SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1396 // कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् / एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि 5. पञ्चमपठन्ति, न च तत्र नियमः, कितिकम्म' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसो-वरियं कायं मध्ययनं पडिलेहित्ता आयरियस्स वंदणं करेंति'त्ति गाथार्थः॥१५२३॥ आह-किंनिमित्तमिदं वन्दनकमिति?, उच्यते कायोत्सर्गः, नियुक्तिः नि०-सुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं / वडंतिया थुईओ गुरुथुइगहणे कए तिन्नि // 1524 // 1524 ___ सुकयं आणत्तिंपिव लोए काऊणं ति जहा रणो मणुस्सा आणत्तिगाए पेसिया पणामं काऊण गच्छंति, तं च काऊण पुणो वर्द्धमान स्तुतित्रयम्। पणामपुव्वगं निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुव्वगं चरित्तादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं! कयं ते पेसणं आयविसोहिकारगंति, वंदणंच काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिटुंति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुइंकडिंति विणउत्ति, तओ थुई वटुंतियाओ कडेति तिण्णि, अहवा वटुंतिया थुइओ गुरुथुतिगहणे कए तिण्णित्ति गाथार्थः॥१५२४॥ तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढमंचियसामाइयंकहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सगं करेंति, तओनमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पढंति, पणुवीसुस्सासमेत्तमेव काउस्सग्गं (r) यथा राज्ञा मनुष्या आज्ञप्त्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच्च कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति, एवं साधवोऽपि सामायिकगुरुवन्दनपूर्वं चारित्रादिविशुद्धिं ब्ल कृत्वा पुनः सुकृतकृतिकर्माणःसन्तो गुरुभ्यो निवेदयन्ति- भगवन्! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, वन्दनं च कृत्वा पुनरुत्कटुका आचार्याभिमुखा विनयरचिता-8 लिपुटास्तिष्ठन्ति यावद्गुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुतौ स्तुतीः कथयन्ति विनय इति, ततः स्तुतीवर्धमानाः कथयन्ति तिस्रोऽथवा ब्ल // 1396 // वर्धमानाः स्तुतयः / ततः प्रादोषिकं कालं कुर्वन्ति, एवं तावदेवसिकं कुर्वन्ति, गतं दैवसिकम्, रात्रिकमिदानीम्, तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, ततो नमस्कारेण पारयित्वा दर्शनविशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छासमात्रमेव कायोत्सर्ग-2 B
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy