SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1487 // भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह- गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति ६.षष्ठमध्ययन गाथासमासार्थः // 1566 // स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागतकरणादनागतं ज्ञातव्यं प्रत्याख्यानः, नियुक्तिः भवतीति गाथार्थः॥१५६७॥ इमो पुण एत्थ भावत्थो- अणागतं पच्चक्खाणं,जधा अणागतं तवं करेजा, पच्चोसवणागहणं 1566-67 एत्थ विकिट्ठ कीरति, सव्वजहन्नो अट्ठमंजधा पजोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्तटुं अण्णेसु य ण्हाणा- अनागतं णुजाणादिसु तहिं ममं अंतराइयं होजा, गुरू- आयरिया तेसिं कातव्वं, ते किं ण करेंति?, असहू होज्जा, अथवा अण्णा पर्युषणा दितपः। काइ आणत्तिगा होज्जा कायव्विया गामंतरादिसेहस्स वा आणेयव्वंसरीरवेयावडियावा, ताधेसो उववासंकरेति गुरुवेयावच्चं चण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णस्थि ण वा लभेजा न याणेज वा विधिं ताधे सोचेव पुव्वं उववासंकातूणं पच्छा तद्दिवसं भुजेज्जा, तवसी णाम खमओ तस्स कातव्वं होज्जा, किं तदा ण करेति?, सो तीरं पत्तो पज्जोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, णत्थि ण लहति सेसंजथा गुरूणं विभासा, गेलण्णं-जाणतिजथा तहिं दिवसे असह होति, विजेण वा भासितं ®अयं पुनरत्र भावार्थः-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात्, पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजघन्यमष्टमं यथा पर्युषणायाम्, तथा चतुर्मास्यां षष्ठं / पाक्षिकेऽभक्तार्थम्, अन्येषु वा स्नानानुयानादिषु तदा ममान्तरायिकं भविष्यति, गुरवः- आचार्यास्तेषां कर्त्तव्यम्, ते किं न कुर्वन्ति?, असहिष्णवो वा स्युः, अथवा अन्या वा काचिदाज्ञप्तिः कर्त्तव्या भवेत् ग्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्त्यं वा, तदा स उपवासं करोति गुरुवैयावृत्त्यं च न शक्नोति, योऽन्यो द्वयोरपि समर्थः स करोतु, अन्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयाद्वा विधिं तदा स चैवोपवासं पूर्वं कृत्वा पश्चात् तद् (पर्व) दिवसे. // 1487 // भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्तव्यं भवेत् किं तदा न करोति?, स तीरं प्राप्त: पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान्, तदा स्वयं हिण्डितुं समर्थो यानि समीपे तत्र व्रजतु, नास्ति न लभते शेषं यथा गुरूणां विभाषा, ग्लानत्वं- जानाति यथा तत्र दिवसेऽसहिष्णुर्भवति, वैद्येन वा भाषितं -
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy