________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। वृत्तियुतम् भाग-४ // 1456 // गहितं?, हा पाव! किं ते कतं?, सो णट्ठो पव्वइतो। चउत्थं- जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहिताणि अवटुंति, तेसिं पुव्वसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुव्वमाताए सह लग्गो, सा से भगिणी धम्म सोतुं पव्वइता, ओहीणाणमुप्पण्णं, गणियाघरंगता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कह?, पुत्तोऽसि मे भत्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयव्वं / एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि आणंदपूरे, एगो य धिज्जातिओ दरिदो, सोथूलेसरे उववासेण वरं मग्गति, कोबे (र)! चाउव्वेज्जभत्तस्स मोल्लं देहि,जा पुण्णं करेमि, तेण वाणमंतरेण भणितं- कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोण्णि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति- साहध किं तुझं तवचरणं जेण तुज्झे देवस्स - गृहीतं?, हा पाप! किं त्वया कृतं?, स नष्टः प्रव्रजितः। चतुर्थं- यमलं गणिकयोज्झितम्, प्राप्तैर्मित्रैर्गृहीतं वर्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, अन्यदा स | दारकस्तया गणिकया पूर्वमात्रा सह लग्नः, सा तस्य भगिनी धर्मं श्रुत्वा प्रव्रजिता, अवधिज्ञानमुत्पन्नम्, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, आर्या गृहीत्वा 8 क्रीडयति (उल्लापयति), कथं ?, पुत्रोऽसि मे भ्रातृव्योऽसि मे दारक! देवाऽसि मे भ्राताऽसि मे, यस्तव पिता स मम पिता पतिः श्वशुरो भ्राता च मे, या तव माता सा मे माता भ्रातृजाया श्वश्रूः सपत्नी च, एवं ज्ञात्वा दोषान् वर्जयितव्यम् / एते इहलोके दोषाः परलोके पुनर्नपुंसकत्वविरूपत्वप्रियविप्रयोगादयो दोषा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुलपुत्रौ श्राद्धौ आनन्दपुरे, एकश्च धिग्जातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं) उपवासेनाराध्य वरं मार्गयति- कुबेर! चातुर्वैद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, तेन व्यन्तरेण कथितं- कच्छे श्रावको कुलपुत्रौ भार्यापती, एताभ्यां भक्तं देहि, तव महत्फलं भविष्यति, द्विर्भणितो गतः कच्छम्, दत्तं दानं श्रावकाभ्यां भक्तं दक्षिणां च, भणति- कथयत किं युवयोस्तपश्चरणं येन युवां देवस्यापि, // 1456 //