SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1450 // सदृष्टान्त:। पञ्चप्रकार:प्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकांवक्ति ६.षष्ठमध्ययन विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरांवक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्मसत्कांवक्ति, व्यवहारे प्रत्याख्यान:, | सूत्रम् वा नियुक्तोऽनाभवद्वयवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति- अस्येयमाभवतीति, न्यस्यते- निक्षिप्यत इति न्यास:-8 | 44(45) रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति?, उच्यते, अपलपतो मृषावाद इति, द्वितीयकूटसाक्षित्वं उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः। मुस व्रतविधिः के दोसा? अकजंते वा के गुणा?, तत्थ दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज कारवेज वा, एवं सेसेसुविभाणियव्वा।णासावहारे य पुरोहितोदाहरणं-सोजधाणमोक्कारे, गुणे उदाहरणं-कोंकणगसावगो मणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतोमतोय करणंणीतो, पुच्छितो-को तेसक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं- सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे / इदंचातिचाररहितमनुपालनीयम्, तथा चाह- थूलगमुसावादवेरमणस्स व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पञ्चातिचाराः ज्ञातव्याःज्ञपरिज्ञयान समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा- अनालोच्य अभ्याख्यानं 0 मृषावादे के दोषाः? अक्रियमाणे वा के गुणाः? तत्र दोषाः कन्यकामेवाकन्यका भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा, एवं शेषेष्वपि भणितव्याः। न्यासापहारे च पुरोहितोदाहरणं- स यथा नमस्कारे, गुणे उदाहरणं- कोकणकश्रावको मनुष्येण भणितः- घोटकं नश्यन्तं आजहि इति, तेनाहतो मृतश्च करणं नीतः, पृष्टः- कस्तव साक्षी?, घोटकस्वामिकेन भणितं- एतस्य पुत्रो मे साक्षी, तेन दारकेण भणितं- सत्यमेतदिति, तुष्टाः (सभ्याः) पूजितःसः, लोकेन च प्रशंसितः एवमादिका गुणा मृषावादविरमणे। 8
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy