________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1380 // 1499 1500 प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिष्विति गाथार्थः॥१४९८ // इत्थं सामान्येन विषयद्वारेणातिचारमभि 5. पञ्चमधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह मध्ययनं कायोत्सर्गः, नि०- गोसमुहणंतगाई आलोए देसिए य अइयारे / सव्वे समाणइत्ता हियए दोसे ठविजाहि // 1499 // नियुक्तिः नि०- काउंहिअए दोसे जहक्कमंजा न ताव पारेइ / ताव सुहुमाणुपाणू धम्मं सुक्कं च झाइजा // 1500 // गोष: प्रत्यूषोभण्यते, मुहणंतगं मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति- गोषादारभ्य मुखवस्त्रि मुखवस्त्रिकाकादौ विषये आलोए देसिए य अतिचारे त्ति अवलोकयेत्-निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादी- दितोऽतिचार निति, तत:सव्वे समणाइत्तासर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरेय इति समाणइत्ता चिन्तनम्। नियुक्तिः समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो हृदये चेतसि दोषान् प्रतिषिद्धकरणादि-8 1501 लक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः॥१४९९ // कृत्त्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन दैवसिकादौ गमत्रयम्। आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, जा न ताव पारेति त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, ताव सुहुमाणुपाणु त्ति तावदिति कालावधारणम्, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्रासनिश्वास इत्यर्थः, किं?- धम्म सुक्कं च झाएज्जा धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्लंड ध्यानं च ध्यायेदिति गाथार्थः॥१५००॥ एवं // 1380 // नि०- देसियराइय पक्खिय चाउम्मासे तहेव वरिसे य / इक्किक्के तिन्नि गमा नायव्वा पंचसेएसु॥१५०१॥ देवसिय त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकम्, राइयत्ति रात्रिके, पक्खिए त्ति पाक्षिके चाउम्मासे त्ति चातुर्मासिके