________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1355 // नि०- काए सरीर देहे बुंदी यचय उवचए य संघाए। उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू॥१४४६॥ 5. पञ्चमतत्र कायस्स उ निक्खेवो कायस्य तु निक्षेपः कार्य इति बारसउ त्ति द्वादशप्रकारः / छक्कओ य उस्सग्गे षट्कश्चोत्सर्गविषयः मध्ययनं कायोत्सर्गः, षट्प्रकार इत्यर्थः, पश्चार्ट्स निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह- नाम ठवणा नामकाय: स्थापनाकायः शरीरकायः नियुक्तिः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकाय: पर्यायकाय: भारकायः तथा भावकायश्चेति 1429-46 गतिकाय गाथासमासार्थः॥व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह-काओ कस्सवित्तिकाय: कस्यचित् / / निकायकाय पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि जीवनिकाउच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः। तथा बद्धमपि किञ्चिल्लेखादि निकायमाहंसु त्ति यादिः। भाष्यः निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः,गतं नामद्वारम्, अधुना स्थापनाद्वारं व्याख्यायते- अक्खेवराडए |231-233 अक्षे-चन्दनके वराटके वा- कपईके वा काष्ठे-कुट्टिमे पुस्ते वा वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भाव: तथ्य इत्यर्थः तमाश्रित्य, तथा असतो भाव: असद्भाव: अतथ्य इत्यर्थः, तं चाश्रित्य, किं?- स्थापनाकायं विजानाहीति गाथार्थः ॥१४३१॥सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- लेप्पगहत्थी यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एस सब्भाविया भवे ठवण त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृति:हस्त्याकृतिशून्य एव चतुरङ्गादाविति / तदेवंस्थापनाकायोऽपि भावनीय इतिगाथार्थः ॥१४३२॥शरीरकायप्रतिपादनायाह // 1355 // ओरालियवेउब्विय उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्मणम्, औदारिकं वैक्रिय आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति