SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 45(46) वृत्तियुतम् भाग-४ // 1452 // चेव दव्वं विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलोजणदाणगहणेण ताधे भणिज्जासि,सोतधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेजत्ति, एवं करणे उहारितो जितो(न)दवावितो। य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा। उक्तं सातिचारं द्वितीयाणुव्रतम्, अधुना तृतीयं प्रतिपादयन्नाहथूलगअदत्तादाणं समणो०, से अदिन्नादाणे दुविहे पन्नत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे आथूलादत्तादाणवेरमणस्स द्वितीय व्रतविधिः समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा- तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे सदृष्टान्तः। ॥३॥सूत्रम् 45 // (46) अदत्तादानं द्विविधं-स्थूलं सूक्ष्मंच, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलम्, विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं- तीर्थकरगणधरैर्द्विप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानम्, आदानमिति ग्रहणम्, अचित्तं- वस्त्रकनकरत्नादि तस्यापि क्षेत्रोदौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिना| ऽदत्तस्य चौर्यबुद्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषा:?, अकजंते वा के गुणा?, एत्थ इमं चेवोदाहरणं एव द्रव्यमुपार्जयामि, याहि किराटकं (द्रव्यसमूह) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्ग्यसे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा // 1452 // विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितश्च, कूटलेखकरणे भगिरथी अन्ये चोदाहरणानि। 0 अक्रियमाणे वा के गुणाः?,8 अत्रेदमेवोदाहरणं
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy