SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1362 // भोजनमधिकृत्य रजनीं साधवः जच्चिरं ति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति 5. पञ्चमगाथार्थः॥१४४८ ॥भावोत्सर्गप्रतिपादनायाह मध्ययनं कायोत्सर्गः, भावे पसत्थमियरं भावे त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा- प्रशस्तं-शोभनं वस्त्वधिकृत्य इतरं ति अप्रशस्तमशोभनं च, नियुक्तिः तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना अवकिरति जन्तु उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र 1447-52 उत्सर्गस्य असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गाथार्थः / / 1449 / / यदुक्तं येन वा भावनोत्सृजति निक्षेपाः। तत्प्रकटयन्नाह- खरफरुसाइसचेयण खरपरुषादिसचेतनं खरं- कठिनं परुषं- दुर्भाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् / द्रव्यमपि त्यजति दोषेण येन खरादिनैव भावुज्झणा सा उ भावनोत्सर्ग इति गाथार्थः॥१४५० / / गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा- उस्सग्ग विउस्सरणु उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनंत्यजनं उन्मोचना परिशातनाशातना चैवेति गाथार्थः॥१४५१॥मूलद्वारगाथायामुक्तान्युत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितम्, कायस्योत्सर्ग: कायोत्सर्गः / इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह-सो उस्सग्गो दुविहोस कायोत्सर्गो द्विविधः, चेट्टाए अभिभवे य नायव्वो चेष्टायामभिभवे च ज्ञातव्यः, तत्र भिक्खायरियादि पढमो भिक्षाचर्यादौ विषये प्रथम: कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, उवसग्गऽभिउंजणे बिइओ त्ति उपसर्गा-दिव्यादयस्तैरभियोजनमुपसर्गाभियोजनंतस्मिन्नुपसर्गाभियोजने द्वितीयः- अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायंकरोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयन कार्यमित्येवंभूतं. तस्मिन् द्वितीय इत्यर्थः / इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्य स मच,५ // 1362 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy