SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1414 // तहेव कयं पसंसं च पत्ता, एयं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणंति- वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियव्वा / राया उदिओदए त्ति, उदितोदयस्स रणो भज्जा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व मध्ययनं कायोत्सर्गः, समणजायं, कहाणगंजहा नमोक्कारे।सेट्ठिभज्जा यत्ति चंपाए सुदंसणो सेट्ठिपुत्तो, सोसावगोअट्ठमिचाउद्दसीसुचच्चरे उवासगपडिमं नियुक्तिः पडिवज्जइ, सो महादेवीए पत्थिज्जमाणो णिज्छइ, अण्णयावोसट्ठकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिणीओ, 1548-50 देवीए निब्बंधेवि कए नेच्छड़, पउट्ठाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, निजमाणे भजाए से मित्तवतीए सावियाए शुद्ध कायोत्सर्गः सुतं, सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सच्चाणजक्खेण फलंच पुप्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं / तथा सोदास त्ति सोदासो राया, जहा नमोक्कारे, खग्गथंभणे त्ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, वट्टाए मारेति साहू, पहाविया, तेण दिट्ठा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दट्ठण उवसंतो। एतदैहिकं फलम्, सिद्धी सग्गो य परलोए सिद्धिः- मोक्षः स्वर्गो- देवलोकः चशब्दात् तथैव कृतम्, प्रशंसां च प्राप्ता, एतत्तावदेहलौकिकं कायोत्सर्गफलम्, अन्ये भणन्ति- वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितव्या। राजा उदितोदय इति, उदितोदयस्य राज्ञः भार्या धर्मलाभागतं अन्तःपुररुद्धं श्रमणमुपसर्गयति कथानकं यथा नमस्कारे। श्रेष्ठिभार्या चेति चम्पायां सुदर्शनः श्रेष्ठिपुत्रः, स. श्रावकोऽष्टमीचतुर्दश्योश्वत्वरे उपासकप्रतिमा प्रतिपद्यते, स महादेव्या प्रार्थ्यमानो नेच्छति,अन्यदा व्युत्सृष्टकायो देवप्रतिमेति चेट्या वस्त्रैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्ट्या कोलाहलः कृतः, राज्ञा वध्य आज्ञप्तः, नीयमानो भार्यया तस्य मित्रवत्या श्राविकया श्रुतः सत्याणयक्षस्य आश्रवणाय(असपत्ना) कायोत्सर्गे स्थिता, सुदर्शनस्याप्यष्ट खण्डा भवन्त्विति स्कन्धेऽसिः प्रहृतः, सत्याणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, तदा मित्रवत्या पारितः / सौदासेति सौदासो राजा, यथा नमस्कारे, खड्गस्तम्भनमिति, कश्चिद्विराद्धश्रामण्यः खड्गः समुत्पन्नः, वर्त्तन्यां मारयति साधून, साधवः प्रधाविताः, तेन दृष्टा आगतः, इतरेऽपि कायोत्सर्गेण स्थिताः, न प्रभवति। पश्चात्तदृष्ट्वोपशान्तः।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy