________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1451 // सदृष्टान्तः। सहसाऽभ्याख्यानं अभिशंसनं- असदध्यारोपणम्, तद्यथा-चौरस्त्वं पारदारिको वेत्यादि, रहः- एकान्तस्तत्र भवं रहस्यं तेन / ६.षष्ठमध्ययनं तस्मिन् वा अभ्याख्या रहस्याभ्याख्यानम्, एतदुक्तं भवति- एकान्ते मन्त्रयमाणान् वक्ति- एते हीदंचेदं च राजापकारित्वादि / प्रत्याख्यानः, मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः- स्वदारमन्त्र(भेद)प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रितान्यकथन सूत्रम् 44(45) मित्यर्थः, कूटं- असद्भूतं लिख्यत इति लेख: तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरबिम्बस्वरूप- द्वितीयलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति, तत्रापायाः प्रदर्श्यन्ते, सहसऽब्भक्खाणंखलपुरिसो सुणेजा व्रतविधिः सो वा इतरो वा मारिजेज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से बोल्लिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणं- मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो अगतो रत्तिं अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसंपगतं, कप्पडिओ य मग्गति, तीए य वहितव्वगंखजगादि, ताधे / णियगपतिं वाहेति, अण्णातचज्जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो। मोसुवतेसे परिव्वायगो मणुस्संभणति-किं किलिस्ससि?, अहं ते जदिरुञ्चति णिसण्णो सहसाऽभ्याख्यानं खलपुरुषः शृणुयात् स वेतरो वा मारयेत् एवं गुणः, द्वेषीति भयेनात्मानं तं वा विराधयेत्, एवं रहोऽभ्याख्यानेऽपि, स्वदारमन्त्रभेदे य आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात्, सा लज्जिताऽऽत्मानं परं वा मारयेत्, तत्रोदाहरणं- मथुरावणिक् दिग्यात्रायै गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता, स आगतः रात्रौ अज्ञातवेषेण कार्पटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाद्यकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गत्वा महत्या ऋद्ध्या आगतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्वम्, तयाऽऽत्मा मारितः। 8 8 मृषोपदेशे परिव्राजको मनुष्यं भणति- किं क्लाम्यसि?, अहं ते यदि रोचते निषण्ण, // 145