SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1466 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 51(52) अनर्थदण्डव्रतविधिः। विक्किणति जत्थ अग्घंति, एत्थवि अणेगे दोसा परवसत्तादयो, जंतपीलणकम्म- तेल्लियं जंतं उच्छुजन्तं चक्कादि तंपि ण कप्पते, जिल्लंछणकम्म- वद्धेउं गोणादि ण कप्पति, दवग्गिदावणताकम्म- वणदवं देति छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दहे तरुणगंतणं उद्वेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसोसणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म- असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां एवंजातीयानाम्, न पुनः परिगणनमिति भावार्थः / उक्तं सातिचारं द्वितीय गुणव्रतम्, साम्प्रतं तृतीयमाह अणत्थदंडे चउविहे पन्नत्ते, तंजहा- अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवा० इमे पञ्च० तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे 8 // सूत्रम् 51 // (52) अनर्थदण्डशब्दार्थः, अर्थ:-प्रयोजनम्, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो- भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन- प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म- तैलिकं यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, निर्लाञ्छनकर्म- वर्धयितुं गवादीन् न कल्पते. दवाग्निदापनताकर्म-वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे. पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तत्र सत्त्वानां शतसहस्राणां वधः, सरोहदतटाकपरिशोषणताकर्म-2 सरोह्रदतटाकादीन शोषयति, पश्चादुप्यन्ते, एवं न कल्पते, असतीपोषणताकर्म- असतीः पोषयति यथा गौडविषये योनिपोषका दासीनां भाटिं गृह्णन्ति,
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy