________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1387 // स्थातुं समर्थः आपुछित्ता गुरू ठंति सट्ठाणे सामायिकं काऊण, किंनिमित्तं?- सुत्तत्थसरणहेउंसूत्रार्थस्मरणनिमित्तं- आयरिए 5. पञ्चमठियंमि देवसियं आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइयारं चिंति, अण्णे भणंति- जाहे आयरिओ मध्ययनं कायोत्सर्गः, सामाइयं कडइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसियं ति गाथार्थः॥१५१९॥ शेषाश्च नियुक्तिः यथाशक्तिरित्युक्तम्, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह- जो हुन्ज उ 1517-23 असमत्थो गाहा व्याख्या- यः कश्चित् साधुर्भवेदसमर्थः कायोत्सर्गेण स्थातुम्, स किंभूत इत्याह- बालो वृद्धो ग्लान: प्रतिक्रमण विधिः। परितंतो त्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थं जा गुरू ठंति त्ति यावद् गुरुवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः॥१५२०॥ आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतइ गाहा व्याख्या- निगदसिद्धा, नवरं चेष्टा व्यापाररूपाऽवगन्तव्या॥१५२१॥ नमोक्कारचउवीसग गाहा व्याख्यानमोक्कारे ति काउस्सग्गसमत्तीए नमोक्कारेण पारेंति नमो अरहंताणंति, चउवीसगत्ति पुणोजेहिं इमं तित्थं देसियंतेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं उक्तित्तणं करेंति, लोगस्सुजोयगरेणंति भणियं होति, कितिकम्मे ति तओ वंदिउंकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कायं पमजंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं ®आपृच्छ्य गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं?, सूत्रार्थस्मरणहेतोः। आचार्ये स्थिते दैवसिकं- आचार्य पुरतःस्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति- यदाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तदवस्थिता एव सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पश्चादेवसिकं। O8 8 // 1387 // कायोत्सर्गसमाप्तौ नमस्कारेण पारयन्ति नमोऽर्हढ्या इति, चतुर्विंशतिरिति, पुनरिदं तीर्थं देशितं तेषां तीर्थकराणामृषभादीनां चतुर्विंशतिस्तवेनोत्कीर्तनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदंशकान् प्रमा|पविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमुपरितनं कायं प्रमार्जयन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्धं -