________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ प्रत्याख्या // 1420 // 240-245 प्रत्याख्याने बंभणसमणा अदिच्छ त्ति हे ब्राह्मण हे श्रमण अदित्सेति- न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितम्, ६.षष्ठमध्ययन ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः // 239 // अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं नियुक्तिः गाथाशकलमाह- अमुगं दिज्जउ मज्झं गाहा व्याख्या- अमुकं घृतादिदीयतां मह्यम्, इतरस्त्वाह- नास्ति मे तदिति, न तु दातुं 1555 नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं 2 // 240 // इदानी प्रत्याख्यानभावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध सेसपयाण य गाहा पच्चक्खाणस्स भावंमि शेषपदानामागमनोआगमादीनांसाक्षादि तृप्रत्याखेहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथ यादिः। प्रतिष्टालिप्सयोर्ग्रन्थेचे'ति धातुवचनात्, भावंमि त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति / तदेतद्दर्शयन्नाह-तं दुविहं सुतणोसुयल भाष्यः गाहा, तद् भावप्रत्याख्यानं द्विविधं- द्विप्रकारं सुतनोसुत त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च सुयं दुहा पुव्वमेव नोपुव्वं श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानंच, पुव्वसुय नवमपुव्वं पूर्वश्रुतप्रत्याख्यानं नवमंड पूर्वम्, नोपुव्वसुयं इमं चेव नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः / / 241 // अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-नोसुयपच्चक्खाणं गाहा णोसुयपच्चक्खाणं ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानम्, मूलगुणे चेव उत्तरगुणे य मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणा: 2 त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणा: 2 त एवाशुद्धपिण्डनिवृत्ति-8 ति, उत्तरसूता गुणारत एवाशुद्धापण्डानात8॥१४२०॥ रूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानम्, सव्वं देसं ति मूलगुणप्रत्याख्यानं द्विधासर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं