________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1411 // कायोत्सर्गः सुरा जल बुडबुडेइ अव्वत्तं / अणुपेहंतो तह वानरुव्व चालेइ ओट्टउडे॥ 13 // एए काउस्सगं कुणमाणेण विबुहेण दोसा उ / सम्म। 5. पञ्चमपरिहरिकवा जिणपडिकुट्ठत्तिकाऊणं / / 14 // मध्ययनं कायोत्सर्गः, नाभीकरयलकुप्पर उस्सारे पारियमि थुइ त्ति नियुक्तिगाथाशकलंलेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसंग्रहपरं नियुक्तिः च, तत्र नाभि त्ति नाभीओ हेट्ठो चोलपट्टो कायव्वो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे'त्ति सोऽविय 1548-50 कोप्परेहिं धरेयव्वो, एवंभूतेन कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोक्कारेण अवसाणे थुई दायव्वेति गाथार्थः ॥१५४७॥गतं प्रासङ्गिकम्, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायंकायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाह नि०- वासीचंदणकप्पो जो मरणे जीविए य समसण्णो। देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स // 1548 // नि०-तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं / सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो॥१५४९॥ नि०- इहलोगंमि सुभद्दा राया उइओद सिट्ठिभजाय।सोदासखग्गथंभण सिद्धी सग्गो य परलोए॥१५५०॥ वासीचंदनकप्पो गाहा व्याख्या- वासीचन्दनकल्प:- उपकार्यपकारिणोर्मध्यस्थः, उक्तं च-जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेइ / संथुणइ जो व निंदइ महरिसिणो तत्थ समभावा॥१॥ अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणेप्राणत्यागलक्षणे जीविते च- प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं ®नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः, करतलेति सामान्येन अधस्तात् प्रलम्बकरतलः यावत् कूपराभ्यां- सोऽपि च कूपराभ्यां धारयितव्यः, उत्सारिते चकायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिर्दातव्या। 0 यश्चन्दनेन बाहुमालिम्पति वास्या वा तक्षयति। संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः॥१॥