________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1619 आज्ञयाऽऽज्ञाग्राह्यो दृष्टान्तादितरोवाच्यः। // 1524 // अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवढिपि भाणितव्वा,-'उवठियसम्मोवट्ठियभावितविणया य होइ वक्खित्ता। उवउत्तिगा य जोग्गा सेस अजोगातो तेवट्ठि॥१॥ एतं पच्चक्खाणं पढमपरिसाए कहेजत्ति, तव्वतिरित्ताण ण कहेतव्वं,ण केवलंपञ्चक्खाणंसव्वमवि आवस्सयंसव्वमविसुयणाणंति।मूलद्वारगाथायांपरिषदितिगतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितव्वं?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोविसावयधम्मं पढमं सोतुंतत्थेव वित्तीं करेइ, (उत्तरेत्ति) उत्तरगुणेसुवि छम्मासियं आदि काउंजं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतव्वं / अथवाऽयं कथनविधिः नि०-आणागिज्झो अत्थोआणाए चेव सो कहेयव्वो। दिटुंतिउ दिटुंता कहणविहि विराहणा इअरा // 1619 // द्वारम् / / आणागिज्झो अत्थो गाहा व्याख्या- आज्ञा- आगमस्तद्वाह्यः-तद्विनिश्चयोऽर्थः,अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैवआगमेनैवासौ कथयितव्यो, न दृष्टान्तेन तथा दान्तिकः- दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामते दोषा भवन्तीत्येवमादिदृष्टान्तात्- दृष्टान्तेन कथयितव्यः, कथनविधिः- एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थःसौधर्मादिः आज्ञयैवासौ कथयितव्योन दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात्, तथा दार्टान्तिकः- उत्पादादिमानात्मा वस्तुत्वाद् 0 अव्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा अयोग्या, एवं त्रिषष्टिरपि भणितव्याः,- उपस्थिता सम्यगुपस्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यास्त्रिषष्टिः॥१॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदे कथ्यते, तद्व्यतिरिक्तायै न कथयितव्यम्, न केवलं प्रत्याख्यानं सर्वमप्यावश्यकं सर्वमपि श्रुतज्ञानमिति / केन विधिना कथयितव्यं?, प्रथम मूलगुणाः कथ्यन्ते प्राणातिपातविरमणादयः, ततः साधुधर्मे कथिते पश्चात् अशठाय श्रावकधर्मः, इतरथा कथ्यमाने सत्त्ववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव वृत्तिं करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादौ कृत्वा यद्यस्य योग्यं प्रत्याख्यानं तत्तस्मै अशठेन कथयितव्यम् / // 1524 //