SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1468 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 51(52) अनर्थदण्डव्रतविधिः। मौखर्य-धाष्ट्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, मुहेण वा अरिमाणेति,जधाकुमारामच्चेणं सोचारभडओ विसज्जितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णतारुढेण मारितो कुमारामच्चो।संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादिसंयुक्तं- अर्थक्रियाकरणयोग्यं संयुक्तंच तदधिकरणंचेति समासः। एत्थ समाचारी- सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्वाणि, एवं वासीपरसुमादिविभासा। उपभोगपरिभोगातिरेक इति उपभोगपरिभोगशब्दार्थो निरूपित एव तदतिरेकः। एत्थवि सामायारी- उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगाण्हायगावच्चंति तस्स लोलियाए, अण्हविण्हायगाण्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं,ण वट्टति, का विधी सावगस्स उवभोगे पहाणे?, घरे ण्हायव्वं णत्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अजंलिहिण्हाति, एवं जेसुय पुप्फेसुपुण्फकुंथुताणि ताणि परिहरति / उक्तं सातिचारं तृतीयाणुव्रतम्, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिकं देशावकाशिकं पौषधोपवास: अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह 7 मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितम्, तया जीविकाया वृत्तिर्दत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः। ॐ अत्र सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपर्वादिविभाषा। 0 अत्रापि सामाचारी- उपभोगातिरिक्तं यदि तैलामलकादीनि बहूनि गृह्णाति ततो बहवः स्नानकारका व्रजन्ति तस्य लौल्येन, अन्येऽस्नायका अपि स्नान्ति, अत्र पूतरकाद्यप्कायवधः, एवं पुष्पताम्बूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकस्योपभोगे स्नाने? - गृहे स्नातव्यं नास्ति तदा तैलामलकैः शीर्षं घृष्ट्वा सर्वाणि शाटयित्वा ततस्तडाकादीनां तटे निवेश्याञ्जलिभिः स्नाति, एवं येषु पुष्पेषु ॐ पुष्पकुन्थवस्तानि परिहरति। // 1468 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy