________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1418 // प्रत्याख्यानप्रत्याख्या तप्रत्याखेयादिः। भाष्यः 240-245 ख्या प्रकथने इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते- निषिध्यतेऽनेन मनोवाक्कायक्रिया ६.षष्ठमध्ययन जालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् / प्रत्याख्यान:, नियुक्तिः सति वा प्रत्याख्यानं कृत्यल्युटो बहुल मिति (पा-३-३-१२) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, 1555 तथा प्रत्याख्यातीति प्रत्याख्याता- गुरुर्विनेयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं- प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाWणामपि तुल्यकक्षतोद्भावनार्थम्, आनुपूर्व्या- परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति, तथा कथनविधिश्च- कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयम्, आदावेते षड् भेदा इति गाथासमासार्थः। व्यासार्थं तु यथाऽवसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाह भा०- नामंठवणादविए अइच्छ पडिसेहमेव भावे य / एए खलु छन्भेया पच्चक्खाणंमि नायव्वा // 240 // (238) भा०- दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ। अइच्छापच्चक्खाणं बंभणसमणान (अ) इच्छत्ति // 241 // (239) भा०- अमुगं दिजउ मझं नत्थि ममं तं तु होइ पडिसेहो / सेसपयाण य गाहा पच्चक्खाणस्स भावंमि॥२४२ / / (240) भा०- तंदुविहं सुअनोसुअसुयं दुहा पुव्वमेव नोपुव्वं / पुव्वसुय नवमपुव्वं नोपुव्वसुयं इमंचेव॥२४३॥ (241) भा०- नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य।मूले सव्वं देसं इत्तरियं आवकहियं च // 244 // (242) मूलगुणाविय दुविहा समणाणं चेव सावयाणंच। ते पुण विभज्जमाणा पंचविहा हुंति नायव्वा // 1 // (प्र०) भा०- पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।समणाणं मुलगुणा तिविहंतिविहेण नायव्वा // 245 // (243) नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं दविए त्ति द्रव्यप्रत्याख्यानम्, अदिच्छ त्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव / // 1418 //