________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1417 // 1555 प्रत्याख्या यादिः। ॥अथ प्रत्याख्यानाख्यं षष्ठमध्ययनम्॥ ६.षष्ठमध्ययनं ___ व्याख्यातं कायोत्सर्गाध्ययनम्, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने स्खलन- प्रत्याख्यानः, विशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा नियुक्तिः प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायो- प्रत्याख्यानत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं-'जह करगओ नियंतईत्यादि, काउस्सग्गे जह तृप्रत्याखेसुट्टियस्से'त्यादि, इह तु प्रत्याख्यानकरणत: कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च-'इहलोइयपरलोइय दुविह फलं होइ पच्चखाणस्स / इहलोए धम्मिलादी दामण्णगमाइ परलोए॥१॥पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिडं। पत्ता अणंतजीवा सासयसोक्खंलहुं मोक्खं // 2 // ' इत्यादि, अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवेऽर्हता गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयम्, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितम्, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपंक्रमणमासेवनीयमिति तदपि। निरूपितम्, तथाऽप्यशुद्धस्य सतोऽपराधव्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्तभेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययन 8 // 1417 // च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: नि०- पच्चक्खाणं पच्चक्खाओ पच्चक्नेयंच आणुपुव्वीए। परिसा कहणविही या फलंच आईइ छब्भेया॥१५५५॥