________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1413 // शुद्ध फलंच निप्फणोतरुणभिक्खू पाउग्गनिमित्तंगओ, तस्स यवाउद्भुयं अच्छिमि कणगंपविट्ठ, सुभद्दाए तंजीहाए लिहिऊण अवणीयं, 5. पञ्चमतस्स निलाडे तिलओ संकेतो,तेणवि वक्खित्तचित्तेण ण जाणिओ, सो नीसरति ताव तच्चणिगसडिगाहिं अथक्कागयस्स मध्ययनं भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेणवि चिंतियं-किमिदमेवंपिहोजा?, अहवाल कायोत्सर्गः, | नियुक्तिः बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति?, मंदनेहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं चल 1548-50 णाए-पावयणीओएस उड्डाहो कहं फेडिउ (डेमि)त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया , कायोत्सर्गः काइ देवया तीए सीलसमायारंनाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं- उड्डाहं फेडेहि, देवयाए भणियं- फेडेमि, पचूसे इमाए नयरीए दाराणि थंभेमि,तओ आलग्गे (अद्दण्णे) सु नागरेसु आगासत्था भणिस्सामि- जाए परपुरिसो मणेणावि न चिंतिओ सा इत्थिया चालणीए पाणियं छोणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउंसेसनागरिएहिं बाहिंपच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसंच पाविहिसि, युक्तस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्टम्, सुभद्रया तजिह्वयोल्लिख्यापनीतम्, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचित्तेन न ज्ञातः, स निस्सरति तावत्तच्चनिकश्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भार्यायाः संगतं तिलकमिति, तेनापि चिन्तितं- किमिदमेवमपि भवेत्?, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्चेति किं न भवतीति, मन्दस्नेहो जातः, सुभद्रया कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया- प्रावचनिक एष उड्डाहः कथं स्फेटयामीति?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तया- किं8 ते प्रियं करोमीति, तया भणितं- उड्डाहं स्फेटय, देवतया भणितं- स्फेटयामि, प्रत्यूषेऽस्या नगर्या द्वाराणि स्थगिष्यामि, ततोऽधृतिमापन्नेषु नागरेषु आकाशस्था भणिष्यामि- यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा गत्वा त्रीन् वारान् छण्टयति उद्घाटानि भविष्यन्ति, ततस्त्वं परीक्ष्य शेषनागरैः सह बहिःपश्चाद्यायाः, तत उद्घाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसां च प्राप्स्यसि, 2