SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1381 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः 1502-04 दैवसिकादौ गमत्रयम्। तथैव वरिसि त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः?, सामायिकं कृत्त्वा कायोत्सर्गकरणम्, सामायिकमेव कृत्त्वा प्रतिक्रमणम्, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थं दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः॥१५०१॥ अत्राह चोदक: नि०- आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं / तो किं करेह बीयं तइअंच पुणोऽवि उस्सग्गे?॥१५०२ / / नि०- समभावंमि ठियप्पा उस्सगं करिय तो पडिक्कमइ / एमेव य समभावे ठियस्स तइयं तु उस्सग्गे॥१५०३॥ नि०- सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु ।संतगुणकित्तणेसु अन हुंति पुणरुत्तदोसा उ॥१५०४॥ आदिमकायोत्सर्गे इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योग: पडिक्कमणे ताव बितियं काउंसामाइयं ति योगः, ता कि करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो यः प्रतिक्रान्तोपरीति गाथार्थः॥ 1502 // चालना चेयम्, अत्रोच्यते- समभावंमि गाहा व्याख्या- इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे- रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, उस्सग्गं काउ (करिय) तो पडिक्कमति दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिक्रामति, एमेव य समभावे ठितस्स ततियं तु उस्सगे एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः॥ 1503 // प्रत्यवस्थानमिदम्, सज्झायझाण गाहा व्याख्या निगदसिद्धा, इदानीं जो मे देवसियो अइयारो कओ इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य तस्स मिच्छामि दुक्कडं ति सूत्रावयवं व्याचिख्यासुराह // 1381 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy