SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1474 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 52(53) सामायिकव्रतविधिः। सर्वविरतिवादी चुक्कइत्ति भ्रश्यति देशविरतिं सर्वविरतिंच प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः। इदमपिच शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणों' (गाहा),सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- मनोदुष्प्रणिधानम्, प्रणिधानं- प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानम्, कृतसामायिकस्य गृहसत्केतिकर्त्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं चसामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सङ्घो। अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं॥१॥वाग्दुष्प्रणिधानं कृतसामायिकस्या-8 सभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा / सइ णिरवज्जं वयणं अण्णह सामाइयं ण भवे ॥२॥कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्त च-अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेविण सो कडसामइओ पमादाओ॥१॥सामायिकस्य स्मृत्यकरणंसामायिकस्य सम्बन्धिनी या स्मरणा स्मृति:- उपयोगलक्षणा तस्या अकरणं- अनासेवनमिति, एतदुक्तं भवति- प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तंच-ण सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं / कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणम्, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्त 0 सामायिक (तु) कृत्वा गृहचिन्तां (कार्य) यस्तु चिन्तयेच्छ्राद्धः / आर्त्तवशार्त्तमुपगतो निरर्थकं तस्य सामायिकम्॥ 1 // ॐ कृतसामायिकः पूर्वं बुझ्या प्रेक्ष्या भाषेत / सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥१॥अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः / हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् // 1 // Oन स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं / कृतमकृतं वा तस्य हु कृतमपि विफलं तकत् ज्ञेयम् // 1 // // 1474 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy