SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्य| श्रीहारि० वृत्तियुतम् | भाग-४ // 1486 // प्राग्वत् / कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, नियन्त्रित ६.षष्ठमध्ययनं चैव नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, साकारं आक्रियन्त प्रत्याख्यानः, नियुक्तिः इत्याकारा:- प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारम्, तथाऽविद्यमानाकारमनाकारम्, परिमाणकृत मिति 1566-67 दत्त्यादिकृतपरिमाणमिति भावना निरवशेष मिति समग्राशनादिविषय इति गाथार्थः / / 1564 // सङ्केतं चैवे ति केतं-चिह्न- अनागतं पर्युषणामङ्गष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, प्रत्याख्यानं / दितपः। तु दशविधं प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति / आह- इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् / किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा?, अन्यथैवेत्याह- स्वयमेवानुपालनीयम्, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च- दाणुवदेसे जध समाधि त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तंच-भावितजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो। अप्पाणंमि परंमि य तो वजे पीडमुभओवि॥१॥त्ति गाथार्थः॥१५६५॥साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह नि०- होही पल्लोसवणा मम य तया अंतराइयं हुज्जा / गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा // 1566 // नि०-सोदाइ तवोकम्मं पडिवजेतं अणागएकाले / एवं पच्चक्खाणं अणागय होइ नायव्वं // 1567 // Oभावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः। आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि / / 1 // // 1486 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy