SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ प्रत्याख्या // 1420 // 240-245 प्रत्याख्याने बंभणसमणा अदिच्छ त्ति हे ब्राह्मण हे श्रमण अदित्सेति- न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितम्, ६.षष्ठमध्ययन ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः // 239 // अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं नियुक्तिः गाथाशकलमाह- अमुगं दिज्जउ मज्झं गाहा व्याख्या- अमुकं घृतादिदीयतां मह्यम्, इतरस्त्वाह- नास्ति मे तदिति, न तु दातुं 1555 नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं 2 // 240 // इदानी प्रत्याख्यानभावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध सेसपयाण य गाहा पच्चक्खाणस्स भावंमि शेषपदानामागमनोआगमादीनांसाक्षादि तृप्रत्याखेहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथ यादिः। प्रतिष्टालिप्सयोर्ग्रन्थेचे'ति धातुवचनात्, भावंमि त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति / तदेतद्दर्शयन्नाह-तं दुविहं सुतणोसुयल भाष्यः गाहा, तद् भावप्रत्याख्यानं द्विविधं- द्विप्रकारं सुतनोसुत त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च सुयं दुहा पुव्वमेव नोपुव्वं श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानंच, पुव्वसुय नवमपुव्वं पूर्वश्रुतप्रत्याख्यानं नवमंड पूर्वम्, नोपुव्वसुयं इमं चेव नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः / / 241 // अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-नोसुयपच्चक्खाणं गाहा णोसुयपच्चक्खाणं ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानम्, मूलगुणे चेव उत्तरगुणे य मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणा: 2 त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणा: 2 त एवाशुद्धपिण्डनिवृत्ति-8 ति, उत्तरसूता गुणारत एवाशुद्धापण्डानात8॥१४२०॥ रूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानम्, सव्वं देसं ति मूलगुणप्रत्याख्यानं द्विधासर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy