SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1355 // नि०- काए सरीर देहे बुंदी यचय उवचए य संघाए। उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू॥१४४६॥ 5. पञ्चमतत्र कायस्स उ निक्खेवो कायस्य तु निक्षेपः कार्य इति बारसउ त्ति द्वादशप्रकारः / छक्कओ य उस्सग्गे षट्कश्चोत्सर्गविषयः मध्ययनं कायोत्सर्गः, षट्प्रकार इत्यर्थः, पश्चार्ट्स निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह- नाम ठवणा नामकाय: स्थापनाकायः शरीरकायः नियुक्तिः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकाय: पर्यायकाय: भारकायः तथा भावकायश्चेति 1429-46 गतिकाय गाथासमासार्थः॥व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह-काओ कस्सवित्तिकाय: कस्यचित् / / निकायकाय पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि जीवनिकाउच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः। तथा बद्धमपि किञ्चिल्लेखादि निकायमाहंसु त्ति यादिः। भाष्यः निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः,गतं नामद्वारम्, अधुना स्थापनाद्वारं व्याख्यायते- अक्खेवराडए |231-233 अक्षे-चन्दनके वराटके वा- कपईके वा काष्ठे-कुट्टिमे पुस्ते वा वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भाव: तथ्य इत्यर्थः तमाश्रित्य, तथा असतो भाव: असद्भाव: अतथ्य इत्यर्थः, तं चाश्रित्य, किं?- स्थापनाकायं विजानाहीति गाथार्थः ॥१४३१॥सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- लेप्पगहत्थी यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एस सब्भाविया भवे ठवण त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृति:हस्त्याकृतिशून्य एव चतुरङ्गादाविति / तदेवंस्थापनाकायोऽपि भावनीय इतिगाथार्थः ॥१४३२॥शरीरकायप्रतिपादनायाह // 1355 // ओरालियवेउब्विय उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्मणम्, औदारिकं वैक्रिय आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy