________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1430 // ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1556-61 श्रावकभेदाः अणुव्रतभेदाच। सव्वेऽवि मेलिया दो सया सोलसुत्तरा, चारिओ तिगसंजोएण थूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिज्जइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्चक्खाइ दुविहं तिविहेण १थूलगादत्तादाणं थूलगमेहुणं 2-3 थूलगपरिग्गहं पुण दुविहंदुविहेण २,एवंपुव्वक्कमेण छन्भंगा,एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियाइसु पत्तेयं छत्तीसं 2, सव्वेऽविमेलिया दोसया सोलसुत्तरा, एते य मूलाओ आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया सोलसुत्तरा दो सया, सोलसुत्तर दो सया एए सव्वेऽवि मेलिया इगवीससयाई सट्ठाई भंगाणं भवंति, ततश्च यदुक्तं प्राग तिगसंजोगाण दसण्ह भंगसया एक्कवीसई सट्ठा तदेतद्भावितम्, इयाणिंचउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण १थूलगपाणातिवायाइ २-३थूलगमेहुणं पुण दुविहंदुविहेण 2, एवं पुव्वक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस 2, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुसावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि 2 सया बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणउया, इदाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं 2 छ छ सव्वे मेलिया छत्तीसं, एते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सव्वेवि मेलिया दो सया सोलसुत्तरा, एए // 1430 //