________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1412 // प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो यथोक्तफलो भवति तस्येति 5. पञ्चमगाथार्थः॥१५४८॥ तथा-तिविहाणुवसग्गाणं गाहा, त्रिविधानां- त्रिप्रकाराणां दिव्यानां- व्यन्तरादिकृतानां मानुषाणां- मध्ययनं म्लेच्छादिकृतानां तैरश्वानां-सिंहादिकृतानांसम्यक्-मध्यस्थभावेन अतिसहनायांसत्यांकायोत्सर्गोभवति शुद्धः- अविपरीत कायोत्सर्गः, नियुक्तिः इत्यर्थः / ततश्चोपसर्गसहिष्णो: कायोत्सर्गो भवतीतिगाथार्थः॥१५४९॥ द्वारं ॥साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिह- 1548-50 लोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकार:- इहलोगंमि गाहा व्याख्या- इहलोके यत् कायोत्सर्गफलं तत्र शुद्ध कायोत्सर्गः सुभद्रोदाहरणं- कथं?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसडओ, तस्स सुभद्दा दारिया धुया, फलंच अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जागएण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, केच्चिरकालस्सविसो तंगहाय चंपंगओ, नणंदसासुमाइयाओतव्वण्णियसड्डिगाओतं खिंसंति, तओजुयगंघरंकयं, तत्थाणेगेसमणा समणीओय पाउग्गनिमित्तमा-8 गच्छंति, तव्वण्णिगसड्डिया भणंति, एसा संजयाणंदढं रत्तत्ति, भत्तारो से न पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगण वसन्तपुरं नगरम्, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च, स तामसाधर्मिकाय न ददाति, तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटश्राद्धो जातः, धर्म शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियच्चिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दृश्वश्वादिकास्तच्चनिकश्राद्ध्यस्तां // 1412 // निन्दन्ति, ततः पृथग्गृहं कृतम्, तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिकश्राद्ध्यो भणन्ति- एषा संयतेषु दृढं रक्तेति, भर्त्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगण--