SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1368 // इति गाथार्थः // 1468 // एमेव य जोगाणं एवमेव च योगाना- मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य 5. पञ्चमयोगस्य तदा- तस्मिन् काले निर्देशः, इयरे तत्थेक्क दो व णवा इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र मध्ययनं कायोत्सर्गः, भावना- केवलिन: वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां नियुक्तिः काययोगनिरोधकालेस एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदित(व्य)मिति 1462-78 गाथार्थः॥१४६९॥ इत्थं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान(त्व)मभिधायाधुना विशेषेण / कायोत्सर्ग गुणा: ध्यानत्रिप्रकारमप्युपदर्शयन्नाह- काएवि य कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया लक्षणफले। एजनादिनिरोधात्, वायाए त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, मणस्स चेव जह होइ त्ति मनसश्चैव यथा / भवत्यध्यात्म एवं कायेऽपि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह- कायवाङ्गनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च, वक्ष्यते च- भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणंमि त्ति गाथार्थः // 1470 // पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह- जइ एगग्गं गाहा, हे आयुष्मन्! यदप्येकाग्रं चित्तं . क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति निरंभओ वावि त्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह- ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव- एकाग्र-धारणादिनैवल प्रकारेण तल्लक्षणयोगाद्ध्यानं भवतीति गाथार्थः॥१४७१॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह- देसिय गाहा, देशयतीति देशिक:- अग्रयायी देशिकेनदर्शितोमार्गः- पन्था यस्य स तथोच्यतेव्रजन्- गच्छन् नरपती-राजा लभते शब्द-प्राप्नोति शब्दम्, किंभूतमित्याह 8 // 1368 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy