SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 5. पञ्चम- | मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1382 // नि०- मित्ति मिउमद्दवत्ते छत्ति अदोसाण छायणे होइ। मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं // 1505 // नि०- कत्ति कडं मे पावं डत्तिय डेवेमि तं उवसमेणं / एसो मिच्छाउक्कडपयक्खरत्थो समासेणं // 1506 / / इत्थं (दं)गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाह नि०-खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं / उत्तरकरणं कीरइ जह सगडरहंगगेहाणं // 1507 // नि०-पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेणं / पाएण वावि चित्तं विसोहए तेण पच्छित्तं // 1508 // नि०- दव्वे भावे य दुहा सोही सल्लंच इक्कमिक्कं तु / सवं पावं कम्मं भामिज्जइ जेण संसारे // 1509 // खण्डितविराधितानां खण्डिता:- सर्वथा भग्ना विराधिता:- देशतो भग्ना मूलगुणानां-प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुद्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह- यथाशकटरथाङ्गगेहानां- गन्त्रीचक्रगृहाणामित्यर्थः, तथा चशकटानांखण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः॥१५०७॥ अधुना प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्यासुराह- पावं गाहा, व्याख्यापापं- कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या पायच्छित्तं ति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं- जीवं शोधयति- कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तम्, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः॥१५०८॥अधुना विशोधिकरणे त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-दव्वे भावे य दुहा सोही गाहा-द्रव्यतो भावतश्च कायोत्सर्गः, नियुक्तिः 1505-06 मिथ्यादुष्कृताक्षरार्थः। नियुक्तिः 1507-09 उत्तरप्रायश्चित्तादि व्याख्या। 8 // 1382 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy