________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक अण्णा जीविता ताधे दुपदोज सयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, बइल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदोण कस्सइ कातव्वो, तिव्वछुद्धो मा मरेज, तधेव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा- अन्ज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सव्वत्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारोण भवति तथा पयतितव्वं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियव्वा / उक्तं सातिचारं प्रथमाणुव्रतम्, अधुना द्वितीयमुच्यते, तत्रेद ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 44(45) द्वितीयव्रतविधिः सदृष्टान्तः। वृत्तियुतम् भाग-४ | // 1449 // सूत्रं थूलगमुसावायं समणोवासओ पच्चक्खाइ, से यमुसावाए पंचविहे पन्नत्ते, तंजहा- कन्नालीए गवालीए भोमालिए नासावहारे कूडसक्खिज्जे / थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तंजहा- सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे २॥सूत्रम् 44 // (45) मृषावादो हि द्विविध:- स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः, तत्र स्थूल एव स्थूलक: 2 श्चासौ मृषावादश्चेति समासः,तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सच मृषावादः पञ्चविधः प्रज्ञप्त: जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय (तस्मात्) परिहरेत, सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत्- अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथा स्थूलप्राणातिप्रातस्यातिचारो न भवति तथा प्रयतितव्यम्, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः। // 1449 / /