SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1383 // स्याकाराः। द्विविधा विशुद्धिः, शल्यंच, एक्कमेक्कं तु त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः / तत्र द्रव्यशुद्धिः रूपादिना 5. पञ्चमवस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टक-शिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञाना मध्ययन कायोत्सर्गः, वरणीयादि कर्म पापं वर्त्तते, किमिति?- भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यनारकामरभवानुभवलक्षणे, नियुक्तिः तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापिसता केवलिनोऽपिन मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति , 1510-16 कायोत्सर्गगाथार्थः ॥१५०९॥साम्प्रतं अन्यत्रोच्छ्रसितेने त्यवयवं विवृणोति नि०- उस्सासंन निरंभइ आभिग्गहिओवि किमुअचिट्ठा उ? / सज्जमरणं निरोहे सुहुमुस्सासंतुजयणाए // 1510 // नि०- कासखुअजंभिए मा हुसत्थमणिलोऽनिलस्स तिव्वुण्हो।असमाही य निरोहे मा मसगाई अतोहत्थो॥१५११॥ नि०- वायनिसग्गुड्डोए जयणासहस्स नेव य निरोहो / उड्डोए वा हत्थो भमलीमुच्छासु अनिवेसो॥१५१२॥ नि०-वीरियसजोगयाए संचारा सुहुमबायरा देहे / बाहिं रोमंचाई अंतोखेलाणिलाईया // 1513 // नि०-आ(अव)लोअचलंचक्खूमणुव्वतंदुक्करं थिरं काउं। रूवेहिँ तयं खिप्पइ सभावओ वा सयंचलइ // 1514 // नि०- न कुणइ निमेसजुत्तं तत्थुवओगेण झाण झाइजा। एगनिसिं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि॥१५१५॥ नि०- अगणीओ छिंदिज्ज व बोहियखोभाइ दीहडक्को वा / आगारेहिँ अभग्गो उस्सग्गो एवमाईहिं // 1516 // ऊर्द्ध प्रबल: श्वास उच्छासः तं न निरंभइ त्ति न निरुणद्धि, आभिग्गहिओवि अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त // 1383 // आभिग्रहिक:-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिकोभण्यते, असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः, किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह- सज्जमरणं निरोहे त्ति सद्योमरणं
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy