________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1429 // छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 दुवालस 2, सव्वेवि मेलिया ६.षष्ठमध्ययनं बावत्तरं हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि 2, सव्वेऽवि मिलिया ल प्रत्याख्यानः, नियुक्तिः चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणिं थूलमेहुणेण 1556-61 परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं 2-3 पाणातिवायं मेहुणं 2-3 परिग्गहं दुविह श्रावकभेदाः दुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एए उथूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ छ, सव्वेऽपि अणुव्रत भेदाश्च। मेलिया छत्तीसं, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं 2 छत्तीसं, सव्वेवि मेलिया सोलसुत्तरा दोसया। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहणेण सह चारिओ, चारिओय तिगसंजोएणं पाणातिवाओ, इदाणिं मुसावाओ चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण 1 थूलगमुसावायंथूलगादत्तादाणं २-३थूलगमेहुणं पुण दुविहंदुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, एते यथूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस 2, सव्वेऽवि मेलिया बावत्तरि,एते य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगसंजोएण थूलगादत्तादाणेण सह चारिओ इयाणिं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहं तिविहेण १थूलगमुसावायं थूलगमेहुणं २-३थूलगपरिग्गह पुण दुविहं दुविहेण 2 एवं पुव्वक्कमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ 2 हवंति, सव्वेऽवि मेलिया छत्तीसं, एते यथूलगमुसावादपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2 हवंति, // 1429 //