SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1369 // रायत्ति एस वच्चति राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात् , न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, 5. पञ्चमतथा चाह- सेसा अणुगामिणो तस्स त्ति शेषाः- अमात्यादयः अनुगामिन:- अनुयातारस्तस्य- राज्ञ इत्यतः प्राधान्या मध्ययनं कायोत्सर्गः, द्राजेतिव्यपदेश इति गाथार्थः // 1472 / / अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगत:- पढमिल्ल प्रथम एव प्रथमिल्लुकः, नियुक्तिः प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लकस्य उदये, कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः |1462-78 कायोत्सर्गइतरेवि तिण्णि तत्थत्थि शेषा अपि त्रयः- अप्रत्याख्यानप्रत्याख्यानावरणसज्वलनादयस्तत्र- जीवद्रव्ये सन्ति, न | गुणा: ध्यानचातीताद्यपेक्षया तत्सद्भाव: प्रतिपाद्यते, यत आह- न य ते ण संति तहियं न च ते- अप्रत्याख्यानप्रत्याख्यानावरणादयो न लक्षणफले। सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, तहेयंपि तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः॥१४७३॥ अधुना स्वरूपतः कायिकं मानसंच ध्यानमावेदयन्नाह-मा मे एजउ काउत्ति एजतु-कम्पतां कायो देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं?, कायेन निर्वृत्तं कायिकं भवति ध्यानम्, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥१४७४ // इत्थं प्रतिपादिते सत्याह चोदक:- जह कायमणनिरोहे ननु यथा कायमनसोर्निरोधे। ध्यानं प्रतिपादितं भवता वायाइ जुज्जइन एवं ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-नकायमनसी यथा सदा प्रवृत्ते तथा वागिति तम्हा वती उ झाणं न होइ तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, को वा विसेसोऽत्थ त्ति को वा विशेषोऽत्र? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः॥१४७५ // इत्थं चोदकेनोक्ते सत्याह गुरुः- मा मे चलउत्ति मा मे चलतु- कम्पतामितिशब्दस्य व्यवहितः प्रयोग: तं च दर्शयिष्यामः, तनु:- शरीरमिति- एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं निरेइणो निरेजिनो-निष्प्रकम्पस्य भवति अजताभासविव // 1369 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy