SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1385 // मित्यर्थः, किं?- चक्षुः- नयनम्, यतश्चैवमतो मनोवद्- अन्त:करणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुम्, न शक्यत इत्यर्थः, यतो 5. पञ्चमरूपैस्तदाक्षिप्यते स्वभावतोवा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः॥१५१४॥यस्मादेव मध्ययनं कायोत्सर्गः, तस्मात् न करोति निमेष(रोध)यत्नं कायोत्सर्गकारी, किमिति?,- तत्थुवओगे ण झाण झाएज त्ति तत्र- निर्निमेषयत्ने य. नियुक्तिः उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, एगनिसं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि एकरात्रिकी तु प्रतिमा 1517-23 प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपिअनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः॥ प्रतिक्रमण विधिः। 1515 // अधुना एवमादिभिराकारित्यादिसूत्रावयवव्याचिख्यासयाह- अगणि त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह- नमस्कारमेवाभिधाय किमिति तद्गहणं न करोति? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यद्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्दू परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयम्, छिंदिज्ज व त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायोत्सर्गभङ्गः, बोहियखोभाइ त्ति बोधिका:- स्तेनकास्तेभ्यः क्षोभ:- संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो(ऽनुच्चारयतो)वा नकायोत्सर्गभङ्गो दीहडक्को वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभग्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः // 1516 // अधुनौघत: कायोत्सर्गविधिप्रतिपादनायाह नि०- ते पुण ससूरिए चिय पासवणुच्चारकालभूमीओ।हित्ता अत्थमिए ठंतुगं सए ठाणे॥१५१७।। नि०- जइ पुण निव्वाघाए आवासंतो करिति सव्वेवि।सडाइकहणवाघाययाइ पच्छा गुरू ठंति // 1518 // // 1385 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy