________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। // 1455 // ताण पुत्ता डहरगा घरेसु उज्झियता तेवि मित्ता जाता, मातासिणेहेण वाणिज्जेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि यऽप्पणीयाहि मातमिस्सियाहिं समं वुच्छा, सेट्ठोणेच्छति, महिला अणिच्छं णातुं तुण्णिक्का अच्छति, कातो तुझे आणीता?, ताए सिटुं, तेण भणितं- अम्हे चेव तुम्हे पुत्ता, इयरेसिं सिटुं, मोइया पव्वइता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेजा,जधा गुठ्विणीए भजाए दिसागमणं,पेसितंजधा ते धूता जाता, सोऽविता ववहरति जाव जोव्वणं पत्ता, अण्णा(अण्ण) णगरे दिण्णा सोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहविण याणति, वत्तेवासारत्ते गतोसणगरं, धूतागमणं, दट्ठणं विलियाणि, नियत्तु ताए मारितो अप्पा, इयरोऽविपव्वतितो। ततियं-गोट्ठीए समंचेडो अच्छति, तस्स सामाता हिंडति,सुण्हा से णियगएत्तिणो साहइ पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोत्तं - तासां पुत्राः क्षुल्लका गृहेषु उज्झिताः, तेऽपि मित्राणि जाताः, मातृस्नेहेन वाणिज्येन गताः पारसकूलम्, ताश्च गणिकाः सदेशीया इति भाटी ददति, तेऽपि भवितव्यतया स्वकीयायाः 2 (मातुःपार्श्वे) गताः, एकः श्रावकः, ताभिश्चात्मीयाभिर्मातृमिश्राभिः सम मुषिताः, स इष्टो नेच्छति, महेला अनिच्छां ज्ञात्वा तूष्णीका तिष्ठति, कुतो यूयमानीताः,? तयोक्तम्, तेन भणितं- वयमेव युष्माकं पुत्राः, इतरेषां शिष्टम्, मोचिताः प्रव्रजिताः, एतेऽनिवृत्तानां दोषाः। द्वितीय- दुहित्राऽपि समं वसेत्, यथा गर्भिण्यां भार्यायां दिग्गमनम्, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावद्यौवनं प्राप्ता, अन्याऽन्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तस्मिन्नगरे मा भाण्डं विनेशदिति वर्षारात्रं स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, वृत्ते वर्षारात्रे गतः स्वनगरम्, दुहित्रागमन दृष्ट्वा विलज्जिती, निवृत्य तया मारित आत्मा, इतरोऽपि प्रव्रजितः। तृतीयं- गोष्ठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्य, सा तस्य माता देवकुलस्थितैधूर्तर्गच्छन्ती दृष्टा तैः परिभुक्ता, मातृपुत्रयोर्वस्त्रे परावृत्ते, तया भण्यते- महेलायाः कथं त्वयोपरितनं वस्त्रं -