________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1453 // सदृष्टान्तः। जधाएगागोट्ठी, सावगोऽविताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्ठील्लएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु ६.षष्ठमध्ययनं पटुंतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियव्वा?, थेरी भणति- एते पादेसुअंकिता, णगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सव्वा गोट्ठी गहिता, एगो सावगो भणति-ण हरामिण लंछितो य, तेहिंवि भणितं-ण एस हरति सूत्रम् 45(46) मुक्को, इतरे सासिता, अविय सावयेण गोडिंण पविसितव्वं, जं किंचिविपयोयणेण पविसति ता ववहारगहिंसादिण देति, द्वितीयण य तेसिं आयोगठाणेसु ठाति / इदं चातिचाररहितमनुपालनीयम्, तथा चाह- थूलगे त्यादि स्थूलकादत्तादानविरमणस्य व्रतविधिः श्रमणोपासकेनामी पश्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेनाहृतम्, स्तेना:- चौरास्तैराहतं- आनीतं किञ्चित् कुङ्कमादि देशान्तरात् स्तेनाहृतं तत् समर्घमिति लोभाद् गृह्णतोऽतिचारः, तस्करा:- चौरास्तेषां प्रयोग:- हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः,तान्प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्याज्यं तस्यातिक्रमः-अतिलङ्घनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, कूटतुलाकूटमानं तुला प्रतीता मानं- कुडवादि, कूटत्वं न्यूनाधिकत्वम्, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन- अधिकृतेन प्रतिरूपकं- सदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारःप्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु पलजीवसादि तस्य प्रक्षेप इतियावत्, तत्प्रतिरूपकेण वा ] यथैका गोष्ठी, श्रावकोऽपि तस्या गोष्ठ्यां, एकत्र च प्रकरणं वर्तते, जने गते गोष्ठीकैह लुण्टितम्, स्थविरयैकैको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः, प्रभाते राज्ञो निवेदितम्, राजा भणति- कथं ते ज्ञातव्याः?, स्थविरा भणति- एते पादेष्वङ्किताः, नगरसमागमे दृष्टाः, द्वौ त्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणति- न मुष्णामिल 8 // 1453 // न च लाञ्छितः, तैरपि भणितं- नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावकेण गोष्ठ्यां न प्रवेष्टव्यम्, यत् केनापि प्रयोजनेन प्रविशति तदा व्यवहारकहिंसादि न ददाति न च तेषामायोगस्थानेषु तिष्ठति।