SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1419 // प्रत्याख्यानमदित्साप्रत्याख्यानं पडिसेहे त्ति प्रतिषेधप्रत्याख्यानम्, एवं भावे त्ति एवं भावप्रत्याख्यानं च, एए खलु छब्भेया ६.षष्ठमध्ययन पच्चक्खाणंमि नायव्व त्ति गाथादलं निगदसिद्धमयं गाथासमुदायार्थः। अवयवार्थं तु यथावसरं वक्ष्यामः, तत्र नामस्थापने प्रत्याख्यान:, | नियुक्तिः गतार्थे // २३८॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दव्वनिमित्तं गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं 1555 वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणाम्, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, प्रत्याख्यान प्रत्याख्यातथा द्रव्यभूत:- अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां तृप्रत्याखेद्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, तत्थ रायसुय त्ति अत्र कथानकं- एगस्स रण्णो धूया अण्णस्स रण्णो दिण्णा, सो यादिः। यमओ, ताहे सा पिउणा आणिया, धम्मं पुत्त! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति भाष्य: 240-245 मंसं न खामित्ति पञ्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे भत्तं दिज्जति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ- किं तुझं न ताव कत्तियमासो पूरइ?, ते भणंति-जावज्जीवाए कत्तिउत्ति, किंवा कह वा, ताहे ते धम्मकहं कहेंति,मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्वतिया, एवं तीसे दव्वपच्चक्खाणं,पच्छा भावपच्चक्खाणं जातं,अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्धम्, अदित्सा Oएकस्य राज्ञो दुहिताऽन्यस्मै राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके! कुर्विति भणिता, सा पाषण्डिभ्यो दानं ददाति, अन्यदा कार्तिको धर्ममासह इति मांस न खादामीति प्रत्याख्यातम्, तत्र पारणकेऽनेकाः शतसहस्राः (पशवो) मांसार्थमुपनीताः, तदा भक्तं दीयते, तत्र साधवोऽदूरे व्यतिव्रजन्तो निमन्त्रिताः, तैर्भक्तं 8 गृहीतम्, मांसं नेच्छन्ति, सा च राजदुहिता भणति- किं युष्माकं न तावत् कार्त्तिकमासः पूर्णः?, ते भणन्ति- यावज्जीवं कार्तिक इति, किं वा कथं वा?, तदा ते धर्मकथा कथयन्ति, मांसदोषांश्च परिकथयन्ति, पश्चात् संबुद्धा प्रव्रजिता, एवं तस्या द्रव्यप्रत्याख्यानं पश्चाद् भावप्रत्याख्यानं जातं, W
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy