________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1551-54 कार्योत्सर्गे भावना। भाष्य: 239 // 1415 // चक्रवर्तित्वादिच परलोके फलमिति गाथार्थः॥१५५०॥आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात्, स कथं कायोत्सर्गफलमिति?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात्, कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं?, यत आह भाष्यकार: भा०-जह करगओ निकिंतइ दारूं इंतो पुणोवि वच्चंतो। इअकंतंति सुविहिया काउस्सग्गेण कम्माई॥२३९॥ (237) नि०- काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई। इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं // 1551 // नि०- अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ॥१५५२॥ नि०- जावइया किर दुक्खा संसारे जे मए समणुभूया। इत्तो दुव्विसहतरा नरएसु अणोवमा दुक्खा // 1553 // नि०- तम्हाउनिम्ममेणं मुणिणा उवलद्धसुत्तसारेणं / काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्वो॥१५५४॥ काउस्सग्गनिजुत्ती समत्ता // (ग्रन्थाग्र 2539) यथा करगतो त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु- काष्ठम्, किं कुर्वन्?- आगच्छन् पुनश्च व्रजन्नित्यर्थः, इय एवं कृन्तन्ति सुविहिता:- साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि- ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं-संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होइ, तवाओ होइ निजरा // 1 // निजराएऽसुभं कम्म, खिज्जई कमसो सया। आवस्सग (गेण) जुत्तस्स, काउस्सग्गो विसेसओ॥२॥ इत्यादि, अयं गाथार्थः॥२३७॥ अत्राह-किमिदमित्थमित्यत आह-काउस्सग्गे गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि इय एवं चित्तनिरोधेन भिन्दन्ति विदारयन्ति मुनिवरा: 0 संवरेण भवेद्गुप्तो गुप्त्या संयमोत्तमो भवेत् / संयमात्तपो भवति तपसो भवति निर्जरा // 1 // निर्जरयाऽशुभं कर्म क्षीयते क्रमशः सदा। आवश्यकेन युक्तस्य कायोत्सर्गे विशेषतः // 2 // // 1415 //