________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1408 // एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं / मायावडिअंकम्मं पावइ उस्सग्गकेसंच॥१॥ (प्र०) ५.पञ्चमनि०- मायाए उस्सगंसेसंच तवं अकुव्वओसहुणो। को अन्नो अणुहोही सकम्मसेसं अणिजरियं? // 1540 // मध्ययनं कायोत्सर्गः, नि०- निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च।खाणुव्व उद्धदेहो काउस्सगं तु ठाइजा // 1541 / / | नियुक्तिः यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन 1540-41 निर्मायसाधुना पारणाइसमो- कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः / विषम इव- उट्टंकादाविव कूटवाही बलीवई इव मुत्सर्गः। निर्विज्ञान एवासौ जड जड्डेः, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः॥२३५॥अधुना दृष्टान्तमेव विवृण्वन्नाह- समभूमेवि अइभरो गाहा व्याख्या-समभूमावपि अतिभरविषमवाहित्वात् / उज्जाणे किमुत कूडवाहिस्स उर्दू यानमस्मिन्नित्युद्यानं- उदकं तस्मिनुद्याने किमुत?, सुतरामित्यर्थः, कस्य?- कूटवाहिनो-2 बलीवर्दस्य, तस्य च दोषद्वयमित्याह- अतिभारेणं भज्जति तुत्तयघाएहि य मरालो त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः॥२३६ ॥साम्प्रतं दार्शन्तिकयोजनांकुर्वन्नाह-एमेव बलसमग्गो' गाहा व्याख्या- इयमन्यकर्तृकी सोपयोगाच व्याख्यायते, एमेव मरालबलीवर्दवत् बलसमग्रः सन्(यो) न करोति मायया करणेन सम्यक्-सामर्थ्यानुरूपं कायोत्सर्ग समूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहि निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः॥अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सगंगाहा, मायया कायोत्सर्ग शेष चतपः- अनशनादि अकुर्वतः सहिष्णो: समर्थस्य कश्च तस्मादन्योऽनुभविष्यति?, किं- स्वकर्म(वि)शेषमनिर्जरितम्, शेषता // 1408 //