SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1484 // पालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा- भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो / ६.षष्ठमध्ययनं विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमाः- पूर्वोक्ताः सणवयसामाइय इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादि- प्रत्याख्यान:, सूत्रम् भावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवा-2 56(57) पश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपिन तद्गृह्यते, किंतर्हि?, सर्वायुष्कक्षय-8 अणुव्रतकाल: सम्यक्त्वलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् (पा०४-४-६४) संलिख्यतेऽनया प्रतिमाभेदाः। शरीरकषायादीति संलेखना- तपोविशेषलक्षणा तस्याः जोषणं- सेवनं तस्याराधना- अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामाचारी- आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति,ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतव्वंति विभासा। आह उक्तं-'अपश्चिमामारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाहइमीए समणोवासएणं० अस्या- अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा- इहलोकाशंसाप्रयोगः, इहलोको- मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः ॐ श्रेष्ठी स्याममात्यो वेति, एवंपरलोकाशंसाप्रयोगः परलोके-देवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणंतत्राभिलाषप्रयोग:- यदिबहुकालं जीवेयमिति, इयंच वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणा0 अत्र सामाचारी- आसेवितगृहिधर्मेण किल श्रावकेन पश्चान्निष्क्रान्तव्यम्, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यम्, विभाषा। // 1484 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy