि एत्थ किंचि भोत्तव्वं वरं पच्चक्खातंति परिणामतोऽशुद्धोति दारं / सो पुव्ववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पञ्चक्खामि, मा णिच्छुभीहामित्ति, अहवा एए ण पच्चक्खाति / एवं ण कम्पति विदूणाम जाणगो - परलोकार्थाय न कीर्त्तिवर्णयशःशब्दहेतोर्वा अन्नपानवस्त्रलोभेन शयनासनवस्त्रहेतोर्वा, य एवं करोति तत् भावशुद्धम्। स्तम्भेनैष मान्यते अहमपि प्रत्याख्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भर्त्सतो नेच्छति जिमितुं क्रोधेनाभक्तार्थं करोति, अनाभोगेन न जानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानम्, 8 अनापृच्छा नाम अनापृच्छ्यैव भुनक्ति मा वारिषि यथा त्वयाऽभक्तार्थः प्रत्याख्यात इति, अथवा जेमामि ततो भणिष्यामि विस्मृतमिति, असदिति नास्त्यत्र किञ्चिद् 8 // 1500 // भोक्तव्यं वरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारम् / स पूर्ववर्णित इहलोकयशः- कीर्त्तिवर्णादि, अथवैष एव स्तम्भादिरपाय इति, अहं प्रत्याख्यामि मा 8 निश्चिकाशिषमिति, अथवैते न प्रत्याख्यान्ति, एवं न कल्पते, विदुर्नाम ज्ञायकः
Page #168
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1501 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 57(58) नमस्कारसहितम्। तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः / पच्चक्खाणं समत्तं मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातम् / शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्तिं यास्यतीति। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः,साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा- सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यतेच, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यांद्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं- सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो।सुत्तप्फासियनिजत्तिणया यसमगंतु वच्चंति॥१॥अत्राक्षेपपरिहारौन्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण / तत्रेदं सूत्रं सूरे उग्गए णमोकारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि // सूत्रम् 57 // (58) तस्य शुद्धं भवति, सोऽन्यथा न करोति यस्मात्, कस्मात्?, ज्ञायकः, तस्माद्विदुः प्रमाणम्, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाणम्। 7 सूत्र | सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति // 1 // 8 // 1501 //
Page #169
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1502 // ६.षष्ठमध्ययनं प्रत्याख्यानः, नियुक्तिः 1587-88 आहारभेदव्युत्पत्ती। तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि- सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिमम्, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति / अधुना पदार्थ उच्यते- तत्र अश् भोजने इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा पा पाने इत्यस्य पीयत इति पानमिति, खाह भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिम भवति, एवं स्वद स्वर्द आस्वादने इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, अन्यत्रे ति परिवर्जनार्थं यथा अन्यत्र / द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्गखा इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगमुक्त्वेत्यर्थः, तथा सहसाकरणंसहसाकार:- अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तंमुक्त्वा-व्युत्सृजतीत्यर्थः / एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः / अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाह नि०-असणं पाणगंचेव,खाइमं साइमंतहा। एसो आहारविही, चउव्विहो होइ नायव्वो॥१५८७ // नि०- आसुंखुहं समेई, असणं पाणाणुवग्गहे पाणं।खे माइखाइमंति य, साएइ गुणे तओसाई॥१५८८ // अशनं- मण्डकौदनादि, पानं चैव- द्राक्षापानादि, खादिम- फलादि तथा स्वादिम- गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः॥१५८७॥साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह- आशु-शीघ्रं क्षुधां- बुभुक्षां शमयतीत्यशनम्, तथा प्राणानां- इन्द्रियादिलक्षणानां उपग्रहे- उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, // 1502 //
Page #170
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1503 // खमिति- आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमम्, स्वादयति गुणान्- रसादीन् संयमगुणान् वा यतस्ततः ६.षष्ठमध्ययनं स्वादिमम्, हेतुत्वेन तदेव स्वादयतीत्यर्थः / विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, प्रत्याख्यान:, साधुरेवायमन्वर्थ इति गाथार्थः॥१५८८॥ उक्तः पदार्थः, पदविग्रहस्तुसमासभाक्पदविषय इति नोक्तः / अधुना चालनामाह नियुक्तिः 1589-90 नि०- सव्वोऽविय आहारो असणं सव्वोऽवि वुच्चई पाणं / सव्वोऽविखाइमंति य सव्वोऽवि य साइमं होई // 1589 // सुखेन यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनम्, सर्वोऽपि चोच्यते पानं सर्वोऽपि श्रद्धार्थ भेदाः। च खादिम सर्व एव स्वादिमं भवति, अन्यथा विशेषात्, तथाहि- यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पान द्राक्षाक्षीरपानादिखादिममपिच फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति / गाथार्थः / / 1589 // इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाह नि०- जइ असणमेव सव्वं पाणग अविवज्जणंमिसेसाणं / हवइय सेसविवेगो तेण विहत्ताणि चउरोऽवि // 1590 // यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने- उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न } कृता भवतीति वाक्यशेषः, ततः कानोहानिरिति चेत्? भवति शेषविवेकः-अस्ति चशेषाहारभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनंन्यायः,सचेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपितत्तद्भेदपरित्यागे। एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तुभवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति अर्द्ध कुक्कुष्ट्याः पच्यते अर्द्ध प्रसवाय
Page #171
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1504 // कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः // 1590 // तथा चाह नि०- असणं पाणगंचेव, खाइमं साइमंतहा। एवं परूवियंमी, सद्दहिउंजे सुहं होइ // 1591 // अशनं पानकं चैव खादिम स्वादिमं तथा, एवं प्ररूपिते- सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्त्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः // 1591 // आह- मनसाऽन्यथा संप्रधारिते प्रत्याख्याने विविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह च नि०- अन्नत्थ निवडिए वंजणमि जो खलु मणोगओ भावो। तं खलु पञ्चक्खाणं न पमाणं वंजणच्छलणा॥१५९२॥ अन्यत्र निपतिते व्यञ्जने- त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणम्, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात्, व्यवहारदर्शनस्य चाधिकृतत्वाद्, अत: न प्रमाणं व्यञ्जनं- तच्छिष्याचार्ययोर्वचनम्, किमिति?, छलनाऽसौ व्यञ्जनमात्रम्, तदन्यथाभावसद्भावादिति गाथार्थः // 1592 // इदं च प्रत्याख्यानं प्रधाननिर्जराकारणमिति विधिवदनुपालनीयम्, तथा चाह नि०- फासियं पालियंचेव, सोहियंतीरियं तहा। किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं // 1593 // ६.षष्ठमध्ययनं प्रत्याख्यान:, | नियुक्तिः 1591 | सुखेन श्रद्धार्थ भेदाः। नियुक्तिः 1592 शब्दाद्धाव: प्रमाणम्। नियुक्तिः 1593 स्पृष्टादीनामर्थाः। // 1504 //
Page #172
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः |1594-96 आश्रवद्वारपिधानादि मोक्षान्तं फलम्। // 1505 // स्पृष्टं- प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव- पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं- गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं- पूर्णेऽपिकालावधौ किञ्चित्कालावस्थानेन कीर्तितं- भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चरणेन आराधितं- तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणंतस्माद्ईदृशिप्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्न कार्य इतिगाथार्थः ॥१५९३॥साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाह नि०- पञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसववुच्छेएणं तण्हावुच्छेअणं होई // 1594 // नि०- तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं / अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं // 1595 // नि०- तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु / तत्तो केवलनाणं तओ अमुक्खो सयासुक्खो॥१५९६ // प्रत्याख्याने कृते- सम्यग्निवृत्तौ कृतायां किं?- आश्रवद्वाराणि भवन्ति पिहितानि- तद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं? तृड्व्यवच्छेदनं भवतितद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः॥१५९४ // तइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल:- अनन्यसदृशः उपशमो- मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणाम्, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः- अनन्यसदृशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं- उक्तलक्षणं भवति-शुद्धंजायते निष्कलङ्कमिति गाथार्थः॥१५९५॥ततःप्रत्याख्यानाच्छुद्धाच्चारित्रधर्मःस्फुरतीति वाक्यशेषः, कर्मविवेकःकर्मनिर्जरा ततः- चारित्रधर्मात्, ततश्चेति द्विराय॑ते ततश्च- तस्माच्च कर्मविवेकात् अपूर्व मिति क्रमेणापूर्वकरणं भवति, // 1505 //
Page #173
--------------------------------------------------------------------------
________________ ६.षष्ठमध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1506 // प्रत्याख्यानः, नियुक्तिः 1597-1601 प्रत्याख्याने आकाराः। सूत्रम् 58 (59) पौरुषीप्रत्याख्यानम्। ततः- अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानम्, ततश्च- केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः- अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणैककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः // 1596 // इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराह नि०-नमुक्कारपोरिसीए पुरिमलेगासणेगठाणे य। आयंबिल अभत्तट्टेचरमे य अभिग्गहे विगई॥१५९७ // नि०-दो छच्च सत्त अट्ठ सत्तट्ठ य पंच छच्च पाणंमि / चउ पंच अट्ठ नव य पत्तेयं पिंडए नवए॥१५९८॥ नि०- दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ। सत्तेव य पुरिमढे एगासणगंमि अट्टेव // 1599 // नि०-सत्तेगट्ठाणस्स उ अटेवायंबिलंमि आगारा / पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि / / 1600 / नि०-पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा / अप्पाउराण पंच उ हवंति सेसेसु चत्तारि / / 1601 // नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थानेच आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः ॥१५९७-१५९८॥भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पञ्चक्खाई' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यांतु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रं___ पोरुसिं पचक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं 4 अण्णत्थऽणाभोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥सूत्रम् 58 // (59) // 1506 //
Page #174
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1507 // प्रत्याख्यानम्। अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पव्वएण वा. ६.षष्ठमध्ययनं अण्णएण वा अंतरिते सूरो ण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतव्वं ण भग्गं, जति भुंजति तो प्रत्याख्यानः, भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सूत्रम् 58(59) सो दिसामोहेण- अइरुग्गदंपि सूरंदटुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सोपजिमितो, पौरुषीपारित्ता मिणति अन्नो वा मिणइ, तेणं से भुजंतस्स कहितं ण पूरितंति, ताहे ठाइदव्वं, समाधी णाम तेण य पोरुसी पच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स.पसमणणिमित्तं पाराविज्जति ओसह वा दिजति, एत्थंतरा णाते तहेव विवेगो, सप्तैव च पुरिमार्द्ध-पुरिमा प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं- 'सूरे उग्गते' इत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वा अन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान्, पश्चात् ज्ञातं तदा स्थातव्यम्, न भग्नं यदि भुङ्क्ते तदा भग्नम्, सर्वैरप्येवम्, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वां पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्तमषि सूर्यं दृष्ट्वा उत्सूर्याभूतमिति : मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति- उद्घाटा पौरुषी तावत् स प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूरितमिति, तदा स्थातव्यम्। समाधि म तेन च पौरुषी प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा. तदा तस्य प्रशमनानिमित्तं पार्यते ओषधं वा दीयते. अत्रान्तरे ज्ञाते तथैव विवेकः / अनाभोगसहसाकारौ तथैव, सागारिकोऽर्धसमुद्दिष्टे आगतः यदि व्यतिक्राम्यति प्रतीक्ष्यते अथ स्थिरस्तदा स्वाध्यायव्याघात इति उत्थायान्यत्र गत्वा समुद्दिश्यते, * हस्तं पादं वा शीर्षं वा आकुश्चयेत् प्रसारयेत् वा न भज्यते, अभ्युत्थानार्ह आचार्यः प्राघूर्णको वाऽऽगतोऽभ्युत्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत् . // 1507 // कल्पते, महत्तराकारसमाधी तु तथैव /
Page #175
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1508 // प्रत्याख्यानम्। कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनम्, तत्राष्टा- ६.षष्ठमध्ययनं वाकारा भवन्ति, इह चेदं सूत्रं प्रत्याख्यानः, सूत्रम् _ 'एक्कासण' मित्यादि अण्णत्थ अणाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणिया 59(60) गारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति ॥सूत्रम् 59 // (60) | एकाशन अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिट्ठस्स आगतंजति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति | उडेउं अण्णत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा (आउंटेज) पसारेज वा ण भज्जति, अब्भुट्ठाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुटेतव्वं तस्स, एवं समुद्दिट्ठस्स परिट्ठावणिया जति होज कप्पति, महत्तरागारसमाधि तु तहेव'त्ति (r) गाथार्थः॥ 1599 // सप्तैकस्थानस्य तु एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं- एगट्ठाण मित्यादि एगट्ठाणगं जहा अंगोवंगं ठवितं तेण तहावट्टितेणेव समुद्दिसियव्वं, आगारा से सत्त, आउंटणपसारणा णत्थि, सेसं जहा एक्कासणए। अष्टैवाचाम्लस्याकारा, इदंच बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध'मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, पश्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पञ्चाकारा भवन्ति, इह चेदं सूत्रं- सूरे उग्गते इत्यादि, तस्स पंच आगारा- अणाभोग० सहसा० पारि० महत्तरा० सव्वसमाधि० जति तिविधस्स 0 एकस्थानं यथा अङ्गोपाङ्गं स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यम्, आकारास्तस्मिन् सप्त, आकुञ्चनप्रसारणं नास्ति, शेषं यथैकाशनके। तस्य पञ्चाकाराःअनाभोग० सहसा० पारि० महत्तराकार०सद्धसमाधि०, यदि त्रिविधं प्रत्याख्याति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधस्य प्रत्याख्यातं पानकं च नास्ति तदान // 1508 // कल्पते, तत्र षडाकाराः- लेपकृता वा अलेपकृता वा अच्छेन वा बहलेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति, उक्तार्थाः एते षडपि, चरमं द्विविधं- दिवसचरम भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना० सहसा० महत्तरा० सर्वसमाधि०, भवचरम यावजीविकं तस्याप्येते चत्वारः।
Page #176
--------------------------------------------------------------------------
________________ 59(60) श्रीआवश्यक पश्चक्खातिता पच्चक्खाति तो विकिंचणिया कप्पति, जति चतुविधस्स पच्चक्खातं पाणं च णत्थि तदा न कप्पति, तत्थ छ आगारा ६.षष्ठमध्ययनं नियुक्ति- लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट् / प्रत्याख्यान:, भाष्य सूत्रम् श्रीहारि० पान इत्येतदपि व्याख्यातमेव, चरिमे च चत्वार इत्येतच्चरिमं दुविधं- दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, वृत्तियुतम् अण्णत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति एकाशन भाग-४ गाथार्थः॥१६००॥पञ्चचत्वारश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा प्रत्याख्यानम्। // 1509 // भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः १६०१॥भावार्थस्तु अभिग्गहेसु वाउडत्तणं कोई पच्चक्खाति, तस्स पंच- अणाभोग.सहसागार० (महत्तरा०) चोलपट्टगागार० सव्वसमाहिवत्तियागार सेसेसुचोलपट्टगागारो णत्थि, निव्विगतीए अट्ठ नव य आगारा इत्युक्तम्, तत्थ दस विगतीओ-खीरं दधि णवणीयं घयं तेल्लं गुडो मधुं मजं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उट्टीगं दधिं णत्थि, णवणीतं घतंपि, ते दधिणा विणा णस्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारि खर(तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निव्विगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कट्ठणिप्फण्णं उच्छुमाईपिट्टेणय फाणित्ता, P 0 अभिग्रहेषु प्रावरणं कोऽपि प्रत्याख्याति, तस्य पञ्च- अनाभोगसहसा० महत्तरा० चोलपट्टा० सर्वसमाधि० शेषेषु चोलपट्टकाकारो नास्ति, निर्विकृतौ अष्टौ नव चाकाराः / तत्र विकृतयो दश- क्षीरं दधि नवनीतं घृतं तैलं गुडो मधु मद्यं मांसं अवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां अजानां एडकानामुष्ट्रीणाम्, उष्ट्रीणां | // 1509 // दधि नास्ति, नवनीतं घृतमपि, ते दध्ना विना (न स्त इति) दधिनवनीतघृतानि चत्वारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्षपाणाम्, एता विकृतयः, शेषाणि तैलानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, द्वे मद्ये- काष्ठनिष्पन्नं इक्ष्वादिपिष्टेन च फाणयित्वा,,
Page #177
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1510 // दोण्णि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयरं थलयरं खहयर, अथवा चम्मं मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसमं, तावियाए अद्दहियाए एगं ओगाहिमेगं चलचलेंत पञ्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव पूअएण सव्वो चेव तावगो भरितो तो बितियं चेव कप्पति णिव्विगतियपच्चक्खाणाइतस्स लेवाडं होति, एसा आयरियपरंपरागता सामायारी। अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति?, तत्र नि०-नवणीओगाहिमए अद्दवदहि(व)पिसियघयगुलेचेव / नव आगारा तेसिं सेसदवाणंच अटेव // 1602 // नवणीते ओगाहिमके अद्दवदवे निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयम्, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः॥१६०२॥ इह चेदं सूत्रं__ 'णिब्वियतियं पञ्चक्खाती'त्यादि अन्नत्थऽणाभोगेणंसहसाकारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पहुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति // सूत्रम् 60 // (61) इदं च प्रायो गतार्थमेव, विशेषं तु पंचेव य खीराइं इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, द्वौ गुडो- द्रवगुडः पिण्डगुडश्च, मधूनि त्रीणि-माक्षिकं कौन्तिकं भ्रामरम्, पुद्गलानि त्रीणि- जलचरज स्थलचरजं खचरजं च, अथवा चर्म मांसं शोणितम्, एता नव विकृतयः, अवगाहिमं दशमम्, तापिकायामद्रहणे एकमवगाहिमं चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेषाणि च योगवाहिनां कल्पन्ते, यदि ज्ञायते अथैकेनैवा पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकप्रत्याख्यानिनः, लेपकृत् भवति / एषाऽऽचार्यपरम्परागता सामाचारी। ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1602 विकृतौ अष्टनवाकारस्थानम्। सूत्रम् | 60(61) निर्विकृतिक प्रत्याख्यानम्। H // 1510 //
Page #178
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1511 // अधुना तदुपन्यस्तमेवाचामाम्लमुच्यते ६.षष्ठमध्ययन नि०- गोन्नं नामंतिविहं ओअण कुम्मास सत्तुआचेव / इक्किक्कंपिय तिविहं जहन्नयं मज्झिमुक्कोसं // 1603 // प्रत्याख्यान:, नियुक्तिः __ आयामाम्लमिति गोण्णं नाम, आयामः- अवशायनं आम्लं- चतुर्थरसंताभ्यां निर्वृत्तं आयामाम्लम्, इदं चोपाधिभेदात् / 1603-05 त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति, एकैकमपि चामीषां त्रिविधं भवति- आचामाम्ल भेदाः / जघन्यकं मध्यमं उत्कृष्टं चेति / कथमित्यत्राह नि०-दव्वे रसे गुणे वा जहन्नयं मज्झिमंच उक्कोसं / तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा // 1604 // द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणंचाधिकृत्येत्यर्थः, किं?- जघन्यं मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यम्, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुञानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गाः- वक्रविशेषा इति / तद्यथा नि०- लोए वेए समए अन्नाणे खलु तहेव गेलन्ने / एए पंच कुडंगा नायव्वा अंबिलंमि भवे // 1605 // लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः॥ 1605 // विस्तरार्थस्तु वृद्धसम्प्रदाय-8 समधिगम्यः,सचायं-'एत्थ आयंबिलंच भवति आयंबिलपाउग्गंच, तत्थोदणे आयम्बिलं आयंबिलपाउग्गंच, आयंबिला // 1511 // (r) अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने आचामाम्लमाचामाम्लप्रायोग्यं च, आयामाम्लः 2
Page #179
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1512 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1603-05 आचामाम्ल भेदाः / सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पीढं पिहुगा पिट्टपोवलियाओ रालगा मंडगादि, कुम्मासा पुव्वं पाणिएण कड्डिजंति पच्छा उखलीएपीसंति, ते तिविधा-सण्हा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजियापिचुगाला य जाव भुजिज्जा, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिहारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि,तं तिविधंपि आयंबिलं तिविधं- उक्कोसंमज्झिमंजहन्नं, दव्वतो कलमसालिकूरो उक्कोसं जंवा जस्स पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं 3, तं चेव तिविधंपि आयंबिलं णिज्जरागुणं पडुच्च तिविधं- उक्कोसो णिज्जरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दव्वतो उक्कोसं दव्वं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसंतस्सच्चएणवि आयामेण उक्कोसं रसतोगुणतो जहण्णं थोवा णिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो सकूराः, यानि कूरविधानानि आचामाम्लप्रायोग्यम्, तन्दुलकणिकाः, कुण्डान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकाद्याः, कुल्माषाः पूर्वं पानीयेन कथ्यन्ते पश्चात् उखल्यां पिष्यन्ते, ते त्रिविधाः- श्लक्ष्णा मध्याः स्थूलाः एते आचामाम्लम्, आचामाम्लप्रायोग्याणि पुनर्या तस्य तुषमिश्राः कणिक्काः काङ्कटकाश्च एवमादि, सक्तवो यवानां गोधूमानां व्रीहीणां वा, प्रायोग्यं पुनर्गोधूमभृष्टं निर्गलितं यावद्भुञ्जीत, ये च यन्त्रकेण न शक्यन्ते पेष्टुम्, तस्यैव निर्धारः कणिक्कादिर्वा, एतानि आचाम्लप्रायोग्याणि, तत् त्रिविधमप्याचामाम्लं त्रिविधं- उत्कृष्टं मध्यमं जघन्यम्, द्रव्यतः कलमशालिकूर उत्कृष्टं यद्वा यस्मै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूरः स रसं प्रतीत्य त्रिविधः उत्कृष्टः 3, तदेव त्रिविधमप्याचामाम्लं निर्जरागुणं प्रतीत्य त्रिविधं- उत्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रव्यत उत्कृष्ट द्रव्यं चतुर्थरसेन भुज्यते, रसतोऽपि उत्कृष्टं तस्य सत्केनाप्याचामाम्लेन उत्कृष्टं रसतो गुणतो जघन्यं स्तोका निजरेति भणितं भवति, स एव कलमौदनो यदाऽन्यैराचामाम्लैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम 2 // 1512 / /
Page #180
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1513 // भेदाः चेव, सोचेव जदा उण्होदएण तदा दव्वतो उक्कोसंरसतो जहण्णं गुणतो मज्झिमंचेव, जेण दव्वतो उक्कोसंन रसतो, इदाणिं ६.षष्ठमध्ययन जे मज्झिमा ते चाउलोदणा ते दव्वतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दव्वतो प्रत्याख्यान:, नियुक्तिः मज्झंरसतो जहण्णं गुणतो मज्झं मज्झिमंदव्वंतिकाऊणं, रालगतणकूरा दव्वतो जहण्णं आयंबिलेण रसतो उक्कोसंगुणओ 1603-05 मज्झं, ते चेव आयामेण दव्वओ जहण्णं रसओ मझं गुणओ मज्झं, तेचेव उण्होदएण दव्वओजहण्णं रसओजहन्नं गुण आचामाम्लउक्कोसंबहुणिज्जरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा- उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितव्वं / छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो- अज्ज तुज्झ आयंबिलं पच्चक्खातं, भणइ- सच्चं, तो किंजेमेसि?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तंण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्ल एव, स एव यदोष्णोदकेन तदा द्रव्यत उत्कृष्ट रसतो जघन्यं गुणतो मध्यममेव, येन द्रव्यत उत्कृष्टं न रसतः / इदानीं ये मध्यमास्ते तण्डुलौदनास्ते द्रव्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन द्रव्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यमं द्रव्यमितिकृत्वा, रालगतृणकूरा द्रव्यतो जघन्य आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यम्, त एवाचामाम्लेन द्रव्यतो जघन्यं रसतो मध्यं गुणतो मध्यम, त एवोष्णोदकेन द्रव्यतो जघन्यं रसतो जघन्यं गुणत उत्कृष्टम, 8 बहुनि रति भणितं भवति, अथवा उत्कृष्टे तिम्रो विभाषाः- उत्कृष्टोत्कृष्टं उत्कृष्टमध्यमं उत्कृष्टजघन्यम्, काञ्जिकाचामाम्लोष्णोदकैर्जघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रिषु विभाषितव्यम् / छलना नाम एकेनाचामाम्लं प्रत्याख्यातम्, तेन हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽऽगत आलोच्य प्रजिमितः, गुरभिर्भणितः- अद्य त्वयाऽऽचामाम्लं प्रत्याख्यातम, भणति-सत्यं तर्हि किंजेमसि?.येन मया प्रत्याख्यातम्, यथा प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा छलना
Page #181
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1514 // आचामाम्ल प्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्या ६.षष्ठमध्ययनं ख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा णिरत्थया। पंच कुडंगा- लोए वेदे समए अण्णाणे प्रत्याख्यान:, नियुक्तिः गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेण हिंडतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण 1603-05 दंसेति, भणितं- तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो 1, अहवा वेदेसुचउसुसंगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो 2, अहवाल भेदाः / समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुज्झं कतो आगतो? तइओ कुडंगो 3, अण्णाणेण भणति- ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि- कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति-णतरामि आयंबिलं काउंसूलं मे उट्ठति, अण्णं वा उद्दिसति रोगं, ताहे ण तीरति करेत्तुं, एस पंचमो कुडंगो। तस्स अट्ठ आगारा- अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका / पञ्च कुडङ्गाः- लोके वेदे समये अज्ञाने ग्लाने कुडङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातम्, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धम्, आचार्येभ्यो दर्शयते, भणितं- त्वयाचामाम्लं प्रत्याख्यातम्, स भणति- क्षमाश्रमण! अस्माभिर्बहूनि लौकिकानि शास्त्राणि 8 परिमीलितानि, तत्र चाचामाम्लशब्दो नास्ति प्रथमः कुडङ्गः, अथवा वेदेषु चतुषु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः, अथवा समये चरकचीरिक-80 भिक्षुपाण्डुरङ्गाणाम्, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः?, तृतीयः कुडङ्गः, अज्ञानेन भणति- न जानामि क्षमाश्रमणाः! कीदृशमाचामाम्लं भवति?,8 अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतम्, मिथ्या मे दुष्कृतम्, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति- न शक्नोम्याचामाम्लं कर्तुं शूलं मे उत्तिष्ठते, अन्य वा रोगं कथयति ततो न शक्यते कर्तुम, एष पञ्चमः कुडङ्गः। तस्याष्टावाकारा:- अन्यत्रानाभोगसहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् .
Page #182
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1515 // गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणंसव्वसमाहिवत्तियागारेणं वोसिरति / अणाभोगसहसकारा ६.षष्ठमध्ययन तहेव लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिळं संलिहियं जति तेण आणेति ण भजति, उक्खित्तविवेगो जति प्रत्याख्यान:, नियुक्तिः आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचतु माणवरिगलतु अण्णं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितं तीरति 1606-07 उद्धरिते ण उवहम्मति, गिहत्थसंसटेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं विकृतिक निर्विकृतिकभुजति, जइरसो आलिखिज्जति बहुओ ताहेण कप्पति, पारिट्ठावणितमहत्तरासमाधीओ तहेव / व्याख्यातमतिगम्भीरबुद्धिना विचारः। भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयं नि०- पंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीता / चत्तारिय तिल्लाइं दो वियडे फाणिए दुन्नि // 1606 // नि०- महुपुग्गलाई तिन्नि चलचलओगाहिमं तुजं पक्कं / एएसिं संसर्ट वुच्छामि अहाणुपुव्वीए // 1607 // पंचेव य खीराई गाहा मधुपोग्गल त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा / व्याख्यायन्ते- तत्थ अणाभोगसहसक्कारा तहेव, लेवालेवो पुण जधा आयंबिले तहेव दट्ठव्वो, गिहत्थसंसट्ठो बहुवत्तव्वोत्ति गाहाहिं भण्णति, ताओ पुण इमातो - गृहीतं समुद्दिष्टं संलिखितं यदि तेनानयति न भज्यते, उत्क्षिप्तविवेको यद्याचामाम्ले पतति विकृत्यादिरुत्क्षिप्य विवेचयतु मा परं गलत्वन्यद्वा आचामाम्लस्याप्रायोग्य यद्युद्धर्तुं शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इङ्गदीतैलान्वितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेषदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते। पारिष्ठापनिकामहत्तरसमाधयस्तथैव। 0 तत्रानाभोगसहसाकारौ तथैव, लेपालेपः पुनर्यथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे
Page #183
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1516 // नि०-खीरदहीवियडाणं चत्तारि उ अंगुलाई संसटुं। फाणियतिल्लघयाणं अंगुलमेगं तु संसटुं॥१६०८॥ ६.षष्ठमध्ययनं | नि०- मुहपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं। गुलपुग्गलनवणीए अद्दामलयं तु संसटुं॥१६०९॥ नियुक्तिः गिहत्थसंसट्ठस्स इमा विधी-खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि 1608-09 दुद्धं ताहे णिव्विगतिगस्स कप्पति पंचमंचारब्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसिज्जति विकृतिक निर्विकृतिकओदणो ओगाहिमओ वा, फाणितगुडस्स तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न विचारः। वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसट्ठे होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेत्तं संसटुं, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः॥१६०८-१६०९॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसुणत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेल्लेण वा घतेण वा ताथे णिव्विगतियस्स कप्पति, अथ धाराए छुन्भति मणागंपिण कप्पति / इदाणिं पारिट्ठावणियागारो, सो पुण एगा सणेगठाणादिसाधारणेत्तिकट्ट विसेसेण परूविज्जति, तन्निरूपणार्थमाह| गृहस्थसंसृष्टस्य पुनरयं विधिः- क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडङ्गे यद्योदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्य कल्पते पञ्चमंडल चारभ्य विकृतिश्च, एवं दनोऽपि सुराया अपि केषुचिद्विषयेषु विकटेन मिश्यते ओदनोऽवगाहिमं वा, फाणितगुडस्य तैलघृतयोश्च, एताभ्यां कुसणिते यद्यङ्गुलमुपरि तिष्ठति तदा वर्तते (कल्पते), परतो न वर्तते, मधुनः पुद्गलरसस्य चार्धाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुद्गलस्य नवनीतस्य चा मलकमानं संसृष्टम्, यदि बहून्येतत्प्रमाणानि तदा कल्पन्ते, एकस्मिन् बृहति न कल्पते, उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुद्धर्तुं शक्यते, शेषेषु नास्ति। प्रतीत्यम्रक्षितं पुनर्यद्यङ्गुल्या गृहीत्वा म्रक्षयति तैलेन वा 8 // 1516 // घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते। इदानीं पारिष्ठापनिकाकारः, स पुनरेकासनैकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते।
Page #184
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1517 // नि०- आयंबिलमणायंबिल चउथा बालवुड्सहुअसहू / अणहिंडियहिंडियए पाहुणयनिमंतणावलिया॥१६१०॥ ६.षष्ठमध्ययनं आयंबिलए गाथा व्याख्या- यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगट्ठाणगआयंबिल- प्रत्याख्यान:, नियुक्तिः चउत्थछट्ठट्ठमणिव्विगतिएसु पारिट्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिट्ठावणियंदातव्वं वा 1610 न दातव्वं वा?, आयरिओ भणइ, आयंबिलमणायंबिले गाथा व्याख्या- पारिट्ठावणियभुंजणे जोग्गा साधू दुविधा- पारिष्ठापनिआयंबिलगा अणायंबिलगाय, अणायंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्ठट्ठमणिव्विगतियपज्जवसाणा, काविचारः। दसमभत्तियादीणं मंडलीए उद्धरितं पारिट्ठावणियंण कप्पति दातुं तेसिं पेचं उण्हयं वा दिज्जति, अहिट्ठिया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातव्वं?, चउत्थभत्तियस्स, सो दुविहो- बालो वुडो य, बालस्स दातव्वं, बालोदुविहो- सहू असहू य, असहुस्स दातव्वं, असहू दुविहो- हिंडतो अहिंडेंतओ य, हिंडयस्स दातव्वं, हिंडंतओ दुविधो-वत्थव्वगोपाहुणगोय, पाहुणगस्स दातव्वं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुणगो पारिट्ठावणियंभुंजाविज्जति, अहो तावद् भगवता एकाशनैकस्थानाचाम्लचतुर्थषष्ठाष्टमनिर्विकृतिकेषु पारिष्ठापनिकाकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा / न दातव्यं वा?, आचार्यो भणति- पारिष्ठापनिकभोजने योग्याः साधवो द्विविधाः- आचामाम्लका अनाचामाम्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकासनैकस्थानचतुर्थषष्ठाष्टमनिर्विकृतिकावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुम्, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत्। एक आचामाम्लक एकश्चतुर्थभक्तिको भवेत् कस्मै दातव्यं?, चतुर्थभक्ताय, स द्विविधो- बालो वृद्धश्च, बालाय दातव्यम्, बालो द्विविधः- सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यम्, असहिष्णुर्द्विविधः- हिण्डमानोऽहिण्डमानश्च, हिण्डमानाय दातव्यम्, हिण्डमानो द्विविधः- वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यम्, एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, // 1517 //
Page #185
--------------------------------------------------------------------------
________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1518 // तस्स असति बालो असहू हिंडतो वत्थव्वो 2 तस्स असति बालो असहू अहिंडतो पाहूणगो 3 तस्स असति बालो असहू / ६.षष्ठमध्ययन अहिंडतो वत्थव्वो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितव्वा, तत्थ पढमभंगिअस्स प्रत्याख्यान:, नियुक्तिः दातव्वं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातव्वं, पउरपारिट्ठावणियाए वा सव्वेसि 1610 दातव्वं, एवं आयंबिलियस्स छट्ठभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स अट्ठमभत्तियस्स सोलस भंगा, एवं पारिष्ठापनि काविचारः। आयंबिलियस्स निव्वितियस्स सोलस भंगा, णवरं आयंबिलियस्स दातव्वं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सव्वगेण छण्णवति आवलियाभंगा भवन्ति आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातव्वं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगट्ठाणियस्स दातव्वं, एगो एक्कासणितो एगो णिव्वीतिओ, एक्कासणियस्स दातव्वं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो णिव्वीतिओ एगट्ठाणियस्स दातव्वं, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति बालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मिन्नसति बालोऽसहोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः षोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभङ्गिकाय दातव्यम्, एतस्मिन्नसति द्वितीयस्मै, तस्मिन्नसति तृतीयस्मै, एवं यावचरमाय दातव्यम्,8 प्रचुरपारिष्ठापनिकायां वा सर्वेभ्यो दातव्यम्, एवमाचामाम्लषष्ठभक्तिकयोः षोडश भङ्गाः विभाषा, एवमाचामाम्लकाष्टमभक्तिकयोः षोडश भङ्गाः, एवमाचामाम्ल-1 निर्विकृतिकयोः षोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यम्, एवमाचामाम्लैकाशनयोः षोडश भङ्गा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते 8 आचामाम्लोत्क्षेपकसंयोगेन सर्वाग्रेण षण्णवतिरावलिकाभङ्गा भवन्ति, आचामाम्लोत्क्षेपो गतः, एकश्चतुर्थभक्तिक एकः षष्ठभक्तिकः, अत्रापि षोडश, नवरं षष्ठभक्तिकाय दातव्यम्, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्थानिकाय दातव्यम्, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यम्, अत्रापि षोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यम्, -
Page #186
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1519 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1611-12 पारिष्ठापनिकाविधिः। एत्थवि सोलसत्ति गाथार्थः॥१६१०॥ तं पुण पारिट्ठावणितं जहाविधीए गहितं विधिभुत्तसेसंच तो तेसिं दिज्जइ, तत्र नि०- विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाई। तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं // 1611 // नि०- (विहिगहिअंविहिभुत्तं) तह गुरुहिं(जं भवे) अणुन्नायं / ताहे वंदणपुव्वं भुंजइसे संदिसावेडे (पाठान्तरम्) // 1611 // विहिगहियं विहिभुत्तं गाहा व्याख्या-विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति- अजो इमं पारिट्ठावणियं इच्छाकारेण भुजाहित्ति, ताहे सो कम्पति वंदणं दाउं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासा नि०- चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया। इत्तो अतइयभंगो आवलिया होइ नायव्वा // 1612 // 9 चउरो य होंति भंगा गाहा व्याख्या-विधिगहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं. भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुद्दिडं, एवंविधं पुव्ववण्णियाण आवलियाणं कप्पते समुद्दिसिउं, इदा अत्रापि षोडश भङ्गाः। तत् पुनः पारिष्ठापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते। 0 विधिगृहीतं नामालुब्धेनोद्गमितम्, पश्चात् मण्डल्या कटप्रतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकम्, यदा गुरुर्भणति- आर्य! इदं पारिष्ठापनिकं इच्छाकारेण भुङ्क्वेति, तदा स कल्पते वन्दनं दत्त्वा संदिशेति भोक्तुं अत्र चत्वारो भङ्गाः। 6 विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिभुक्तं अविधिगृहीतं विधिभुक्तम् अविधिगृहीतमविधिभुक्तम्, तत्र प्रथमो भङ्गः, साधुर्भिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविप्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्यां प्रतरकच्छेदादिसुविधिना समुद्दिष्टम्, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टम्, इदानीं - // 1519 //
Page #187
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1520 // गिं बितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुटुं, एवं अविधिए भुत्तं, एत्थ जति उव्वरति तं छड्डिजति, ण ६.षष्ठमध्ययनं | कप्पति, छद्दिमादीदोसा तम्मि, एरिसंजोदेति जोय जति दोण्हवि विवेगो कीरति, अपुणकारए वा उवट्ठिताणं पंचकल्लाणयं प्रत्याख्यान:, नियुक्तिः दिज्जति, इदाणिं तइयभंगो, तत्थ अविधिगहितं- वीसुंवीसुंउक्कोसगाणि दव्वाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे 1613 विरेएति, एतेसिं भोत्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसंकातुं मंडलिए विधीए समुद्दिटुं, एवंविधे जं उव्वरितं तं चतुर्भङ्गी। पारिट्ठावणियागारं आवलियाणं विधिभुत्तंतिकाउंकप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति गाथार्थः॥१६१२॥व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह नि०- पञ्चक्खाएण कया पच्चक्खावितएवि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिटुंतो॥१६१३॥ पच्चक्खाएण गाहा व्याख्या- प्रत्याख्याता- गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा- उल्लिङ्गना, न हि प्रत्याख्यानंप्रायो गुरुशिष्यावन्तरेण भवति, अण्णेतु-पच्चक्खाणेण कय त्ति पठन्ति, तत् पुनरयुक्तम्, प्रत्याख्यातुर्नियुक्तिकारेण द्वितीयभङ्गस्तथैव विधिगृहीतं भुक्तं पुनः काकशृगालादिदोषदुष्टम्, एवमविधिना भुक्तम्, अत्र यदुद्धरति तत् त्यज्यते, न कल्पते छादयो दोषास्तस्मिन्, ईदृशं यो ददाति यश्च भुङ्क्ते द्वयोरपि विवेकः क्रियते, अपुनः करणतया वोत्थितयोः पञ्चकल्याणकं दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग् विष्वग् उत्कृष्टानि 8 द्रव्याणि भाजने पश्चात्कक्षापुटमिव प्रतिशुद्धे विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माण्डलिकरानिकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्टम्, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां विधिभुक्तमितिकृत्वा कल्पते, चतुर्थो भङ्ग आवलिकानां न कल्पते भोक्तुम्, त एव पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यानं भणितम्। // 1520 //
Page #188
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1521 // |६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1614-16 चतुर्भङ्गी। साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिच चत्वारो भेदा भवन्ति तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः // 1613 // भावार्थं तु स्वयमेवाह नि०- मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए। पञ्चक्खाणविहिनू पञ्चक्खाया गुरू होइ॥१६१४॥ मूलगुण गाहा व्याख्या- मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ- षड्डिधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः- आचार्यो भवतीति गाथार्थः॥१६१४॥ नि०-किइकम्माइविहिन्नू उवओगपरो अ असढभावो / संविग्गथिरपइन्नो पञ्चक्खाविंतओ भणिओ॥१६१५ // ___किइकम्मा गाहा व्याख्या-कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविग्नो- मोक्षार्थी स्थिरप्रतिज्ञः- न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः॥१६१५॥ नि०- इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं ।सुद्धासुद्धा पढमंतिमा उ सेसेसु अविभासा // 1616 // इत्थं पुण गाथा व्याख्या- एत्थ पुण पच्चक्खायंतस्स पञ्चक्खावेंतस्स य चउभंगो- जाणतो जाणगस्स पच्चक्खाति शुद्ध पञ्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोक्कारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे अत्र पुनः प्रत्याख्यातुः प्रत्याख्यापयितुश्च चतुर्भङ्गी-ज्ञो ज्ञस्य सकाशात् प्रत्याख्याति शुद्धं प्रत्याख्यानम्, यस्माद्द्वावपि जानीतःकिमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, ज्ञोऽज्ञं ज्ञापयित्वा - // 1521 //
Page #189
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1522 // पञ्चक्खा (वे)ति, जहा णमोक्कारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगोजाणगस्स पच्चक्खाति ण ६.षष्ठमध्ययन सुद्धं, पभुसंदिट्ठा(ई) सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिटुंतो गावीतो, जति गावीण प्रत्याख्यान:, नियुक्तिः पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं 1617 लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पच्चक्खावेन्तो सुद्धो प्रत्याख्येयम्। णिक्कारणेण सुद्धति, अयाणगोजाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति णसुद्धोत्ति गाथार्थः॥१६१६॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहनि०- दव्वे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं / दव्वंमि अ असणाई अन्नाणाई य भावंमि // 1617 // दव्वे भावे गाहा व्याख्या- द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयम्, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे- भावप्रत्याख्यातव्यमिति गाथार्थः / / 1617 ॥मूलद्वारगाथायांगतं तृतीयं द्वारम्, इंदाणिं परिसासा य पुव्विं वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति- परिसा दुविधा, उवट्ठिता अणुवट्ठिता य, उवट्ठिताए - प्रत्याख्यापयति, यथा नमस्कारसहितादिष्वमुकं त्वया प्रत्याख्यातमिति शुद्धमन्यथा न शुद्धम्, अज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्धम्, प्रभुसंदिष्टादिषु विभाषा, अज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र दृष्टान्तो गावः, यदि गवां प्रमाणं स्वाम्यपि जानाति गोपालोऽपि जानाति, द्वयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं लौकिकी चतुर्भङ्गी, एवं ज्ञो ज्ञं प्रत्याख्यापयति शुद्धम्, ज्ञोऽज्ञेन केनचित्कारणेन प्रत्याख्यापयन् शुद्धः निष्कारणे न शुद्ध्यति, अज्ञो ज्ञं प्रत्या 8 // 1522 // Bख्यापयति शुद्धः, अज्ञोऽज्ञं प्रत्याख्यापयति न शुद्धः। ॐ इदानीं पर्षत् सा च पूर्वं वर्णिता सामायिकनियुक्तौ शैलघनकुटादिका, अत्र पुनः सविशेष भण्यते- पर्षद् द्विविधा- उपस्थिता अनुपस्थिता च, उपस्थिताय -
Page #190
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1523 // कहेतव्वं, अणुवट्ठिताए ण कहेतव्वं, जा सा उवट्ठिता सा दुविधा- सम्मोवट्ठिता मिच्छोवट्ठिता य, मिच्छोवट्ठिता जहा ६.षष्ठमध्ययन अज्जगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवट्ठिता दुविधा- भाविता अभाविता य, अभाविताए ण वट्टति कहेतुं, भाविता | प्रत्याख्यान:, नियुक्तिः दुविधा- विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतव्वं, विणीता दुविधा-वक्खित्ता अवक्खित्ता य, |1618 वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति पर्षदः। केवलं सुणति, अवक्खित्ताए कहेयव्वं, अवक्खित्ता दुविधा- उवउत्ता अणुवउत्ता य, अणुवउत्ता जासुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निश्चिन्ता, तम्हा उवउत्ताए कहेतव्वं / तथा चाह नि०- सोउं उवट्ठियाए विणीयवक्खित्ततदुवउत्ताए। एवंविहपरिसाए पच्चक्खाणं कहेयव्वं // 1618 // द्वारम् / / सोउं उवट्ठिताए गाहा व्याख्या-गतार्था, एवमेसा उवट्ठितासम्मोवट्ठिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा- उवट्ठिता सम्मोवट्ठिता भाविता विणीया 2 * कथयितव्यं अनुपस्थितायै न कथयितव्यम्, या सोपस्थिता सा द्विविधा- सम्यगुपस्थिता मिथ्योपस्थिता च मिथ्योपस्थिता यथा आर्यगोविन्दाः, तादृश्यै न युज्यते कथयितुम्, सम्यगुपस्थिता द्विविधा- भाविता अभाविता च, अभावितायै न युज्यते कथयितुम्, भाविता द्विविधा- विनीता अविनीता च, अविनीतायै न युज्यते कथयितुम्, विनीतायै कथयितव्यम्, विनीता द्विविधा- व्याक्षिप्ता अव्याक्षिप्ता च, व्याक्षिप्ता या शृणोति कर्म च किश्चित् करोति खिद्यते वा अन्यं वा व्यापारं करोति,* अव्याक्षिप्ता नान्यत् किश्चित् करोति केवलं शृणोति, अव्याक्षिप्तायै कथयितव्यम्, अव्याक्षिप्ता द्विविधा- उपयुक्ता अनुपयुक्ता च, अनुपयुक्ता या शृणोति अन्यदन्यद्वा // 1523 // चिन्तयति, उपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यम्। 0 एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताऽव्याक्षिप्ता उपयुक्ता च प्रथमा ? पर्षद् योग्या कथनायै, शेषा अयोग्याः त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा- उपस्थिता सम्यगुपस्थिता भाविता विनीता 2
Page #191
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1619 आज्ञयाऽऽज्ञाग्राह्यो दृष्टान्तादितरोवाच्यः। // 1524 // अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवढिपि भाणितव्वा,-'उवठियसम्मोवट्ठियभावितविणया य होइ वक्खित्ता। उवउत्तिगा य जोग्गा सेस अजोगातो तेवट्ठि॥१॥ एतं पच्चक्खाणं पढमपरिसाए कहेजत्ति, तव्वतिरित्ताण ण कहेतव्वं,ण केवलंपञ्चक्खाणंसव्वमवि आवस्सयंसव्वमविसुयणाणंति।मूलद्वारगाथायांपरिषदितिगतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितव्वं?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोविसावयधम्मं पढमं सोतुंतत्थेव वित्तीं करेइ, (उत्तरेत्ति) उत्तरगुणेसुवि छम्मासियं आदि काउंजं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतव्वं / अथवाऽयं कथनविधिः नि०-आणागिज्झो अत्थोआणाए चेव सो कहेयव्वो। दिटुंतिउ दिटुंता कहणविहि विराहणा इअरा // 1619 // द्वारम् / / आणागिज्झो अत्थो गाहा व्याख्या- आज्ञा- आगमस्तद्वाह्यः-तद्विनिश्चयोऽर्थः,अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैवआगमेनैवासौ कथयितव्यो, न दृष्टान्तेन तथा दान्तिकः- दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामते दोषा भवन्तीत्येवमादिदृष्टान्तात्- दृष्टान्तेन कथयितव्यः, कथनविधिः- एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थःसौधर्मादिः आज्ञयैवासौ कथयितव्योन दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात्, तथा दार्टान्तिकः- उत्पादादिमानात्मा वस्तुत्वाद् 0 अव्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा अयोग्या, एवं त्रिषष्टिरपि भणितव्याः,- उपस्थिता सम्यगुपस्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यास्त्रिषष्टिः॥१॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदे कथ्यते, तद्व्यतिरिक्तायै न कथयितव्यम्, न केवलं प्रत्याख्यानं सर्वमप्यावश्यकं सर्वमपि श्रुतज्ञानमिति / केन विधिना कथयितव्यं?, प्रथम मूलगुणाः कथ्यन्ते प्राणातिपातविरमणादयः, ततः साधुधर्मे कथिते पश्चात् अशठाय श्रावकधर्मः, इतरथा कथ्यमाने सत्त्ववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव वृत्तिं करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादौ कृत्वा यद्यस्य योग्यं प्रत्याख्यानं तत्तस्मै अशठेन कथयितव्यम् / // 1524 //
Page #192
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1525 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1620 | प्रत्याख्यानस्य | फलम्। घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः॥१६१९॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाह नि०- पच्चक्खाणस्स फलं इहपरलोए अहोइ दुविहं तु / इहलोइ धम्मिलाई दामनगमाई परलोए॥१६२०॥ पच्चक्खाणस्स गाहा व्याख्या- प्रत्याख्यानस्य- उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविधं- द्विप्रकार तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह- इहलोके धम्मिलादय उदाहरणं दामन्नकादयः परलोके इति गाथाऽक्षरार्थः कथानकं तु धम्मिलोदाहरणं धम्मिल्लहिंडितो णायव्वं, आदिसद्दातो आमोसधिमादीया घेप्पंति / दामण्णगोदाहरणं तुरायपुरेणगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासंणीतो, तेण मच्छयमंसपच्चक्खाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिंसिज्जमाणो गतो, उदिण्णे मच्छे द8 पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुं रायगिहे णगरे मणियारसेट्ठिपुत्तो दामण्णगो णाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे भिक्खटुं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं 0 धम्मिल्लहिण्डितो ज्ञातव्यम्, आदिशब्दात् आमीषध्याद्या गृह्यन्ते, दामन्नकोदाहरणं तु राजपुरे नगरे एकः कुलपुत्रो जात्यः, तस्य जिनदासो मित्रम्, तेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतम्, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालमहिलाभ्यां निन्द्यमानो गतः, पीडितान् मत्स्यान् दृष्ट्या पुनरावृत्तिर्जाता, एवं त्रीन् दिवसान् त्रीन् वारान् गृहीता मुक्ताश्च, अनशनं कृत्वा राजगृहे नगरे मणिकारश्रेष्ठिपुत्रो दामनको नाम जातः, अष्टवर्षस्य मार्या कुलमुत्सन्नम्, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थं साधवः प्रविष्टाः, साधुना संघाटकीयाय कथितं- एतस्य गृहस्यैष दारकोऽधिपतिर्भावी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहेन प्रच्छन्नं - // 1525 //
Page #193
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1620 प्रत्याख्यानस्य फलम्। वृत्तियुतम् भाग-४ ||1526 // चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसितो णिव्विसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं द₹ण उवाएण परियणं पुच्छति- कस्स एस?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउंघरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुव्वति, सागरपोतधूता विसा णाम कण्णा तीए अजणियवावडाए दिट्ठो, पितुमुद्दमद्दितं लेहं दटुं वाएति- एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अणुस्सारफुसणं कण्णगदाणं, पुणोवि मुद्देति, णगरं पविट्ठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसज्जणं, सागरपुत्तमरणंसोतुंसागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगोघरसामी कतो, भोगसमिद्धी जाता, अण्णया पव्वण्हे मंगलिएहिं पुरतोसे उग्गीयं-'अणुपुंखमावयंतावि अणत्थ तस्स बहुगुणा होति / सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं // 1 // ' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिण्णि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सव्वं रणो सिटुं, तुटुंण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्ठाणं देवलोगगमणं, एवमादि परलोए। - चाण्डालेभ्योऽर्पितः, तैर्दूर नीत्वाऽङ्गुलिं छित्त्वा भापितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन (गोष्ठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्ट्वोपायेन परिजनं पृच्छति- कस्यैषः?, कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्त्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानाम्नी कन्या, तयाऽर्चनिकाव्यापृतया दृष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्वा वाचयति, एतस्मै दारकाय अधौताम्रक्षितपादाय विषं दातव्यम्, अनुस्वारस्फेटनम्, कन्यादानम्, पुनरपि मुद्रयति, नगरं प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहाचनिकायै विसर्जनम्, सागरपुत्रमरणं श्रुत्वा सागरपोतः हृदयस्फोटनेन मृतः राज्ञा दामन्नको गृहस्वामी कृतः, भोगसमृद्धिर्जाता, अन्यदा च पर्वाहनि माङ्गलिकैः पुरतस्तस्योद्गीतं- श्रेण्या आपतन्तोऽप्यनस्तस्य बहुगुणा भवन्ति। सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षम् // 1 // श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतम्, पृष्टेन सर्व शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापितः, बोधिलाभः, पुनर्धर्मानुष्ठानं देवलोकगमनम्, एवमादि परलोके। // 1526 //
Page #194
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः |1621 प्रत्याख्या| नान्मोक्षः। | नियुक्तिः 1622-23 नया:। भाग-४ ||1527 // अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुलपञ्चायाती सोक्खपरंपरेण सिद्धिगमणं केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति / अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह नि०- पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं। पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं / / 1621 // पच्चक्खाणमिणं गाहा व्याख्या-प्रत्याख्यानमिदं- अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्टं-तीर्थकरकथितम्, प्राप्ता अनन्तजीवाः,शाश्वतसौख्यं शीघ्रं मोक्षम्॥आह- इदं फलं गुणनिरूपणायां पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तम्, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण / उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्घहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थं एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं- ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चाह नि०- नायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि / जइयव्वमेव इइ जो उवएसोसोनओनाम / / 1622 / / नि०-सव्वेसिंपिनयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जंचरणगुणट्ठिओ साहू // 1623 // इति पच्चक्खाणनिजुत्ती समत्ता॥ ॥श्रीभद्रबाहुस्वामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् / / 4 अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुलप्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनम्, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति / // 1527 //
Page #195
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1528 // णातम्मि गेण्हितव्वे गाहा व्याख्या-ज्ञाते-सम्यक्परिच्छिन्नेगेण्हितव्वे ति ग्रहीतव्ये उपादेये 'अगिण्हितव्वंमि'त्ति अग्रहीतव्ये ६.षष्ठमध्ययनं अनुपादेये, हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोख़तत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकार प्रत्याख्यान:, नियुक्तिः स्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 1622-23 'अत्थंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीय- नया:। स्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरूपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे / यतितव्यमेव इति- ऐहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः / इत्थं चैतदङ्गीकर्तव्यम्, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तं-विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥तथाऽऽमुष्मिकफलप्राप्त्यर्थिना हि ज्ञान एव यतितव्यम्, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं- पढमंणाणं ततो दया, एवं चिट्ठति सव्वसंजते / अण्णाणी किं काहिति किं वा णाहिति छेयपावयं? // १॥इतश्चैतदेवमङ्गीकर्तव्यं- यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः- गीतत्थो / य विहारो बिदितो गीतत्थमीसितो भणितो। एत्तो ततियविहारो णाणुण्णातो जिणवरेहिं॥१॥न यस्मादन्धेनान्धः समाकृष्यमाणः | सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः / एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव विज्ञेयम्, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपिन तावदपवर्ग // 1528 // प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा॥ 1 // 0 गीतार्थश्च विहारो द्वितीयो गीतार्थनिश्रितो भणितः। इतस्तृतीयविहारो नानुज्ञातो जिनवरेः॥१॥
Page #196
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1529 // प्राप्तिः सञ्जायते (यतो) यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहि ६.षष्ठमध्ययनं कामुष्मिकफलप्राप्तिकारणमिति स्थितं इति जो उवदेसो सोणओणाम त्ति इति-एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्या- प्रत्याख्यान:, नियुक्तिः पनपरः स नयो नाम ज्ञाननय इत्यर्थः / अयंच नामादौ षड्डिधप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वा-2 1622-23 दस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः / उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, नयाः / तदर्शनं चेदं- क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये गाथामाह- णायम्मि गेण्हितवे इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं- क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् // 1 // तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितम्, यत उक्तं- चेइयकुलगणसंघे , आयरियाणं च पवयण सुए य। सव्वेसुवि तेण कयं तवसंजममुज्जमतेणं॥१॥ इतश्चैतदेवमङ्गीकर्तव्यं- यस्मात् तीर्थकरगणधरैः / / क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चागमः-सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि॥ 1 // दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः। एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः // 1529 // 0 चैत्यकुलगणसङ्गे आचार्येषु च प्रवचने श्रुते च। सर्वेष्वपि तेन कृतं तपः संयमयोरुद्यच्छता॥ 1 // 0 सुबह्लपि श्रुतमधीतं किं करिष्यति चरणविप्रहीणस्य। अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 //
Page #197
--------------------------------------------------------------------------
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1530 // 1622-23 नयाः / समुत्पन्नकेवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सजायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोगिरणमात्र ६.षष्ठमध्ययन कालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति यह नियुक्तिः उपदेश:- क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः / अयं च नामादौ षडिधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः। उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह- सव्वेसिं गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाहसव्वेसिपि गाहा व्याख्या-'सर्वेषा'मिति मूलनयानां अपिशब्दात् तद्भेदानांच नयानां- द्रव्यास्तिकादीनां बहुविधवक्तव्यतांसामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्यश्रुत्त्वा तत सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः॥१६२३॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति / व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् / शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥१॥समाप्ताचेयं शिष्यहितानामावश्यकटीका ॥कृति: सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य॥ // 1530 //
Page #198
--------------------------------------------------------------------------
________________ अन्त्य मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1531 // यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः। क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते?॥१॥ यदर्जितं विरच (मंच) यता सुबोध्या, पुण्यं मयाऽऽवश्यकशास्त्रटीकाम्। भवे भवे तेन ममैवमेवं, भूयाजिनोक्तानुमते प्रयासः॥२॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् / सुखात्मकं मुक्तिपदावहंच, सर्वत्र माध्यस्थमवाप्नुवन्तु // 3 // समाप्ता चेयमावश्यकटीका / द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया(संख्यया)। अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम्॥१॥ (अंकतोऽपि ग्रन्थाग्रं 22000) ॥इति सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्रसूरीश्वरविहितशिष्यहिताख्यविवृतौ प्रत्याख्यानाख्यं षष्ठमध्ययनं समाप्तं, ___ तत्समाप्तौ च चतुर्थो विभागोऽपि समाप्तस्तेन श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्ति-मूल-भाष्ययुतं श्रीमदावश्यकसूत्रमपि परिसमाप्तम् // 1531 //