SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ / / 1363 // नि०- इयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे? / नणु गव्वेण परपुरं अभिरुज्झइ एवमेयंति (पि)॥१४५३॥ 5. पञ्चमनि०- मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गंतु / भयकारणे यतिविहे णाभिभवो नेव पडिसेहो॥१४५४ // मध्ययनं कायोत्सर्गः, नि०- आगारेऊण परंरणिव्व जइ सो करिज्ज उस्सग्गं / जुंजिज्ज अभिभवो तो तदभावे अभिभवो कस्स?॥१४५५॥ नियुक्तिः नि०- अट्ठविहंपि य कम्मं अरिभूयं तेण तज्जयट्ठाए। अन्भुट्ठिया उ तवसंजमंमि कुव्वंति निग्गंथा // 1456 // 1453-58 सांवत्सरिनि०- तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स। काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए॥१४५७ / / कोऽभिभवः। नि०- संवच्छरमुक्कोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे। चिट्ठाउस्सग्गस्स उकालपमाणं उवरि वुच्छं / / 1458 / / 8 इयरहवि ता ण इतरथापि- सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुम्, किं पुणाइ उस्सग्गे किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरांगवरहितेन कार्यः, अभियोगश्च गर्वो वर्त्तते, नन्वित्यसूयायां गर्वेण- अभियोगेन परपुरं- शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः // एवं चोदकेनोक्ते सत्याहाचार्य:- मोहपयडीभयं मोहप्रकृतौ भयं 2 अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशोकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतम्, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्गं तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, भयकारणे तु तिविहे बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्यतिर्यग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- नेव पडिसेहो इत्थंभूतस्याभि 8 // 1363 // योगस्य नैव प्रतिषेध इति गाथार्थः॥१४५४॥ किन्तु- आगारेऊण परं आगारेऊण त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परं- अन्यं कञ्चन रणेव्व संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तदभावे- पराभिभवाभावेऽभिभव:
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy