________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1465 // ६.षष्ठमध्ययनं प्रत्याख्यानः, सूत्रम् 50(51) कर्मादानानि। त्यसावद्यजीवनोपायाभावेऽपितेषामुत्कटज्ञानावरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानिन समाचरितव्यानि। तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यन्त्रपीडननिर्लाञ्छनदवदापनसरोहदादिपरिशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः। भावार्थस्त्वयं- इंगालकमंति, इंगाला निद्दहितुं विकिणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्म- जो वणं किणति, पच्छा रुक्खे छिंदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगंण कम्पति, अण्णेसिंवा सगडं बलद्दे य न देति, एवमादी कातुंण कप्पति, फोडिकम्मउदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज्ज- पुव्विं चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं,एवं धीम्मरगाणं संखमुल्लं देंति, एवमादीण कप्पति, पुव्वाणीतं किणति, लक्खवाणिज्जेविएते चेव दोसा- तत्थ किमिया होंति, रसवाणिज्ज-कल्लालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हाण कप्पति, विसवाणिज्जं- विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केसवाणिज्ज- दासीओ गहाय अण्णत्थ 0अङ्गारकर्मेति- अङ्गारान् निर्दह्य विक्रीणाति तत्र षण्णां कायानां वधस्तन्न कल्पते, वनकर्म- यो वनं क्रीणाति, पश्चाद्क्षान् छित्त्वा मूल्येन जीवति, एवं पण्याद्याः प्रतिषिद्धा भवन्ति, शाकटिककर्म- शाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्म- स्वकीयेन भाण्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीबी च न ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म- तुदत्रेण हलेन वा भूमिस्फोटनम, दन्तवाणिज्यं- पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, 8 8 दन्तान् दद्यातेति, पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति अचिरात् स वणिक् आयास्यतीतिकृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्य - कौलालत्वं सुरादि तत्र पाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विषवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवाणिज्य- दासीर्गृहीत्वाऽन्यत्र 8 // 1465 //