________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1356 // शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् काय:शरीरकाय: विज्ञातव्य इतिगाथार्थः॥गतिकायप्रतिपादनायाह- चउसुवि 5. पञ्चमगइ इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपिगतिषु-नारकतिर्यग्नरामरलक्षणासुदेहो त्ति शरीरसमुच्छ्रयो मध्ययनं कायोत्सर्गः, नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:- एसो सरीरकाउ त्ति नन्वेष शरीरकाय | नियुक्तिः उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-विसेसणा होति गतिकाओ विशेषणाद्- 1429-46 गतिकाय विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकाय:, यथा द्विविधाः संसारिण:- त्रसा: स्थावराश्च, निकायकाय पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः॥ अथवा सर्वसत्त्वानामपान्तरालगतौ य: काय: सड जीवनिकागतिकायो भण्यते, तथा चाह- जेणुवगहिओ येनोपगृहीत- उपकृतो व्रजति- गच्छति भवादन्यो भव: भवान्तरं तत्, एतदुक्तं यादिः। भाष्यः भवति-मनुष्यादिमनुष्यभवात् च्युतः येनाश्रयेणा (श्रितोऽ) पान्तराले देवादिभवंगच्छतिसगतिकायोभण्यते,तंकालमानतो 231-233 दर्शयति- यच्चिरेण कालेणं ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भण्यते एष खलु गतिकाय:, स्वरूपेणैव दर्शयन्नाह- सतेयगं कम्मगसरीरं कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी (यम) यं गाथार्थः / / निकायकायः प्रतिपाद्यते तत्र- नियय त्ति गाथार्द्ध व्याख्यायते निययमहिओ व काओ जीवनिकाय त्ति नियतो-नित्य: कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा, तथाहि- एकादयो यावदसङ्खयेयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेद // 1356 //