SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1386 // 5. पञ्चम- | मध्ययनं कायोत्सर्गः, नियुक्तिः 1517-23 प्रतिक्रमणविधिः। नि०- सेसा उ जहासत्तिं आपुछित्ताण ठंति सट्ठाणे / सुत्तत्थसरणहेउं आयरिऍठियंमि देवसियं // 1519 / / नि०-जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओझाइज्जा जा गुरू ठंति // 1520 // नि०-जा देवसिअंदुगुणं चिंतइ गुरू अहिंडओऽचिटुं। बहुवावारा इअरे एगगुणं ताव चिंतंति // 1521 // पव्वइयाण व चिट्ठ नाऊण गुरू बहुं बहुविही। कालेण तदुचिएणं पारेई थोवचिट्ठोऽवि // (प्र०) नि०- नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं / किइकम्मदुरालोइअदुप्पडिकंते य उस्सग्गो॥१५२२॥ नि०- एस चरित्तुस्सग्गो दंसणसुद्धीइ तइयओ होइ।सुअनाणस्स चउत्थो सिद्धाण थुई अकिइकम्मं // 1523 // ते पुन:- कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मी:) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमय: आलयपरिभोगान्त: षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गलानि यावत् अचेतनम्, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानम्, न च तेनेहाधिकारः, तिस्रस्तु कालभूमय:- कालमण्डलाख्या:, यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायांतावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च अत्थमिए ठंति उस्सगं सए ठाणे त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ।।१५१७॥अयं च विधि: केनचित् कारणान्तरेण गुरोर्व्याघाते सति / जइ पुण निव्वाघाओव्याख्या- यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा सड्ढादिकहणवाघाते पच्छा गुरू ठंति त्ति निगदसिद्धमिति गाथार्थः॥ 1518 // यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-सेसा उ जहासत्ती गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शक्त्यनुरूपं यो हि यावन्तं कालं // 1386 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy